SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ पच्चप्पिणेयवो] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३ [पच्चपन्नविणासि पच्चपिणेयम्वो-प्रत्यर्पणीयः । आव० ४१६ । | पच्चापिच्चियए-बल्वजः-तृणविशेष: तस्य पिच्चियंति पच्चब्भासो-प्रत्याभ्यास:-प्रत्युच्चारणम् । विशे० ११५३ ।। कुट्टितत्वक् तन्मयम् । स्था० ३३८ । पच्चभि -प्रत्यभिजानीयात-अनुमिनुयात् । अनु० | पच्चामित्त-प्रत्यामत्र:-प्रातिवाश्मकः ।। | पच्चामित्त-प्रत्यमित्र:-प्रातिवेश्मिकः । ज्ञाता० ५६ । २१३ । प्रत्यभिजानीयात् । आव० ९२३ । प्रत्यमित्र:-वस्तु २ प्रति अमित्रः । ज्ञाता० ८७ । प्रत्ययपच्चमित्त-प्रत्यमित्र:-प्रातिवेश्मिकनृपः । औप० १२ । । मित्रं-अकारणवत्सलः । राज० १० । प्रत्यमित्र:-य: पूर्व मित्रं भूत्वा पश्चादमित्रो जातः । पच्चामित्तता-अमित्रसहायता । भग० ५५१ । जीवा० २८० । पच्चामित्तेइ-प्रत्यमित्र:-यः पूर्व मित्रं भूत्वा पश्चादमित्रो पञ्जय-प्रत्यय:-निमित्तकारणम् । विशे० ७२४ । प्रत्ययः- जातः अमित्रसहायो वा। (?) । अवबोधः । ठाणा० १३ । प्रत्ययः-सर्वातिशयनिधान- पच्चायाइ-प्रत्यायाति:-प्रत्यागमनं,प्रत्याजातिः प्रतिजन्म । मतीन्द्रियार्थीपदर्शनाव्यभिचारि । सम० १२५ । प्रत्ययं- स्था० २०२ । प्रत्याजायते उत्पद्यते । भग० १११ । बन्धनकारणम् । आचा० ११ । प्रत्यायाति-प्रख्याति याति । सूत्र० ३१० । प्रत्यायातिपच्चयकरणं-प्रत्ययकरणं-दूषणापोहेन प्रतीत्युत्पादनम् । आगच्छति । जीवा० २६२ ।। ज्ञाता० १९१ । पच्चायति-प्रत्याजायते-उत्पद्यते । उपा० २८ । पच्चयकसाए-प्रत्ययकषायाः कषायाणां ये प्रत्ययः-यानि पच्चायाता-प्रत्याजातं-जन्म । ज० प्र० १६६ । बन्धकरणानि ते चेह मनोज्ञेतरभेदाः शब्दादयः।नाच०६१|| पच्चायाती-प्रत्यायाति-जन्म । ठाणा० ३५५ । प्रत्ययकषायः-खल्वान्तरकरणविशेषः तत्पुद्गललक्षणः । पञ्चायाय-प्रत्याजातं-जन्म । भग० ३०८,४। प्रत्यायात:आव० ३६० । प्रतिनिवृत्य आगतः । नि० (?) १०५। पच्चयय-प्रत्ययः-ज्ञानकरणं, प्रतीयतेऽनेनार्थ इति । सक- | पञ्चायाहिइ-प्रत्याजनिष्यते । स्था० ४६१ । लावरणक्षयाय उत्पत्तिरेव वा । जं० प्र० ४१ (?) । पञ्चालीढं-आलोढविवरीयं । नि० चू० तृ. १० । पच्चला-प्रत्यलो। उत्त० १०५ । प्रत्यालोढं-आलोढविपरीतं, लोकप्रवाहे द्वितीय स्थानम् । पच्चलिया-प्रत्याढिता-जागरिता । आव० ६६०। आव० ४६५। . . पच्चवत्थाणं-प्रत्यवस्थान-शब्दार्थन्यायतः परोपन्यस्तदोष- पञ्चावड-प्रत्यावर्त्तः-आवर्तस्य प्रत्यभिमुख आवतः । परिहाररूपम् । उत्त० २० ।। जीव० १८६ । पच्चवयार-प्रत्यवतार:-अवतरणं, आविर्भाव इति । जं० । पञ्चावत्त-एकस्यावर्तस्य-प्रत्यभिमुखः आवर्तः प्रत्यावर्तः। प्र. १८ । - ज० प्र० ३१ । पच्चवाय-प्रत्यपायः । आव० ६३२ । प्रत्यपायं-व्याघ्रादि- पञ्चासन्नत्त-प्रत्यासन्नत्वं प्रत्यासत्तिः-सादृश्यम् । विशे. प्रत्यपायम् । आव० ३८४ । प्रत्यपाय:-दोषः । ओघ० १७२ । १६ (?) । एकस्मिनु पथि गच्छतां दिवा प्रत्यपायः । पञ्चासूरण-प्रत्यासूरणं-संमुखीभूय युद्धकरणम् । व्य० प्र. ओघ०६६ । प्रत्यपाय:-उपघातहेतुऽध्यवसाननिमित्तादिः ।। | १४२ आ। उत्त० ३३५ । ऐहलौकिक: अपायः । वृ० द्वि० (?)। पच्चाहरय-प्रत्याहरत:-व्याकुर्वतः । सम० ६२ । पच्चाउट्टणा-आवर्तनं प्रति ये गता अर्थविशेषेषुत्तरोत्त- पच्चूढयंतो-परिवूढं । नि० चू० द्वि० १६८ आ। रेषु विवक्षिता.अपायप्रत्यासन्नतरता बोधविशेषास्ते प्रत्या- पच्चुण्ण-प्रत्युतम् । दश० ४४ । वर्तना । नंदो० १७६ । | पच्चुत्थए-प्रत्यवस्तृत-आच्छादितम् । ज्ञाता० १५ । पच्चाओढो- । नि९ चू० प्र० २४४ अ। पच्चुपनविणासि-प्रत्युत्पन्नविनाशि-प्रत्युत्पन्न-वर्तमानलब्ध पच्चाणि-सन्मुखम् । व्य० द्वि० १८३ अ । बरिस्वत्यर्थों विनाशितं-उपहतं येन तत्तथा. प्रत्युत्पन्नं (६२९ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy