SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ पच्चक्खाणकिरिया 1 आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ पच्चप्पिणह पौरुष्यादिविषयम् । भग० ३२३ । नवमं पूर्वम् ।। एज्यमकरणतयेति । आव० ७६२ । प्रत्याख्यातं-वजितसम० २६ । प्रत्याख्यानं-नमस्कारसहितादि । ज्ञाता० मनागतकालविषयम् । भग० ३६ । प्रत्याख्याता-अन१३४ । प्रत्याख्यान-निवृत्तिः । भग. २६६ । प्रत्या. शनस्थः । आव० १३२ । हेत्वभावतः प्रत्याख्यातम् । ख्यानम् । उत्त० १७६ । प्रत्याख्यानं सूत्रकृताङ्गस्य दश० १५१ । विशतितममध्ययनम् । उत्त० ६१६ । प्रत्याख्यानं- पच्चक्खावितओ-प्रत्याख्यापयन्तीति प्रत्याख्यापयितानिषेधलक्षणम् । आ० ४७८ । प्रत्याख्यानं-अनागतस्य शिष्यः । आव० ८६० । स्थूलप्राणातिपातदेरेव । प्रज्ञा० ३६६ । प्रत्याख्यान- पच्चगिरा-अविश्वस्तः । नि० चू० तृ० १६ अ. पौरुष्यादिः । भग० १३६ । पच्चगिरादोस-प्रत्यङ्गिरादोष:-परकीयोऽप्यात्मनि लगपच्चक्खाणकिरिया-प्रत्याख्यानक्रिया,सूत्रकृताङ्गे चतुर्थम- तीत्यर्थः । बृ० प्र० ३०८ म। ध्ययनम् । आव० ६५५ । पच्चडं-पुघडं-पूर्णम् । नंदी० । पच्चक्खाणप्पवाय-प्रत्याख्यानप्रवाद-प्रत्यख्यानं सप्रभेदं पच्चड्डिया-प्रत्यड्डिका-द्वात्रिंशत् लौकिकमबद्धकरणम् । यद्वदति तत् प्रत्याख्यानप्रवादं नवमं पूर्वम् । नंदो २४१ ।। आव० ४६५ । पच्चक्खाणफल-विनिवृत्तिफलम् । भग० १४१ । पच्चणीग-मोक्षप्रत्यनीकत्वात् प्रत्यनीकः, सेज्जायरधूअपपच्चक्खाणस्स अट्र-प्रत्याख्यानार्थ:-आश्रवद्वारनिरोधः ।। च्चणीगोवलक्खणाओ वा पच्चणीगो लोभो भण्णति । भग० १००। नि० चू० प्र० ७७ आ। पच्चक्खाणा-प्रत्याख्याना-मूलगुणोत्तरगुणविषयम्, योग- पच्चणीय-प्रत्यनीक:-छिद्रान्वेषी। जीवा० २८० । प्रत्य संग्रहे त्रयोविंशतितमचतविशतितमौ योगी। आव०६६४।। नीक-दरभव्यता, अभव्यता । सर्य. २९६ । पच्चक्खाणावरण-प्रायाख्यानं सर्वविरतिलक्षण: तस्याऽऽ. पच्चणुब्भवमाण-प्रत्येकमनुभवत् । जीवा० २०१। वरणम् । विशे० ५४५ । प्रत्याख्यान-आमर्यादया सर्व. भवमाणा-प्रत्येकमनुभवनम् । ज० प्र०४७ । विरतिरूपमेवेत्यर्थों वृणोतीति प्रत्याख्यानावरणः । ठाणा. मवमाणी-प्रत्यनुभवन्ती-वेदयन्ती ।ज्ञाता० २०४॥ १९४ । चतुर्षु कषायेषु तृतीयः । सम० ३१ । प्रत्याख्यानं-पच्चति-पच्यते । प्राव. २०६ । सर्वविरतिरूपमाद्रीयते यैस्ते प्रत्याख्यानावरणः । प्रज्ञापच्चतिते-प्रत्ययात-इन्द्रियानिन्द्रियलक्षणानिमित्ताज्जातः 'प्रात्ययिकः आप्तवचनप्रभवः । ठाणा० १५१ । पच्चक्खाणी-याचमानस्य प्रतिषेधवचनं प्रत्याख्यानी । पच्चस्थिग-प्रत्यर्थिक:-प्रत्यनीकः । पिण्ड० १३१ । पडि. प्रजा० २५६ । प्रत्याख्यानो-असत्यामृषाभाषाभेदः ।। णीओ । नि० चू० तृ० ६३ अ । दश० २१० । पच्चस्थिम-पश्चिमदिक । ठाणा० ६८ । पच्चक्खातं प्रत्याख्यानं-परिहारः । आव० ८५६ ।। पच्चत्थिया-प्रत्यनीका । नि० चू० द्वि० ९८ आ। पच्चक्खामि-प्रतापमभिमुखं ख्यापनं सावद्ययोगस्य करोमि- पञ्चत्थो-प्रत्यर्थी-परस्माद् मयेदं लभ्यमिति याचते । प्रत्याख्या । आव० ४५५ । प्रतिशब्द:-प्रतिषेधे आङा. व्य० प्र० ४ अ । भिमुख्य ख्या-प्रकथने, पतोपमभिमुखं ख्यापनं प्रत्या- पच्चत्य-प्रत्यवस्तृत-आच्छादितम् । जीवा० २१० । ख्या । द० १४४ । प्रत्याचक्षे-संवृतात्मा सांप्रतम- प्रत्यवस्तृतः-पुनः पुनराच्छादितः । ज्ञाता० १२५ । नागं प्रतिषेधस्य आदरेणाभिधानं करोमि । दश० १४४ । प्रत्यवस्तृत:-आच्छादितम् । जं० प्र० ५५ । पच्चरवायं-प्रत्याख्यातं-सर्वविरतिप्रतिपत्तितः प्रतिषे. पच्चप्पिणमारणे-प्रत्यर्पयितुम् । ठाणा० ३१२ । धितम् । प० ८५ । प्रत्याख्यातं-भूयोऽकरणतया | पच्चप्पिणह-प्रत्यर्पयत-कृतां सती निवेदयत । ज्ञाता. पिस । प्रज्ञा० २६८ । प्रत्याख्यातं-अतीतं निन्दया। २१ । प्रत्यर्पयत-निवेदयत । भग० ३१७ । ( ६२८ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy