SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पकार०मकारप्रविभक्ति ] यत्र तत् प्रकामनिकरणम् । ( ? ) । पकारफका रबकार मकारमकारप्रविभक्ति - एकोनविंश. तितमो नाट्यविधिः । जीवा० २४७ । पकामरसभोई - अत्यर्थमन्नभोक्ता । ओप० ३८ । पकित्तिया-प्रकीर्तिताः- प्रकर्षेण सन्देहाप नेतृत्वलक्षणेन संश आचार्यश्री आनन्दसागरसूरिसङ्कलितः न्दिताः । उत्त० ६७६ । पकिन्ना- प्रकीर्णानि दत्तानि । उत्त० ३६१ । पकीण्णं प्रकीर्णं विक्षिप्तम् । प्रश्न० १५४ । ३६ । पक्की लिय - प्रकीडित:- क्रीडितुमारब्धः । ज्ञाता० ४० । पक्कुणीह पकुख- खण्डशः कृत्वा । सूत्र० १९३ । । भग० ४६० 1 पकुव्वए - प्रालोचितेष्वपराधेषु प्रायश्चित्तदानतो विशुद्धि पक्खंद- प्रस्कन्दथ - आक्रामथ । उत्त० ३६६ । प्रस्कन्दन्तिकारयितुं समर्थः । भग० ९२० । अध्यवस्यन्ति । दश० ६५ । प्रस्कन्दः - गमनम् । प्रश्न० पकुब्वी - आलोइए जो पच्छित्तं काश्वेति सो पकुब्वी : 25 1 नि० चू० प्र० १२८ मा । आलोचिते शुद्धिकरणसमर्थः । प्रभ० १४ । पक्कणिया- म्लेच्छविशेषः । प्रज्ञा० ५५ । पक्कणी - घात्रीविशेषः । ज्ञाता० ४७ । पक्कत लमेहवन्ना-पक्वपत्रो यस्तलः - तालवृक्षः स च मेधश्चेति विग्रहस्तस्येव वर्णों येषां ते तथा २३१ । | ज्ञाता० पक्क मोम - कवालियादि पक्कभोमं । नि० चू० द्वि० ६४ आ । पक्कमहुर-फले द्वितीयो प्रकारः । ठाणा० १६६ । Jain Education International पक्कमेति मन्दपक्का । नि० चू० द्वि० ७५ अ । पक्का-पक्वा-पक्वः - पाकप्राप्तः । आचा० ३९१ । पक्काम - अर्धपक्वम् । ओष० १०० । - पक्कट्टगसं ठाण - पक्वेष्टकासंस्थानं मानुष्यक्षेत्र वाह्य सूर्यचन्द्रात क्षेत्रम् | जोवा ० ३४७ । पक्किलियाणं - प्रक्रोडिता: - की डितुमारब्धवन्तः । जं० प्र० ठाणा० ४८६ । पकोट्टए - प्रकोष्ठक : - कलाचिका । जं० प्र० ५२७ । पकोट्ठी-प्रकोष्ठो:- कलाचिका । प्रभ० ८१ । पक्क पक्वं - पाकप्राप्तम् । दश० २१८ । पक्व:- पाकप्रातः । आचा० ३९१ । पक्वः - काठिन्यमुपगतः । शाता० ११६ | आसङ्घडिक : - कलहनशिलः । बृ० द्वि० २६३ अ । जं अग्गिणा पउलियं पक्कं । नि० चू० द्वि० १५७ अ । पक्वम् । व्य० प्र० २५६ । पक्कण- चाण्डालः । आव० २१७ । पक्कणकुल- मातङ्गगृहम् । बृ० तृ० १८ आ । गर्हित पक्खच्छाया-पक्ष्मच्छाका । सूर्य० ९५ । कुलम् । आव० ५२० । पक्कणदेशज - पक्कणि । जं० प्र० १६१ । पक्कणिय पक्कणिक:- चिलातदेश निवासी म्लेच्छविशेषः । 1 पक्खा पक्ख-पक्षः - परिग्रहोऽङ्गीकारः । भग० १७ । पक्ष:वस्तुधर्म :- परिग्रहो वा । भग० १८ । पक्ष:- अर्द्धकदेशः । जीवा० १८० | पक्ष:- अङ्कमयः । जीवा० ३६० । पक्ष:पार्श्व: पूर्वापरदक्षिणोत्तररूपः । प्रज्ञा० ३२६ । मध्यरात्रः । ज्ञाता० मल्ली। पक्षकम् । (?) । तिही (दशा चू०) सावनपक्षांशतिथिग्रहार्थं पक्षेति तथा च भोगापेक्षा तिथिनत्र । (?) | कालविशेषः । भग० ८५ पक्षः -ग्रहः । जं० प्र० १४१ | आचार्य पक्षकः - पक्षप्रदेश: । जोष० १०७ । पक्ष:-पार्श्व सविधिः । दश० २३५ | पक्षः | जीवा० १५० | पक्षः - पाव रात्रिः । ज्ञाता० १२४ । पक्खण परपक्खण-व्याससुव्याप्तम् । म० । पक्खपिंडा-पक्षपिण्डः - वाहृद्वय कार्यपिण्डात्मकः । उत्त● ५४ । पक्खबाहा - पक्षबाहा - वेदिकैकदशः । जीवा० १८२ । बाहुः - पक्षकदेशभूतः । जीवा० ३६० । पक्षबाहु:पक्षकदेशः । जीवा० १८० । पक्खर - प्रस्खरः । विशे० १३५५ । पक्ख र:- तनुत्राणविशेषः । विपा० ४७ । पक्खलणं - प्रस्खलनम् । ठाणा० ३२८ । आवडणं । नि०चू. प्र० ४६ अ । पक्खा - पक्षा:- तदेकदेशाः पक्षबाहवोऽपि तदेकदेशभूता एवाङ्कमप्य: । ( ? ) पक्षा:- पश्वदशा हो रात्रप्रमाणाः । ( . ६२४ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy