SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ पओगकरण] अल्पपरिचितसैखान्तिकसम्बकोषः, भा० ३ [पकामनिकरण - प्रज्ञा० ६ । प्रयोग:-प्रकर्षण युज्यते व्यापार्यते-क्रियासु ठाणा० २१४ । प्रदोषः । आव. ६४० । सम्बन्ध्यते वा साम्परायिकेर्यापथकर्मणा सहात्मा अनेनेति पओसकाल-प्रदोषकाले-रजनीमुखसमयः । उत्त० ५३६ । प्रयोग:-परिस्पन्दक्रिया आत्मव्यापार इति । प्रज्ञा०पओसा-प्रद्वेषः क्रोधादिः,नवमी प्रतिसेवा। भग०६१९ । ३१७ । प्रयोग:-प्रयुज्यते इति व्यापारो धर्मकथाप्रबन्धो पओसिया-जनपदविशेषः । भग० ४६० । वा। सू० २३६ (?) । प्रयोगः-वीर्यान्तरायक्षयोपशमजीव• पकंठगा-पीठविशेषः, आदर्शवृत्तौ पर्यन्तावनतप्रदेशी पोठी वीर्यजनितो व्यापारः । उत्त०२०१। प्रयोग:-व्यापारः। प्रकण्ठो । जं० प्र० ५३ । ज्ञाता. १७७ । प्रयोग:-व्यापारणं करणं आशंसा व्या- | पक व्य. द्वि० १४१ अ । पारः । ठाणा० ५१५ । प्रयोजनं, सपरिस्पन्द आत्मनः पकट्य-प्रकर्षयति-आकर्षयतीत्यर्थः । व्य. द्वि० ८६ आ। क्रियापरिणामो व्यापारः इत्यर्थः । सम० ३१ । ब्या- पकप्प-प्रकल्प:-अष्टाविंशतिविधः आचारप्रकल्पः, निशीवृत्तिः । सम० १२७ । व्यापरणं-करणम् । उत्त० ५८८ । थान्तमाचाराङ्गमिति । प्रश्न० १४५ । प्रकर्षेण कल्प: प्रयोगः-जीवव्यापारः । भग० ५५ । प्रयोग:-कलान्तरम्। प्रकल्प:-प्ररूपणा, प्रकर्षकल्पो वा प्रकल्पः-प्रकल्पप्रधा. जं० प्र० २३२ । प्रयोग:-स्वकलसाधनव्यापारः । दश. नेत्यर्थः, कल्पनं पकल्पो छेदनेत्यर्थः । प्रकर्षाद्वा कल्पनं १२३ । कायादिप्रयोगः । व्य. द्वि. ३९१ अ । प्रकल्पः । नि० चू० प्र० २१ बा । थेरकप्पिया पओगकरण-प्रयोगकरणम् । उत्त. १६७ । संथारूत्तरपट्टेसु सुवंति एस पकप्पो । नि० चू० प्र० पओगकिरिया-प्रयोगक्रिया मनोवाक्कायलक्षणा । सूत्र. १६१ आ । णिसोहज्झयणं । नि० चू० तु.८१ म. ३०४ । प्रयोगक्रिया, विशतिक्रिमामध्ये षोडशमी । आव० प्रकल्प:-आचार:, आसेवा । ठाणा० १४३ । अध्ययन. ६१२ । प्रयोगो-मनोवाक्कायलक्षणस्तस्य क्रिया-करणं विशेषः, निशीथः, ध्यवस्थापनम् । सम० ४८ । प्रकल्प्यं ज्यापृतिरिति प्रयोगक्रिया, अथवा प्रयोग:-मनःप्रभृतिभिः प्रकल्पनीयं पिण्डादि । ठाणा०३००। प्रकल्प:-अष्टाशीतिक्रियते-बध्यत इति प्रयोगक्रिया कर्मेत्यर्थः । ठाणा० | ग्रहेषु द्वापञ्चाशतम । जं. प्र. ५३५ । प्रकल्प:-निशी१५३ । थाध्ययनम् । व्य. द्वि० ४० आ । सोहं । नि० चू० पओगगती-प्रयोगः-प्रागुक्तः पञ्चदशविधः स एव गतिः । तृ० १०० था। प्रयोगगतिः । प्रशा० ३२५ । पकम्मति-प्रक्रमते प्रकर्षेण प्रभवतीत्यर्थः । ठाणा० ५२२ । पओगपरिणया-जीवव्यापारेण शरीरादितया परिणताः । पकरण-प्रकरण प्रक्रिया । प्रभ. १४१ । भग० ३२८ । प्रकरणसूत्रम् । बृ० प्र०५० आ। पओगबंधे-जीवप्रयोगकृतः । भग० ३६४ । पकरेइ-बध्नाति । भग ५१ । स्थितिबन्धापेक्षया बदापओट-प्रद्विष्टः । ६० प्र० २३१ अ। वस्थापेक्षया वा पकरेइ । भग० १०२ । बन्धाति । . पओय-वनस्पतिविशेषः । भग. ८०४ । प्रज्ञा० ४०७ । प्रकरोति-प्रकर्षण बध्नाति । पिण्ड. पओयणं-प्रयोजन-अवश्यकरणीयं प्रयोजनम् । प्रभ०२४॥ प्रयोजनम् । प्रज्ञा० ४४७ । येन प्रयुक्तः प्रवर्तते तत् पकरेति-प्रकरोति वेदयते बध्नाति च । भग• ६८। प्रयोजनम् । आव० ३७७ । पकाम-प्रकाम-अत्यर्थम् । ज्ञाता० ३१ । प्रकाम-अत्यपओयलट्ठो-प्रतोत्रयष्ठिः-प्राजनकदण्डम् । ओप० ६४।। र्थम् । भग० २६३ । अनेकशः । बृ० द्वि० १४ म । पोलग्गिओ-प्रावलग्नः। बाव. १८७ । पकामनिकरण-प्रकामनिकरणं-प्रकामः-इप्सितार्थाप्राप्तितः पोलिता-पक्रवा । उत्त० १७६ । प्रवर्द्धमानतया प्रकृष्टोभिलाषः स एव निकरणं-कारणं यत्र पबोस-प्रवेषम् । बोष. १४६ । म्लेचविशेषः । प्रज्ञा प्रवेदने तत्तपा, बन्ये ला:-प्रकामे-तीवाभिलाषे सति ५५ । प्रदोष-षम् । इत्त. ६३३ । राराषाहरः। प्रकामं वा-अत्पर्ष निकरणं इष्टासापकलियमाणाभावो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy