SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ निम्मल ] . आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [नियडि शयेन वा निर्मला निर्मलतरा, अहिंसायाः षष्ठितमं नाम । पञ्चमोद्देशकः । भग० ५२० । प्रश्न १६ । नियंत-गच्छन् । आव० ६४६ । निम्मल-निर्माल्यं-तीर्थादिगत प्रभाव प्रतिमा शेषा । नियंसणं-परिधानम् । जीवा. १७३ । पिण्ड० १६ । नियंसति-परिधापयति । आव० १२३ । निम्मवियं-निर्मितं समापितम् । आव० ७०६ ।। नियंसिकं-परिहितम् । मर० ।। निम्मवेइ-निमिमीते । आव० ४१० । नियंसे हामि-परिधास्ये । आव० ३०७ । निम्मा-नि मूलपादानां । बृ० प्र० १८४ अ । जीवा० नियइ नियत्या नयस्येन । जं० प्र० ४४ । १४४ । नियइइया-नियतिव्यवस्था तत्र नियूक्तास्तथा वा चरन्तीति निम्मिअ-निर्मित:-निवेशितः । जं० प्र० २११ । नयतिकाः । व्य० प्र० १७१ अ । निम्मितवादी-निम्मितं-ईश्वरब्रह्मपुरुषादिना कृतं लोक नियइपवय-नियत्या-नयत्येन पर्वतो नियतिपर्वतः । वदतीति निम्मितवादी । ठाणा० ४२५ ।। जीवा० २०० । जं० प्र० ४४ । निम्मिय-निर्मितं निवेशितम् । उपा० ४४ । निमितः नियइया-नयतिकी नियता । प्रज्ञा० ३३५ । निवेशितः । भग० ४५६ । नियई-यत् राखावपि नियतरसत्वं न शाल्यादिरसता सा निम्मुग्गा-निर्मग्ना नदीः । आव० १५० । नियतिः । प्रश्न ३५ ।। निम्मेरं- निर्यादम् । ग० । नियए-नित्यः-अप्रच्युतानुत्पन्नस्थिरैकस्वभावः । उत्त०४३०॥ निम्मेरा-निर्मर्यादाः प्रतिपन्नापरिपालनादिना । ठाणा० | नियओ-नियत:-परिच्छिन्नः । आव० ५९१ । ' १२६ । अविद्यमानकुलादिमर्यादः। भग• ३०६ । नियग-निजकः गोत्रजा । भग० १६३ । निजक:-भ्रातृनिम्मोअणी-निर्मोचनी निर्मोकः । उत्त० ४०७ । पुत्रादिः । औप० १०३ । निजक:-भा। पिण्ड०१२२ नियंटितं-नितरां यन्त्रितं नियन्त्रितम् । भग० २९६ ।। आव० ६३८ । नितरां यन्त्रितं-प्रतिज्ञातदिनादौ ग्लानत्वाद्यन्तरायभावेऽपि नियगा-णियगा-आत्मीयाः । आचा० १०५ । निजा:नियमात् कर्तव्यम् । ठाणा० ४९८ । आत्मीया बान्धवाः सुहृदो वा । प्राचा० १०५ । नियंटियं-नितरां यन्त्रितं नियन्त्रितं-प्रतिज्ञातदिनादी ग्लानियच्छंतो-अन्वेषयन् । बृ० प्र० २१३ अ । .. नाद्यन्तरायभावेऽपि नियमात् कर्तव्यमिति हृदयम् । आव नियच्छइ-नियच्छति बध्नाति । उत्त० ४१६ । ८४० । नियच्छइ-नियच्छतः निश्चयेन गच्छतिः प्राप्नुतः । सूत्र० नियंठ-निर्ग्रन्थः श्रमणः । भग० ११२ । ३५ । भणइ । पउ० ५६-१६ । नियंठणामिओ-निर्ग्रन्थनामितः । आव० ४१२ । नियच्छन्ति-अवधारयन्ति । आचा० १६७ । नियंठा-निर्गताः स बाह्याभ्यन्तरग्रन्थादिति निर्ग्रन्थाः- नियट्टी-निवृत्तिः द्विसमयस्थितिकस्यापि वेद्यकर्मणो बन्धसाधवाः । भग० ८९१ । व्यावृतिः मुक्तिः । उत्त० ५८६ । नियंठि-उत्तराध्ययनेषु षष्ठमध्ययनम् । उत्त० ६ । नियट्टेमाणे-निवर्द्धयन-प्रकाशहान्या हानि नयन् । सम० नियंठिज्जं-निग्रन्थीयं उत्तराध्ययनेषु विंशतितममध्ययनम् । ४७ । उत्त०६। नियड-निगडं-दृढबन्धनम् । आचा० ६।। नियंठिपुत्ते-पुद्गलप्रदेशनिरूपणे महावीरशिष्यः । भग नियडि-निकृतिः-आन्तरो विकारः । प्राव० ५६६ । २४० । बकवृत्त्या कुकुंटादिकरणं, अधिकोपचारकरणेन परच्छलनियंठ-निग्रंन्थोद्देशः । भग० ३२३ । नम् । ज्ञाता० २३८ । निकृति:-वञ्चनक्रिया । प्रश्न. नियंठद्देसए-निर्ग्रन्थोद्देशकः । भग. ३२४ । द्वितीयशते ! ५८ । वञ्चनप्रच्छादनाथं कर्म । ज्ञाता० ८० । माया (५६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy