SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ निब्भंछणा ] निब्भंछणा - न त्वया मम प्रयोजनमित्यादिपरुषवचनम् । भग० ६८३ । निब्भए- निर्भय: शूरत्वात् । ज्ञाता० ६७ । निब्भओ - निर्भयः - इह लोकादिसप्तभयविप्रमुक्तः । आव ० ५६२ । निब्भच्छण - निर्भर्त्सनं आक्रोशविशेषः । प्रश्न० ५६ । निभिमाणं - नितरां निर्भिद्यमानं अतिशयेन भिद्यमानम् । जीवा० १६१ । निबभेरिय-प्रसारितानि । उत्त० ३६७ । निभ-नितरां भात इति निभम् । ज्ञाता० १६८ । निभा छाया । उत्त० ४४२ । निभिय- निभृतः - परधनादानव्यापारादुपरतः । प्रश्न० १२४ । संयतः । सूत्र० ३८४ । निभेलणं गृहम् । मर० । निभेल्लतं- निर्भेलितं- कुक्षितो बहिष्कृतम् । प्रश्न० ४६ । निमंत्रणा - दशधा सामाचार्या नवमी । भग० ९२० । निमन्त्रणा अगृहीतेनैवाशनादिनाऽहं भवदर्थमशनाद्यानयामि इत्येवम्भूता, दशधा सामाचार्यां नवमो भेद: । आव ०२५६. । अद्याप्यगृहीतेनाशनादिना साधूनामामन्त्रणम् । अनु० १०३ । निमन्त्रणा - तेनैवागृहीतेन यथालाभं युष्मद्योग्य ममुकमानेष्ये इति प्रार्थना । बृ० प्र० २२२ अ । गृहस्थानामभ्यर्थना । बृ० द्वि० २४ अ । निमंतेति-निमन्त्रयति । आव० १९८ । अल्पपरिचित सैद्धान्तिकशब्दकोषः, भा० ३ निमग्गो - निमग्नः - अन्तः प्रविष्टः । जीवा० २७० । निमग्नजल - नदी विशेषः । ठाणा० ७१ । निमज्जनं त्वग्वर्त्तनम् | ओघ० ५८, १३० । निमज्जए - निमज्जकः स्नानार्थं निमग्ना एव ये तिष्ठन्ति । निम्मलं निर्मलं आगन्तुकमलाभावात् । प्रज्ञा० ८७ । निर्मल- आगन्तुकमलासम्भवात् । जीवा० १६१ । निर्मलंछायादिदोषरहितम् । ज० प्र० ५२८ । स्वाभाविकमलरहितम् । भग० ६७२ । निर्मलानि - कक्खड (कर्कश ) मलाभावात् । सम० १४ । निर्मल:- विगतमल कल्पसूक्ष्मतर - वालाग्रः । भग० २७७ । ब्रह्मलोके चतुर्थो विमानप्रस्तरः । ठाणा० ३६७ । निर्मल:- कठिनमलरहितः । औप० १० । निर्मल:- स्वभावोत्थमलरहितः । जीवा० २७२ । निम्मलतरा - निर्मलं जीवं करोति या सा तथा अति( ५६५ ) ओप० ६० । निमज्जगा - स्नानार्थं निमग्ना | भग० ५१६ । निमज्जगा स्नानार्थं ये निमग्ना एवं क्षणं तिष्ठन्ति । निरय० २५ । निमज्जण - प्रवेश: । उत्त० ७११ । निमन्त्रितं निमंत्रणा पुरस्सरं प्रतिदिवसं नियतं दीयते तत् । व्य० प्र० १६० अ । निमित्तं - "तिविहं होइ निमित्तं तोयप्पडुप्पन्नणागयं चेव । Jain Education International [ निम्मलतरा तेण न विणाउनेयं नज्जइ तेणं निमित्तं तु ।” अतीतं प्रत्युत्प अमनागतं च कालत्रयवत्तिलाभालाभादिपरिज्ञानहेतुः । बृ० प्र० २१५ अ । निमित्त:- अष्टाङ्गस्य निमित्तस्य । आचा० ४१६ । अनागतार्थपरिज्ञानहेतुः । ओघ० १४ । कार्यवाचकः कारणं वा । आव० २८० । निमित्तं लक्षणं निमित्तलक्षणम् । आव ० २८२ । दण्डकशा शस्त्रादीनि समाहारद्वन्द्वस्तत्र सति आयुभिद्यत इति सम्बन्धः । ठाणा० ४०० । हेतुः । ठाणा० ४२७ । अङ्गुष्ठप्रनादि । आचा० ३५१ । चूडामण्याद्युपदेशेनातीता दिभावसंवादनम् । प्रश्न० १०६ । पटस्य तन्तव इव कारणम् । आव० २७८ । मिश्रितं - नियमितम् । आव० ८५६ । निमित्तं अतीतादि । दश० २३६ । निमित्तं अतीताद्यर्थ परिज्ञानहेतुः शुभाशुभचेष्टादि । पिण्ड० १२१ । कारणम् । विशे० २७९ । लक्षणम् । विशे०८८८ । निमित्त उल्लोगो - निमित्तांवलोकः । आव० २१४ । निमित्तकारणं - कुलालादि । ठाणा० ४६४ । निमित्ताजीवयाते - निमित्ताजीवनतया - त्रैकालिक लाभादिविषयनिमित्तोपात्ताहाराद्युपजीवनेनेति । ठाणा० २७५ । निमिसंतरं - निमेषान्तरम् । आव० २०८ । निमुग्गं - निमग्नं अनुन्नतम् | प्रश्न० ८० 1 निम्नं - अङ्गुलिपर्वरेखा | ओघ० १७१ । निम्बतिल - निम्बकुसुमम् । व्य० प्र० १५६ अ । निम्मं निम्र्मापितम् । व्य० द्वि० ४०१ अ निम्ममे - जम्द्वीपभरते आगामीन्यामवसपण्यां पञ्चदशतीर्थ कृद् । सम० १५४ । निम्मयया - निर्माता विकाररहितस्वम् । दश० १२१ । For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy