SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ देविले ] आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [ देसधम्मो पञ्चम उद्देशकः । भग० ४६२ । । नि० चू० द्वि० ११२ अ। देशः-नानाव्रीहिकोद्रवकङ्गदेविले-देविलः ऋषियः शीतोदकबीजहरितादिपरिभोगा- गोधूमादिनिष्पत्तिभाक । आव० ८३७ । देश:-प्रदेशः । देव सिद्धः । सूत्र० ६५ । सूर्य०१८ । देश:-लघु । आव० ६३६ । हस्तशतप्रमितं देवी-देविल: अरजिनमाता। आव० १६० । अरचक्रिमाता क्षेत्रम् । पिण्ड० १०५ । देश:-भूभागः । आव० ७७४ । । आव० १६१ । समस्तान्तःपुरप्रधाना भार्या सकलगुण- दिश्यते-प्रदेशापेक्षया समानपरिणतरूपत्वेऽपि देशापेक्षायां धारणात् । सूर्य० २ । अग्रमहिषी । उत्त० ४५० । असमानपरिणतिमाश्रित्य विशिष्टरूपतया विवक्ष्यते-उपकृताभिषेका पदराज्ञी। जं० प्र०१४ | गृहिणी । उत्त० ४८४ दिश्यत इति देश:-त्रिभागचतुर्भागादिः । उत्त० ६७२ ॥ देवुक्कलिताते-देवोत्कलिका देवलहरिः । ठाणा० २४५। देश:-प्रस्तावः अवसरः विभागः पर्यायः । विशे० ८३७ । देवुद्देसए । भग०६०१। | देश:-द्रव्यदेशः । भग० ८५ । भूमेमहत्खण्डम् । भग देवेन्द्रावग्रहः-अवग्रहस्य प्रथमो भेदः । आव० १५६ ।। ३८१ । देशास्तु लघवः भागाः । जं० प्र० १४४ । आचा० १६४ । देसकंखा-देशकाक्षा एक दर्शनं काडक्षति दिगम्बरदर्शनादि देवोवबाए-जम्बूद्वीपे भरतक्षेत्रे आगामिन्यामुत्सपिण्यां । । दश० १०२ । त्रयोविंशः तीर्थकरः । सम० १५४ । देसकहा-लाटादिदेशसम्बन्धेन स्त्रीणां वर्णनं देशकथा । देशकाङ्क्षा-एकं दिगम्बरादिदर्शनाभिकाङ्क्षते।प्रज्ञा० ६० प्रश्न० १३६ । देशस्य जनपदस्य कथा देशकथा । ठाणा० देशकालप्रलापी- । ६० प्र० १२४ था। २०६ । आव० ५८१ । देशकालाव्यतीतं-देशकालव्यतीतत्वं । प्रस्तावोचितता, देसकालंमि-देशकाले भिक्षावेलायां प्राप्तायां ।ओघ० १५५५ चतुर्दशो वचनातिशयः । सम० ६३ । देसकाल-देशकालः देश: प्रस्तावोऽवसरो विभाग: पर्यायः देशदर्शनावरणीयं-चक्षुरचक्षुरवधिदर्शनावरणीयम् । इत्यनान्तरं अभिष्टवस्त्ववाप्स्यवसर: कालः । दश है। ठाणा. १७॥ प्रस्तावः । ज्ञाता० १३६ । देशकालः । आव २०३ । देशमूलगुणप्रत्याख्यानम्-पञ्चाणुव्रतानि । आव०८०४ । देशकाल: देशरूपः कालः देशकालः अभिष्टवस्त्ववाप्स्यदेशशङ्का-देशविषया शङ्का । आव० ८१४ । समाने | वसरकालः । विशे० ८३७ । जीवत्वे कथमेको भव्योऽपरस्त्वभव्य इति शङ्का । दश० | देसग्गं-देशान्तम् । ज्ञाता० १६५ । १०१ । प्रज्ञा० ६० । देसजागी-अवराहेण पडिसेवित्तण जाणदंसणचरित्ताण देशा: । भग० ४१२ । । किचि धरति सा वि देसच्चागी । नि० चू० प्र० १०० अ । देशावधिः-सम्बद्धावधिः । विशे० ३६६ । | देसच्छंदकहा-देशे छन्दो-गम्यागम्यविभागः तस्य कथा देशिककुटी-यच्च बहुनामागंतुकानां जनानां स्थानम् । बृ० देशच्छन्दकथा । ठाणा० २१० । प्र० ६३ अ । देसजई-देशयतिः श्रावकः । आउ० । देशीभाषा-देशभेदेन वर्णावलीरूपा । ज्ञाता० ४२। देसण्णाणे-देशाज्ञान-विवक्षितद्रव्यं देशतो यदा न जानाति देशोत्तरगुणप्रत्याख्यानं-गुणवतत्रयशिक्षाबतचतुष्टयभेद- देशाज्ञानमकारप्रश्लेषात् । ठाणा० १५४ । भिन्नम् । आव० ८०४ । सतेणो-सदेसपरदेसे वहरंतो। नि० चू० द्वि० ३८ आ। देस-षड् भागः । वृ• तृ० ८५ आ। देश:-खण्डांशः ।। -हत्थसता आरतोदेसदेसो। नि० चू०प्र० १८७ आ भग० २७८ । देशे-स्थाने । जं०प्र० ३३६ । देश:-मण्डलम् | जीवा० १४० । दशभागः । १० तृ० ८५ आ । देशदेश:। पिण्ड० १६२ । हत्थसयं । नि० चू० प्र० १८७ आ । हस्तशतादारावस्तशतमध्यदेशः । पिण्ड० १०५। द्वेष्य:-अप्रीतिकरः । विशे० ६२५ । देशोऽवसरः। विशे० देसधम्मो-देशधर्म: देशाचारः । स च प्रतिनियत एवं ८५२ । एक्का पसती दो वा तिग्णि वा पसतीतो देसो भण्णति नेपथ्यादिलिङ्गभेदः । दश० २२ । (५५२) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy