SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ देवलोग ] देवलोग देवलोक :- देवाश्रयः । भग० ३७ । देवलोग रिग्गहिय-देवलोक :- भवनपत्याद्याभयरूपस्तथाक्षेत्र स्वाभाव्यतस्तद्योग्यायुर्बन्धनेन परिगृहीतो येन स देवलोकपरिगृहितः । जीवा० २६४ । देववशे-देववर : - देवसमुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ३ ३७० । देववूढा - देवानां व्यूहः सागरादिसाङ्ग्रामिकव्यूह इव यो दुरधिगम्यत्वात् स देवव्यूहः । ठाणा० २१७ । देव हे देवानां दुर्भेदत्वाद् व्यूह इव चक्रादिव्यूह इव देव Jain Education International [ देवि भग० ५८५ । वैमानिका ज्योतिष्कवैमानिका वा । ठाणा ० १०४ । देवाः देवासुराः । दश० २२२ । आराध्याः क्रीडाकान्त्यादियुक्ता वा । भग० ५८५ । आगामिन्यामुत्सर्पिण्यां देवाइदेवा देवान् शेषानतिक्रान्ताः पारमार्थिकदेवत्वयोगादेवाः देवातिदेवाः । भग० ५८५ । देवानंदे - जम्बूद्वीपे ऐरवतक्षेत्रे चतुर्विंश: तीर्थंकरः । सम० १५४ । देवानंदा देवानन्दा श्रीमहावीर - प्रथममाता । अन्त ६ । भग० २१८, ५५७ | चतुर्दशरात्रीनाम् । जं० प्र० ४६१ । देवानन्दा पञ्चदशी रात्रिनाम । सूर्य० १४७ । निरय० ३५ देवाणुप्पिआ - देवानुप्रिया ऋजुस्वभावाः । जं० प्र० २३२॥ देवान्- स्वामिनोऽनुकूलाचरणेन अनुप्रीणन्ति इति देवानुप्रियाः । जं० प्र० १६१ । व्यूहः । भग० २७० । देवशर्मा - द्रव्यपूर्तिनिरूपणे समिल्लपुरे यक्षपूजकः । पिण्ड० ८३ । योगद्वारविवरणे कुलपतिः । पिण्ड० १४४ ॥ देवशर्मा - आघाया - अभ्याहृतविवरण शालिग्रामे मङ्खः । पिण्ड० ६७ । देवापिए - देवानुप्रियाः वन्द्यपादाः । जं० प्र० २०३ । देवसंनिवार्य - देवानां संनिपातः - समागमो रमणीयत्वाद् देवाणुपिया - प्रियामन्त्रणम् । भग० १०१ । देवानुप्रियः यत्र स तथा तं देवसन्निपातः - देवसमागमः । भग० १२७ । देवसंमो - देवशर्मा ब्राह्मणविशेषः । आव० ४२८ देवसन्नत्ती - देवसंज्ञप्तेः - देवप्रतिबोधनाद्या सा |ठाणा० ४७४ | देवसन्निपाते - देवसन्निपातो देवसमवायः । ठाणा० २४५ | | देवसमुद्दो- देवसमुद्रः । जीवा० ३२१ । सरलस्वभाव: । औप० २४ । देवातिदेवा देवान मध्ये अतिशयवन्तो देवाः देवाधिदेवा:अर्हन्तः । ठाणा० ३०३ । देवसम्म - जंबूद्वीपे ऐरवतक्षेत्रे अस्यामवसर्पिण्यां द्वादश: तीर्थङ्करः । सम० १५३ । देवानंदा - ऋषभदत्त ब्राह्मणस्य भार्या । आचा० ४२१ । निरत्यपरनाम पञ्चदशी रात्रिनाम । जं० प्र० ४९२ | ऋषभदत्त ब्राह्मणपत्नी । सम० ८६ । आव० १७७ । देवानुपूर्वी - आनुपूर्वीविशेषः । प्रशा० ४७३ । देवानुभावं - उत्तम वैक्रियकरणादिप्रभावम् । सम० १८ । देवसिओ - देवसिकः । आव० ७७८ । देवसिणाए - देवस्नातक : देवश्रेष्ठो बहूनामुपजीव्यः । सूत्र० देवामेव-देवानेव भवनवास्यादीनेव । ठाणा० ३८४ | ३२६ । देवायणो देवसेण नृपतिविशेषः । भग० ६८८ ठाणा० ४५६ ॥ देवस्सुए - जम्बूद्वीपे भरतक्षेत्रे आगामिन्यामुत्सर्पिण्यां षष्ठः तीर्थंङ्करः । सम० १५३ ॥ । नि० चू० प्र० १२८ श्र । देवान्ने - देवारण्यं अन्धकारम् । तमः कायस्य नवमं नाम । भग० २७० । देवा - दिवं - आगासं तंमि जे वसंति ते । दश० चू० ८ वैमानिकज्योतिष्कलक्षणाः । ठाणा० ४६५ । ज्योतिष्कवैमानिका: । उत्त० ४३० । दीव्यन्ति इति देवा: वैमानिक ज्योतिष्काः । ठाणा० २२,१४२ । दीव्यन्ति देवावा संतरा - देवावासविशेषाः । भग० ४६६ देवाहिदेवा - देवानां इन्द्रादीनामधिका देवाः पूज्यत्वाद्देवाधिदेवाः । सम० ४३ । देवानामधिकाः पारमार्थिकदेवत्वयोगाद् देवा देवाधिदेवाः । भग० ५८३ । देवाहिवई - देवाधिपतिः देवानां स्वामी । उत्त० ३५० । देविदामरभवणं- देवेन्द्रस्येव अमरभवनं देवेन्द्रामरभवनम् । आव० ३७२ । क्रीडन्तीति देवा भवनपत्यादयः । यदि वा दीव्यन्ते स्तूयन्ते जगत्त्रयेणापीति अर्हन्तः । उत्त० ६१६ । दीव्यन्ति क्रीडां कुर्व्वन्ति दीव्यन्ते वा स्तूयन्तं वाऽऽराध्यतयेति देवाः । | देवि - भगवत्याः दशमे शते चमराद्यग्रमहिषी प्ररूपणार्थः ( ५५१ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016076
Book TitleAlpaparichit Siddhantik Shabdakosha Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages334
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy