SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ किदिवस] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [ कीव वमीपक:-याचकः । ठाणा० ३४१ । कीते-द्रव्येण भावेन वा क्रीत-स्वीकृतं यत्तत्क्रीतमिति । किदिवस-किल्बिषं क्लिष्टतया निकृष्टमशूभानुबन्धि अधमः ।। ठाणा० ४६० । उत्त० १८३ । किल्बिषिकं कर्म । दश० १८६ । किल्बिषं कीय-शबले षठो दोषः । सम० ३९ । क्रीतं-मूल्येन पापम् । प्रज्ञा० ४०५ । परिगृहीतम्, अष्टमदोषः । किदिवसत्तं-किल्विषत्वं-चाण्डालप्रायदेवविशेषत्वम् । प्रश्न कीयकडं-क्रीतेन-क्रयेण कृतं-साधुदानाय कृतं क्रीतकृतम् । ११२ । प्रश्न० १५४ । किस-कृशं स्तोकमपि तृणतुषादिकमपीत्यर्थः । कसनं- कोयगड-क्रयणं क्रीतं तेन कृतं-निष्पादितं क्रीतकृतं, क्रीत कसः परिग्रहग्रहणबुद्धया जीवस्य गमनपरिणामः। सूत्र०१३।। मित्यर्थः । पिण्ड० ६५ । भग० २३१ । क्रीतकृतम् । किसलय-किशलयः-अवस्थाविशेषोपेतः पल्लवविशेषः । आचा० ३२६ । कयेण-कडं कीयकडं, कत्तिएण वा कडं-- जीवा० १८८ । किशलय:-अवस्याविशेषोपेतः पल्लव- कीयगडं । नि० चू० द्वि० १०३ आ । विशेषः । जं० प्र० २६ । अतिकोमलः । जं० प्र०५३। कीतिय-क्रीतत्रितयं-क्रयणकापणानूमतिरूपम् । दश० अभिनवपत्रम् । उत्त० ३३४ । किसि-कृषि:-क्षेत्रकर्षणकर्म । प्रश्न० ६७ । कीरंत-क्रियमाण: । ज्ञाता० १७३ । किसिपरासरो-कृषिप्रधानः पारासरः कृषिपारासरः । | कीर-शुकः । जीवा० १८८ । उत्त० ११८ । शरीरेण कृशस्तेन पारासरः कृशपारासरः । कोत्तिः -नीलवर्षधरपर्वते पञ्चमकूट: । ठाणा० ७२ । उत्त० ११६ । कोलं-कीलकम् । दश० १७६ । कण्ठः । सूत्र० १३० । किसी-कृषि:-कृषिकर्मोपजीवी । जीवा० २७६ । कोलंति-यथासुखमितस्ततो गमनवितोदेन गीत नृत्यादिविनोकिसीए-कृषीकरणम् । आचा० ३२ । देन वाऽवतिष्ठन्ते । जं० प्र० ४६ । कामक्रीडां कुर्वन्ति । किहं-केन प्रकारेण । भग० ११६ । भग० ६१८ । कीअ-कीचकः वंशः । दश० २४३ । कीलइ-क्रीडति । आव० १६२ । कोअगडं-क्रीतकृतं-द्रव्यभावक्रयक्रोतभेदम् । दश० १७४ । | कोलओ-कीलकः । प्रश्न० ५६ । . कीएइ-भोजनदोषः । भग० ४६६ । कोलकं कर्पराकारम् । बु० द्वि० २४५ अ । कोकशं-अस्थि । प्रश्न० ११ । कोलगसहस्सं-कोलकसहस्रं महत्कीलम् । जीवा० १८६ । कीकसं । आव० ६५१ । | कीलसंस्थाने-कीलवदीर्घ मुच्चं गतं तस्मिन् । ओघ०२११॥ कोट:-कचवरनिश्रितो जीवविशेषः । आचा० ५५ । कोलावणधाती-चउत्थी धाई । नि० चू० द्वि० ६३ आ। कीटजं-यत्तथाविधकीटेभ्यो लालात्मकं प्रभवति यथा पटसू- क्रीडनकारिणी । ज्ञाता० ४१ । त्रम् । उत्त० ५७१ । कीलिआइ-क्रीडतं-स्त्रीभिः सह तदन्या क्रीडेति । सम०१६६। कोड-कीट: कृमिः । दश० १४२ । घुणादि । बृ० प्र० | कीलिका-यत्रास्थीनि कीलिकामात्रबद्धानि तत् । जीवा. १५२ आं। चतुरिन्द्रियजीवभेदः । प्रज्ञा० ४२ । जीवा० | १५, ४२ । अस्थित्रयस्यापि भेदकमस्थि । राज० ५७ । ३२ । उत्त० ६६६। यत्रास्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत् । प्रज्ञा कीडति-क्रीडति-यथासुखमितस्ततो गमनविनोदेन गीत- ४७२ । नृत्यादिविनोदेन वा तिष्ठति । जीवा० २०१ । कोलिगा-अस्थित्रयस्यापि भेदकमस्थि । जं० प्र०१५। कीडयं-वडयपट्रोति । नि० चू० प्र० १२६ अ । कीलिय-क्रीडितं तादिक्रीडा । प्रश्न० १४० । कीलिका कोडाए-क्रीडाय-लंघनवलग्नास्फोटनक्रीडानां योग्यः । लोहरेखा । दश० ६१ । आचा. १०६ । कीव-कीव: पक्षिविशेषः । प्रश्न. २३ । मन्दसंहननम् । ( अल्प० ३८ ) ( २९७ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy