SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ किरियावरण ] fafरयावरण - क्रियामात्रस्यैव-प्राणातिपातादेर्जीवैः क्रियमाणस्य दर्शनात्तद्धेतुकर्म्मणश्चादर्शनात् क्रिवाचरणंकर्म्म यस्य स क्रियावरणः । ठाणा० ३८३ । किरियावाई - क्रिया कर्तारं विना न संम्भवति सा चात्मसमवायिनीति वदन्ति तच्छीलाच ते क्रियावादिनः । क्रियां जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते क्रियावादिनः । क्रियाप्रधानम् । भग० ६४४ । क्रियावादी - क्रियैव- चैत्यकर्मादिका प्रधानं मोक्षाङ्गमित्येवं वदितुं शील यस्य सः । सूत्र० ३७ । तत्र न कर्त्तारं विना क्रिया सम्भवति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिन: । आव ० ८१६ । तत्र न कर्त्तारं विना क्रिया सम्भवतीति तामात्मसमवायिनीं वदन्ति ये तच्छीलाच ते क्रियावादिनः । सम० ११० । नियतशुक्लपाक्षिकाः । दशाश्रु० । सकलमतसमवसरणे कथञ्चिदात्माद्यस्तित्वादि क्रियावादिनः सम्यग्दृशः । भग० ९४४ । किरियाarat - आत्मसमवायिनीं वदन्ति तच्छीलाच ये ते क्रियावादी । नंदी० २१३ । क्रियां वदतीति क्रियावादी वेज्जेत्यर्थः । नि० चू० तृ० ६६ आ । क्रियां जीवाजीवादिरर्थोऽस्तीत्येवंरूपां वदन्तीति क्रियावादिनः आस्तिकाः । ठाणा० २६८ । यतः कर्मयोगनिमित्तं बध्यते, योगश्च व्यापारः स च क्रियारूप:, अतः कर्मणः कार्यभूतस्य वदनातत्कारणभूतायाः क्रियाया अप्यसावेव परमार्थतो वादीति । आचा० २२ । किरिया विसालपुवं त्रयोदशपूर्वम् | ठाणा० १६६ किरिया वहाणं - क्रियाविधानं - सिद्धक्रियाविधिः । प्रश्न० आचार्य श्री आनन्दसागरसूरिसङ्कलितः [ किविणवणीमते किलामणया - ग्लानिनयनम् । भग० १८४ । किलामिओ-क्लामितः समुद्घातं नीतः, ग्लानिमापादितः । प्र० ५३० । किलकिलायमानः - किलकिलाशब्दं कुर्वाणः । नंदी० १५८ । किलाम - क्लमः शरीरायासः । भग० २६५ । देहग्लानिरूपः । आव० ५४७ । ग्लानि । ठाणा० १३ । Jain Education International 2010_05 आव० ५७४ । किलामेंति - क्लमयन्ति -- मूर्च्छापन्नान् कुर्वन्ति । प्रज्ञा०५९२ । किलामेइ - मारणान्तिकादिसमुद्घातं नयति । भग०२३० । किलामेह -क्लमयथ-- मारणान्तिकसमुद्घातं गमयथ । भग० ११७ । किरियाहि क्रिया- सावद्याऽनवद्ययोगनिवृत्तिप्रवृत्तिरूपा । किवणकलुणो- कृपणानां मध्ये करुणः कृपणकरुणः । विशे० ६ । अत्यन्तकरुणः । प्रश्न० ५६ । किलंत - क्लान्तः - ग्लानिमुपगतः । जीवा० १२२ । ग्लानि किवणकुलाणि - कृपणकुलानि तर्कणवृत्तीनि । ३८१ । किलिंच - शलाका । भक्त० । किलिञ्चं क्षुद्रकाष्ठरूपः । दश० १५२ । किलिजेणकिलिकिश्च तं रोषभयाभिलाषादिभावानां युगपद्वा । सम० ६४ । । राज० १४१ । किलकिलाइतं - किलकिलायितम् । आव० ३४८ । किलिकिलितो - किलकिलायमानः । आव० ४२२ । किलि टुं - क्लिष्टं - बाधितम् । उत्त० १२२ । किलिन्न- क्लिन्नं निचितम् । उत्त० १२२ । किलीबे-क्लोबे - नपुंसकः । आचा० ३३१ । किलेसो-क्लेश:- रोगः । पिण्ड० ७० । क्लेशः - शारीरी । सूर्य० २६७ । किल्बिषिका - अन्तःस्थस्थानायाः । तस्व ० ४, ४ । किवण - कृपणा :- रङ्कादयो दुःस्थाः । ठाणा० ३४२ । दरिद्राः आचा० ३२५ । अपरित्यागशीलः, अहवा दारिद्दोवहतो जायगो कृपणः । नि० चू० द्वि०६८ आ । कृपणः- रङ्कः । भग० १०१ । दीनो वराककः, इन्द्रियैः पराजितः । सूत्र० ७२ । रङ्काः- रङ्कादयो दुःस्थाः । ठाणा० ३४१ । प्रश्न० २५ । भूतः । ज्ञाता० २८ । ४२० । किलकिला इयर - किलकिलायितरवः सानन्दशब्दः । जं० किविणं- कृमिवत् । प्रश्न० १६२ | कृपणः - पिण्डोलकः । दश० १८४ । किविणवणीमते - कृपणाः- रङ्कादयो दुस्थाः परेषामात्मदुस्थत्वदर्शनेनानुकूल भाषणतो यल्लभ्यते द्रव्यं सा वनी प्रतीतो तां पिबति - आस्वादयति पातीति वेति वनीपः स एव ( २९६ ) ठाणा० For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy