SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ चुण्णिओ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २ [ चूडामणि D चुल्लणि पर्यायस्तेन क्षुल्लो-महाहिमवदपेक्षाया लघुः । जं० प्र० चुण्णिओ-चूर्णितः-श्लक्ष्णीकृतः । उत्त० ४६१ । चुण्णियभेदे-चूणिकाभेद:-क्षिप्तपिष्टादिकः । प० २६७ । चुल्लकंवस्तु-वस्तुग्रन्थविच्छेदविशेषः तदेव लघुतरं चुल्लकंचुण्णियमेय-चूणिकाभेद:-तिलादिचूर्णवत् यो भेदः । वस्तु । नंदी० २४१ । भग० २२४ । । सम० १५२। चुण्णियाभाग-चूणिकाभाग:-भागभागः । जं० प्र० ४४२। चुल्लपिउ-चुल्लपिता-चुल्लबप्पः, पितृव्यः । दश० २१६ । सूर्य० ५६, ११५ । चुल्ल पिउए-लघुपिता-पितुर्लघुभ्रातेति । विपा० ५७ । चुण्णो-बदिरादियाण चुण्णो । नि० चू० तृ० २३ अ । चुल्लपिता-पित्तियओ । दश० चू० १०६ । चूर्णः-पटवासादिकः । सूर्य० २९३ । चुल्लवप्प-पितृव्यः । दश० २१६ । चन्नं-चूर्ण-रजः । प्रज्ञा० ३६ । सौभाग्यादिजनको द्रव्य- चुल्लमाउगा-लघुमाता । आव० ६७५ । क्षोदः । पिण्ड० १२१ । चुल्लमाउया-लघुमाता-पितृलघुभ्रातृजाया, मातुर्लघुसचुनग-चूर्णः-ताम्बूलचूर्णो गन्धद्रव्यचूर्णो वा । भग० ५४८ । पत्नी वा । विपा० ५७ । क्षुल्लमातृका-कोणिकराजचुन्नजुत्ति । ज्ञाता० ३८ । पत्नी। अन्त० २५ । लघुमाता । ज्ञाता० ३० । अन्त. चुन्नयं-सन्त्रस्तम् । विपा० ४७ ।। २५ । चुल्लजननी-लघुमाता । निरय० ४। . चुन्नवासा-चूर्णवर्षः-गन्धद्रव्यचूर्णवर्षणम् । भग० २०० । | चुनसयए-उपासकदशानां पञ्चममध्ययम् । उपा० १। चुन्नवुट्ठी-चूर्णवृष्टिः-गन्धद्रव्यवृष्टिः । भग० १६६ । आलभियानगर्या गृहपतिनाम । उपा० ३६ । महाचुन्निय-चूणितं-चणक इव पिष्टम् । प्रश्न० १३४ । शतकापेक्षया लघुः शतक:-चुल्लशतकः । ठाणां० ५०६ । चुन्निया-चूर्णयित्वा । भग० ६५४ । चुल्ल हिमवंतकूडे-क्षुल्लहिमवद्गिरिकुमारदेवकूटम् । जं० चुन्नो-गन्धद्रव्यक्षोदै: चूर्णः । प्रश्न० १३७ । प्र० २६६ । चुय-च्युतः-जीवनादिक्रियाभ्यो भ्रष्टः । प्रश्न०१५५ । च्युतः चुनहिमवंत-क्षुल्लकहिमवान् । आव० १२३ । क्षुल्लजीवनादिक्रियाभ्यो भ्रष्टः । मृतः स्वतः परतो वा। प्रश्न हिमवान् । आव० २६५ । चुल्लो-महदपेक्षया लघुहिम१०८ । च्युतः-मृतः । भग० २६३ । कुतोऽप्यनाचारात वान् क्षुल्लहिमवान् । ठाणा० ७० । स्वपदात् पतितः । ज्ञाता० ११८ । चुल्लु-चुल्ली । पिण्ड० ८४ । चुलकप्पसुयं-एकमल्पग्रन्थमल्पार्थं च । नंदी० २०४। चल्ल्यादीनि-मानुषरन्धनानि । आचा० ४११ । चुलणिसुए-चुलनीसुतः-ब्रह्मदत्तः कौरव्यगोत्रः । जीवा० चूअवण-चूतवनम् । आव० १८६ । आम्रवनं वनखण्ड१२१ । नाम । जं० प्र० ३२० । चुलणोपिया-उपासकदशानां तृतीयमध्यमनम् । उपा० चूर-चूतः-आम्रवृक्षः । जीवा० २२ । १ । वाणारसीनगर्या गृहपतिनाम । उपा० ३१ । चूचुय-चूचुकः । जीवा० २७५ । चुलनी-द्रुपदराजपत्नी, द्रौपदीमाता। प्रभ० ८७ । ज्ञाता० | चूचुसाए-चूचुशाकः । उपा० ५। २०७ । ब्रह्मराजस्य पट्टराज्ञी । उत्त० ३७६ । । । चूडा-उक्तानुक्तार्थसङ्ग्राहिकाः । आचा० ३१८ । उद्योतचुलसीश-चतुरशीतं-चतुरक्षीत्यधिकम् । सूर्य० ८। । साधनम् । आचा० ६१ । सम० १३१।। चुलसीयं-चतुरशीतम् । सूर्य० ११ । चूडामणि-चूडामणिः । जं० प्र० २१३ । परममङ्गलभूत चुलुकं । भग० ६६८। आभरणविशेषः । राज०१०४। चूडामणि:-शिरोऽलङ्कारचुल्ल-क्षुल्लः, क्षुद्रः, लघुः । जं० प्र० २८१ । महदपे- रत्नम् । उत्त० ४६० । मुकुटरत्नम् । प्रज्ञा० ८७ । क्षया लघुः । ठाणा० ७० । चुल्लशब्दो देश्यः शुल- मुकुटे रत्नविशेषः । जीवा० १६१ । भूषणविधिविशेषः । ( ४११) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy