SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ चानाशुकादि। आचार्यश्रीआनन्दसागरसूरिसङ्कलित: [चुण्णा चीनांशुकादि-विकलेन्द्रियनिष्पन्नम् । आचा० ३६२ । | ८४ । शिकारः तद्वस्त्रं चीनदेशोद्धवं वा जामि- चुचूया-चुचुका:-स्तनाग्रभागाः । राज. ६५ । कम् । बृ० द्वि० २०१ आ। चुच्चुआ-चुञ्चुका:-स्तनाग्रभागाः । जं० प्र०८१ । चीयह-चीयते-चयमुपगच्छति । जीवा० ३०६, ३ -चुञ्चुकः-स्तनाग्रभागः । जीवा० २३४ । ४०० । चुञ्चुय-चुञ्चुक:-चिलातदेशनिवासी म्लेच्छविशेषः । चीरं-वस्त्रम् । ओघ० ५३। चीरमास्तीर्य । ओघ० ५३ ।। प्रश्न० १४ । घणं । नि० चू० प्र० २२७ आ । चुडण-जीर्यन्ते । ओघ० १३१ । वाससां वर्षाकालादाचीराजिण-चीराणि च-चीवराणि अजिनं च-मृगादिचर्म गप्यधावने वर्षासु जीर्णता भवति शाटो भवतीत्यर्थः । चीराजिनम् । उत्त० २५० । पिण्ड. १२ । चोरिए-चीरिक:-रथ्यापतितचीवरपरिधानः चीरोपकरण चुडलि-प्रदीप्ततृणपूलिका। भग० ४६६ । इति । ज्ञाता० १६५ । चुडली-भूरेखा । नि० चू० तृ० ४० अ। उल्का-अग्रचीरिका-स्फोटकः । आव० ६८० । भागे ज्वलत्काष्ठम् । बृ० तृ० १३ आ। अलातम् । तं०। चीरिग-रथ्यापतितचीरपरिधानाचीरिकाः, येषां चीरमय- चुडलीए-चुडिलिका-संस्तारकभूमिः । बृ० द्वि० १३० अ। मेव सर्वमुपकरणं ते चीरिकाः । अनु० २५ । इलि-चुडली-ज्वलत्पूलिका । उत्त० ३३० । कृतिकर्मचोरिय-चीरिक:-मतविशेषः । आव० ८५६ । __णि द्वात्रिंशत्तमो दोषः । आव० ५४४ । चीवराणि-सङ्घाट्यादिवस्त्राणि । उत्त० ४६३ । चुडुली-उल्का । जीवा० २६ ।। चुंबण-चुम्बनं-चुम्बनविकल्पः, सम्प्राप्तकामस्य अष्टमो चुड्डलि-उल्कामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् भेदः । दश० १९४ । वन्दते, कृतिकर्मणि द्वात्रिंशत्तमो दोषः । आव० ५४४ । चुंबनं-मुखेन चुम्बनम् । नि० चू० प्र० २५६ आ। चुडुली-उल्का । आव० ५६६ । चुआचुअसेणियापरिकम्मे-च्युताच्युतश्रेणिकापरिकर्म । चुडल्ली-उल्का । प्रज्ञा० २६ । । सम० १२८ । चुण्ढो-अखाताल्पोदकविदरिका । ज्ञाता० ३६ । चुए-च्यवेत्-भ्रश्येत् । त्यजेत् । सूत्र० ३४ । च्युतः-निर्गतः। चुण्ण-चौग-अत्थबहुलं महत्थं हेउनिवाओवसग्गभीरं । जं० प्र० १५५ । च्युतं-विनष्टः । आचा० १६ । । बहुपायमवोच्छिन्नं गमणयसुद्धं च चुण्णपयं । दश० ८७ । चुओ-च्युतः-आयातः । ओघ० ५० । मोदकादिखाद्यकचूरिः । बृ० द्वि० १२६ अ । चूर्णम् । चुक्क-विस्मृतम् । बृ० तृ० १०२ आ। व्य० प्र० ५२ प्रश्न० ५६ । चूर्णः-गन्धद्रव्यसम्बन्धी । भग० २०० । अ। मर० । भ्रष्टः । आव० ३५१ । उप० मा० गा० चूर्ण-रजः । आचा० ५६ । चूर्णपिण्ड:-वशीकरणाद्यर्थ ४६२ । विस्मृतः । नि० चू० प्र० २६६ अ । द्रव्यचूर्णादवाप्तः । उत्पादनायाः चतुर्दशो भेदः । आचा० चक्कइ-भ्रश्यति । आव० ३३०, ८३४ । नाशयति ।। ३५१ । चूर्णो यवादीनाम् । आचा० ३६३ । विशे० १०६७ । चुण्णघणो-तंदुलादी चुण्णो घणीक्कतो लोलीकृत इत्यर्थः । चुक्कखलिता-अञ्चत्यं खरंटेति चुक्कखलिता ण वा नि० चू० द्वि० १४१ अ । अवराहपदछिद्दाणि गेण्हति सेय गुरूणं कहेति पच्छते चुण्णचंगेरी-चूर्णचङ्गेरी । जीवा० २३४ । गुरवो मे खरिटेति, अहवा अणाभोगं चुक्कखलिता चुण्णजोए-द्रव्यचूर्णानां योगः स्तम्भनादिकर्मकारी । भण्णंति । नि० चू० तृ० ६३ अ । ज्ञाता० १८८ । चुक्किहिसि-भ्रश्यसि ( देशी०)। आव० २६२, ५०६ । चुण्णपडलयं-चूर्णपटलकम् । जीवा० २३४ । चचूयआमेलगा-चुचुकामेलको स्तनमुखशेखरी । प्रश्न चुण्णा-वसीकरणादिया चुण्णा । नि० चू० द्वि० १०२ ( ४१०) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy