________________
गवलेइ ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः -
प्रारम्भरसविशेषः । दश० ८८ ।
ज्ञाता० २३१ ।
गवलेइ-माहिषं शृङ्गं तदपि चापसारितोपरितनत्वग्भागं गहगज्जिय-ग्रहगर्जितं - ग्रहचारहेतुकं गर्जितम् । जीवा० २५२ । ग्रहञ्च लादो गर्जितं स्तनितं ग्रहगजितम् । भग० १६६ ।
ग्राह्यम् । जं० प्र० ३२ ।
गवाणी - सामान्येन गवादनी । आचा० ४११ । गवालीयं - गवालीक- गोविषयमनृतम् । आव ० ८२० । गवासं - गावश्वाश्वाश्च गवा, गावो वाहदोहोपलक्षिताः अश्वा:- तुरगाः । उत्त० २६५ । गवेल - गौः । अनु० १२६ ।
गवेलग- गवेलक:- उरभ्रः । औप० १२ । ज्ञाता २ । गवेलगा - गवेलकाः ऊरणकाः । अनु० १२६ । ठाणा ० ३६५ । गवेलकाः उरभ्राः । भग० १३५ । गावश्वएकाच ऊरणका गवेलका: । ठाणा० ३६५ । गवेषणा - व्यतिरेकधम्र्म्मालोचनम् । नंदी० १८७ । गवेसओ - गवेषकः शोधक: । आव० ४१८ | गवेषकः । आव० ३५४ ।
गवेसण - व्यतिरेकतो गवेषणम् । भग० ६६३ । गवेषणं - व्यतिरेकध में रन्वेषणम् । औ१० ६५ । व्यतिरेकधर्मालोचनम् । आव ० ६६ । अनुपलब्भ्यमानस्य पदार्थस्य सर्वतः परिभावनम् । पिण्ड० २९ । गवेष्यतेऽनेनेति गवेषणं तत ऊर्ध्वं सद्भूतार्थविशेषाभिमुखमेव व्यतिरेक त्यागोऽन्वयधर्माध्यासालोचनम् । नंदी० १७६ । गवेषणं व्यतिरेकधर्मालोचनम् । भग० ४३३ । इह शरीरकण्डूयनादयः पुरुषधर्माः प्रायो न घटन्त इति व्यतिरेकधर्मालोचनरूपम् । ज्ञाता० १२ । गवसणा-व्यतिरेकधर्मालोचना गवेषणा । आव० १८ । नंदी० १८७ । गवेषणं व्यतिरेकधर्मालोचनं गवेषणा । विशे० २१६ । गवेषणा - प्रार्थना । सूत्र० ७२ । अदि गवेषणा थुभिया चिघेहि गवेसणा । नि० चू० प्र० १६६ अ ।
गवेसति - गवेषयति । आव० २०० । गवेसमाणे - गवेषयन् व्यतिरेकधर्मपर्यालोचनत: बहुजन
Jain Education International 2010_05
[ गहणगुण
गहजुद्धं - ग्रहयुद्ध - यदेको ग्रहोऽन्यस्य ग्रहस्य मध्येन याति । जीवा० २८२ ।।
गहण - गुविलं । दश० ० १२० । नंदी० ४२ । गहनंसङ्कुलम् । आव० ५६७ । वननिकुञ्जः । दश० २२६ बृ० द्वि० ६ अ अपूर्वस्य ग्रहणं ग्रहणम् । व्य० द्वि० ३७६ अ । गहनः - गुपिलः । उत्त० २६० । वृक्षवल्लीलतावितानवीरुत्समुदायः । भग० ६२ । सर्वांगीणं करा भ्यामादानम् । बृ० तृ० २३० अ । गहनं वृक्षगह्वरम् । विपा० ६२ । धवादिवृक्षैः कटिसंस्थानीयम् । सूत्र० ८६ । गह्वरम् । प्रश्न० ३६ । गहनमिव गहन दुर्लक्ष्यान्तस्तत्वत्वात् । प्रथम अधर्मद्वारस्य विंशतितमं नाम । प्रश्न० २७ । चसूरुवरागो गहणं भण्णति । नि० चू० तृ० ७० आ । गृह्यत इति ग्रहणम् । प्रज्ञा० २६२ । ग्रहणकम् । प्रश्न० ३० । सम्बन्धनम् । जीवा० ४४२ । सूत्रादेस्तत्प्रथमतया आदानम् । आव ० २६७ । भाषाद्रव्याणां काययोगेन यत् ग्रहणम् । दश० २०८ । सर्वाङ्गिकं तु ग्रहणम् । ठाणा० ३२७ । ग्रहणं ग्रहस्य वस्तुनः परिच्छेदः । अनु० २१६ | गृहस्थस्य गृह्यतेऽस्मिन्निति ग्रहणं यस्मात्प्रदेशाद्भण्डकं गृण्हाति तं प्रदेशम् | ओघ० १६६ । गृह्यतेऽस्मिन्निति ग्रहणं शरावसंपुटम् । ओघ० १३६ । निर्जल प्रदेशोऽरण्यक्षेत्रं वा । आचा० ३८२ । आक्षेपकम् । उत्त० ६३० । गृह्यत इति ग्रहणं ग्राह्यम् । आ० ६३० । स्वीकरणम् । उत्त० ७११ । ज्ञानम् । उत्त० ५०३ । ग्रहणं - परस्परेण सम्बन्धनम् । जीवेन वा औदारिकादिभिः प्रकारैर्ग्रहणम् । भग० १४८ । गहण कप्पा - सुतं अत्थं उभयं वा गेण्हंतेण भत्तिबहुमाणा अब्भुट्ठाणाइविणओ पर्युजियव्वो । नि० चू० तृ० १४६
स्य । ज्ञाता० ८१ ।
अ ।
भग० ५७२ ।
गव्व-गर्वः-अभियोगः । आव० ७७२ । गर्व - शौण्डीर्यम् । गहणगुण-ग्रहणं- औदारिकशरीरादितया ग्राह्यता इन्द्रियग्राह्यता वा वर्णादिमत्वात् परस्परसम्बन्धलक्षणं वा तद्गुणो धर्मो यस्य स तथा । ठाणा० ३३४ । ( ३५८ )
गह- ग्रहः - देवयोनिविशेषः । विशे० ६७१ । ग्रहः - उत्क्षेपः
For Private & Personal Use Only
www.jainelibrary.org