SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ गणए ] गणए - गणक:- जोतिषिकः भाण्डागारिको वा । औप० १४ । गणओ-गणशो - बहुशोऽनेकशो वा । सूत्र० ३८६ । गणका - गणितज्ञा भाण्डागारिका इति । ज्योतिषका इत्यपरे । राज० १२१ । अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २ गणग- गणका :- गणितज्ञाः भाण्डागारिकाः । भग० ४६४ । गणका :- ज्योतिषिकाः भाण्डागारिका वा । भग० ३१८ । जं० प्र० १६० । गणचितगो-गणावच्छेदकादिः । बृ० द्वि० २४० आ । गण करे - गणस्य - साधुसमुदायस्यार्थान् - प्रयोजनानि तीति गणार्थंकर :- आहारदिभिरुपष्टम्भकः । २४१ । करो ठाणा ० आव ० गणगं - गणनं - एतावदधीतमेतावच्चाध्येतव्यमिति । ६८ । पाठे स्मृतौ वा गणनम् । आव० ६८ । गणणग्गं - गणनाग्रं - संख्या धर्म्मस्थानात् स्थानं, दशगुणमित्यर्थः । आचा० ३१८ । गणणायग - गणनायकाः - प्रकृतिमहत्तराः । राज० १४० । गणनायकाः- मल्लादिगणमुख्याः । जं० प्र० १६० । गणनायक : - प्रकृतिमहत्तरः । औप० १४ । गणणोवगं - गणनां कराङ्गुलिरेखास्पर्शनादिने कद्वित्रिसंख्यात्मिकामुपगच्छति - उपयाति गणनोपगम् । उत्त० ५४२ । गणति - गणयति - प्रेक्षते, आलोचयति वा । आव० ५३६ । गणथेरा-ये गणस्य लौकिकस्य लोकोत्तरस्य च व्यवस्था कारिणस्तद्भङ्क्तु निग्राहकास्ते गणस्थविरा: । ठाणा ० Jain Education International 2010_05 ५१६ । गणधम्म - मल्लादिगणव्यवस्था जैनानां वा कुलसमुदायो गणः- कोटिकादिस्तद्धर्म्मः तत्सामावारी गणधर्मः । ठाणा० ५१६ । गणधर्म :- मल्लादिगणव्यवस्था । दश० २२ । गणधर - जिनशिष्यविशेषः, आर्यिका प्रतिजागरकः वा साधुविशेषः । ठाणा० १४३ | जिनशिष्यविशेषः आर्यिका - प्रतिजागरको वा साधुविशेषः समयप्रसिद्धः । ठाणा० २४४ । अनुत्तरज्ञानदर्शनादिधर्मगणं धारयतीति गणधरः । दश० १० । आव० ६१ । गणधरता - लब्धिविशेषः । ठाणा० ३३२ | [ गणापु गणधर देवकृतं - अङ्गप्रविष्टं मूलभूतमित्यर्थः । नंदी० २०३ । गणनागुणे - द्विकादि । आचा० ८६ । गणनायग- गणनायकाः - प्रकृतिमहत्तराः । भग० ३१८, ४६३ । गणमूढो-जे गणे ता ऊणं अहियं वा मन्नति सो । नि० ० द्वि० ४१ आ । गणराजा -सेनापतिः । आव० ५१६ । गणराया- गणराजाः - सामन्ताः । भग० ३१७ | आचा० ३७७ । समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजाः सामन्ता इत्यर्थः । भग०३१७ । विशालीनगर्यां शङ्खाभिधो गणराज: । आव ० २१४ । गणसंठिति - गणसंस्थितिः - स्वगच्छकृता मर्यादा | ठाणा० २४१ । गणसंमया - गणसंमताः महत्तरादयः । दश० १०३ । ग सोभकरे - गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादि - धर्मथि नैमित्तिक विद्यासिद्धत्वादिना वा शोभाकरणशीलो गणशोभाकरः । ठाणा० २४१ । सोहकरे - गणस्य यथायोगं प्रायश्चित्तदानादिना शोधिशुद्धि करोतीति गणशोधिकरः । ठाणा० २४१ । हर - यस्त्वाचार्यदेशीयो गुर्वादशात् साधुगणं गृहीत्वा पृथग्विहरति स गणधरः । आचा० ३५३ । गणं-गणसमूहं धारयति - आत्मन्यवस्थापयतीति गणधरः । उत्त० ५५० । निर्ग्रन्थीवर्त्तापकः । बृ० द्वि० २०३ आ । गणधरः-सूत्रकर्त्ता । आव० ३१४ | गणधर : - आचार्यः । प्रज्ञा० ३२७ । आव० ६१ । गणहरा - गणः - एकवाचनाचारयतिसमुदायस्तं धरन्तीति गणधराः, वाचनादिभिर्ज्ञानादिसम्पदां सम्पादकत्वेन गणाधारभूता इति भावः । जं० प्र० १५४ | गणधराःतन्नायका आचार्याः भगवतः सातिशयानन्तरशिष्याः । ठाणा० ४३० । गणा - एकक्रिया वाचनानां साधूनां समुदायाः । ठाणा ०४३०, ४५२ । निवूढपइन्ना जोगा । दश० चू० १५८ । समानवाचनाक्रियाः साधुसमुदायाः । सम० १४ । गणापु - रचाउ । नि० ० प्र० १६ अ । ( ३५१ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy