________________
गए ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
ठाणा० १३३ ।
३८६ । गए-गज:-अन्तकृद्दशानां तृतीयवर्गस्याष्टममध्ययनम् । गज्जला
। नि० चू० प्र० २५५ अ । अन्त० ३ । गतः-व्यवस्थितः । जीवा० २४२ ।। गज्जहाणकूलवाए-गर्जभानुकुलवातः । आव० ३८७ । गओ-गतः-प्राप्तोऽन्तर्भूत इति यावत् । विशे० ३० । गज्जिते-गजितं-जीमूतध्वनिः । ठाणा० ४७६ । स्वस्थानं प्राप्तः । ज्ञाता० १६६ ।
गज्जियाति-गजितानि-स्तनितानि । भग ० १६५ । गगणतलं-गगनतलं-अम्बरतलम् । सूर्य ० २६४ ।। गज्जियकरणं-गजितकरणम् । आव० ७३५ । गगणवल्लभपामोक्खा-गगनवल्लभ प्रमुखाः । जं०प्र०७४ । गढिए-तद्गतस्नेहतन्तुभिः सन्दभितः । भग० २६२ । गगणवल्लभो-गगनवल्लभः । आव० १४४ । गडु-गण्डम् । उत्त० ३३८ ।। गग्गर-गग्गरक:-परिधान विशेषः । जं० प्र० ५२६ । । गडुलं-आविलं आकुलं वा । ठाणा० २७८ । सम. गग्गरगसिवणा- ।नि० चू०प्र० १२७ अ। गग्गा-गौतमगोत्रस्य भेदः । ठाणा० ३६० ।
गडु-गर्तः श्वभ्रम् । भग० ६८३ । गर्ता-नीचैरुत्खातितो गग्गे-गायः गर्गसगोत्रः । उत्त० ५५० ।
भूमिभागः । भग० १७४ । गच्चागइतिश्च गतिश्च गत्यागती । विशे० ८५५ । गड्डुरिका-ईतिः । राज० ६ । गच्छति-धावन्ति । उत्त० ५०४ ।।
गड्डुरिया-गडरिका ईतिविशेषः । जं० प्र० २६ । गच्छ-गच्छ:-एकाचार्यपरिवारः । औप० ४५ । गड्डा-गर्ता । बृ० द्वि० ६ अ । ओघ ० २० । खड्डा । गच्छड-गच्छति-स्वीकरोति । विशे० १०६ ।
नि० चू० प्र०६८ अ गच्छति-आरभते । प्रज्ञा० ६०१ । प्रवर्तते । उत्त० | गड्डाइ-गर्ता-महती खड्डा । जं० प्र० १२४ । २४३ ।
गड्डाओ-गळ्यः । बृ० प्र० २८ अ । गच्छपागट्रित्तणं-गच्छप्रकर्षित्वम् । बृ० प्र० ११६ अ । | गड्डाहारा-क्षुद्राहारा । जं० प्र० १७१ । गच्छागच्छि-एकाचार्यपरिवारो गच्छः। गच्छेन गच्छेन- गड्डी-गन्त्री । ओघ० १४१ । आव० १०३ । भंडी । भूत्वा गच्छागच्छी । औप० ४५ ।
नि० चू० प्र० १८७ अ । दुचक्क । ओघ० १४० । गजचलनमलनं-अशुभकर्मफलविपाकविशेषः । सम० गढिए-प्रथित आहारविषयस्नेहतन्तुभिः सन्दर्भितः । भग १२६ ।
६५० । लोभतन्तुभिः सन्दभितः । ज्ञाता० ८५ । गजदन्तः-वनस्पतिविशेषः । जीवा० १६१ । जं० प्र० गढिते-मूछितः । विपा० ३८ ।
गढिय गिद्धो-प्रथितगृद्धः-अत्यन्तगृद्धिमान् । प्रश्न० ३६ । गजसुकुमाल-सोमिलद्विजेन मारितो मुनिविशेषः । विशे० गण-मूलभेदो । नि० चू० प्र० १५२ आ । गण:-एक८४३ । अनु० १३७ । धरण्यां क्षिप्तो मुनिः । सं० । समाचारजनसमूहः । प्रश्न० ८६ । एकवाचनाचारक्रियागजसुकुमाल:-कृष्णभ्राता । व्य० प्र० १८८ आ। स्थानां समुदायः सूत्रं वा । आव० १३४ । गण:गजानीकं-सैन्यस्य भेदः । जीवा० २१७ ।
स्थविरसन्ततिसंस्थितिः। तत्त्वा०६-२४ । कुलसमुदायः । गज्ज-गद्य-महूरं हेउनिजुत्तं गहियमपायं विरामसंजुत्तं, बृ० प्र० २६१ अ। ठाणा० २६६ । स्कन्धस्य पर्यायः । अपरिमियं चऽवसाणे कव्वं गज्जति नायव्वं । दश०६७।। विशे० ४१६, ४२६ । परिवारः । जं० प्र० ३२३ । गद्यं-अच्छन्दो निबद्धम् । ठाणा० २८८ ।
एकवाचनाचारयतिसमुदायः । जं० प्र० १५३ । समुगज्जइ-गर्जति-साक्षेपं जल्पति । विशे० ६२७ । दाय:-निजज्ञाति: । जं० प्र० १६७ । गण:-समुदायः । गज्जफलाणि-वस्त्रविशेषः । आचा० ३६३ ।
आव० २४१॥ कोटिकादिः । दश० २४२ । शिष्य. गज्जभो-गर्जभ:-अपरोत्तरोस्यां वातविशेषः । आव० | वर्गम् । भम २३२ ।
( ३५०)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org