SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ [अजयं अल्पपरिचितसैद्धान्तिकशब्दकोषः अजीवारंभिया ] अजयं-अयतम् , अनुपदेशेन । दश० १५६ । अणुवएसेण । अजीरं-अजरणम् । ओघ० ६३ । दश० चू० ७०। अजीरगं-अजीर्णत्वम् । आव० ६५५ । अजय-अयतः, अयत्नपरः । ओघ० ३७ । तत्तत्पापस्थाने- अजीरय-अजीर्णम् । भग० १९७ । भ्योऽनुपरतः । उत्त० १९४।। अजीर्णम्-रोगविशेषः । जीवा० २८४ । अजरणं-अजीर्णम् । आव० १३१ । अजीव-अजीवाः, जीवविपरीतस्वरूपाः । प्रज्ञा० ॥ अजवणिजोदए-अयापनीयोदकाः, अयापनीय-न यापना- अजीवअपच्चक्खाणकिरिया - यदजीवेषु-मद्यादिष्वप्रयोजनमुदकं येषां ते। भग० ३०६ । प्रत्याख्यानात् कर्मबन्धन सा अजीवाप्रत्याख्यानक्रिया। अजसो-छायाघातः। बृ० तृ. ९९ अ। ठाणा० ४१। अजहण्णमणुकोसे-अजघन्योत्कृष्टः, अजघन्योत्कृष्टस्थितिः। अजीवकरणं-अजीवभावकरणं, परप्रयोगमन्तरेणाभ्रादेर्नाआव. ३३५। नावर्णान्तरगमनम् । आव० ४६४ । अजाकृपाणीयम्-अवितर्कितसम्भवो न्यायविशेषः । आचा० अजीवकिरिया-अजीवक्रिया, अजीवस्य-पुद्गलसमुदायस्य १८॥ यत्कर्मतया परिणमनं सा अजीवक्रिया। ठाणा० ४० । अजाणंतिया-अजानती पर्षत् जे होइ पगयसुद्धा । बृ० प्र० अजीवणेसत्थिया-अजीवनैसृष्टिकी, यत्तु काण्डादीनां धनुरा५८ । दिभिः निसर्जनम् । ठाणा० ४३ 1 अजाणू-अज्ञस्य अज्ञानात् वा व्यावृत्तिः । ठाणा. १७४ । अजीवपाउसिया-अजीवप्राद्वेषिकी, अजीवस्योपरि प्रद्वेषाद्या अजाता-उत्तरगुणैश्वाधाकर्मादिभिरशुद्धा । ओघ० १९३1 क्रिया प्रद्वेषकरणमेव वा । भग० १८२ अजीव-पाषाणादा अजायकप्पिओ-अजातकल्पिको, अगीतार्थः । ६० प्र. स्खलितस्य प्रद्वेषात् । ठाणा० ४१। ११२ आ। अजीवपाओगि-अजीवप्रायोगिकम् , अजीवप्रयोगेन निअजाया-अजाता, याऽतिरिक्तनिरवद्याहारपरित्यागविषया। वृत्त, जीवप्रायोगिकद्वितीयभेदः । आव० ४५७ । आव. ६४१ । अजीवपारिग्गहिया-अजीवपारिग्रहिकी, पारिप्रहिकीक्रियाया अजिओ-अजितः, परीषहोपसर्गादिभिर्न जितः, द्वितीयजिनः, द्वितीयो भेदः । आव० ६१२। । यस्मिन् गर्भे सति माता राज्ञाऽजिताऽतः । आव० ५०२। अजीवमिस्सिया-अजीवमिश्रिता, प्रभूतेषु मृतेषु स्तोकेषु अजिणं-अजिनं, चर्म । सूत्र.३०७, आचा. ७१। जीवत्सु एकत्र राशीकृतेषु-अहो महानग्यं मृतो जीवराशिरिति अजिपणओ-अजीर्णम् । आव. ३५२ ॥ भाषा । प्रज्ञा. २५६ । अजिम्हं-अमन्दम् । प्रश्न. ८४ । अजीवमीसए-अजीवानाश्रित्य मिश्रमजीवमिश्रृं। ठाणा। अजिम्ह-अमन्दे, भद्रभावतया निर्विकारचपले। जं. प्र. ४९० । | अजीवमीसग-अजीवमिश्रा, सत्यामृषाभाषाभेदः । दश० अजियसतित्थयं-अजितशान्तिस्तवः । आव० ६३८ । २०९। अजियसेणं-ऐरवतावसर्पिणीतीर्थकरः। सम० १५३ ॥ अजीववेयारणिया- पुरुषादिविप्रतारणबुद्धयैव वाऽजीवं अजियसेणे-अजितसेनः, अज्ञातोदाहरणे कौशाम्बीराजा। भणत्येतादृशमेतदिति । ठाणा० ४३ । आव० ६१९ । अतीतोत्सर्पिणीकुलकरः । सम० १५०। अजीवसामंतोवणिवाइया - अजीवसामन्तोपनिपातिकी , अलोभोदाहरणे श्रावस्त्यामाचार्यः। आव. ०१ । सामन्तोपनिपातिकीक्रियाया द्वितीयो भेदः। आव० ६१३। वसंतपुरे नृपः खड्गप्रमादिसैनिकशिक्षकः । प्रज्ञा० ४४१ । अजीवसाहत्थिया-यच्च वहस्तगृहीतेनैवाजीवेन-खगादिना अजियं-अपराजिता (आज्ञां)। आव० ५९६ । जीवं मारयति सा अजीवस्वाहस्तिकी। ठाणा० ४२॥ अजिया-अभिनन्दनजिनप्रवर्तिनीनाम । सम० १५२ ।। अजीवारंभिया-जीवकडेबराणि पिष्टादिमयजीवाकृतींश्चअजिरं-अङ्गणम् । प्रश्न. १३८ । वस्त्रादीन् वा आरभमाणस्य सा अजीवारंभिकी । ठाणा० ४१ । (२५) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy