SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ [ अच्छह. आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अजताभासविवज्जी ] अच्छह-तिष्ठत । ओघ० १५८ ।, । अच्छियाइओ-स्थितवान् । आव० ६८३ । अच्छा-अच्छाः, आकाशस्फटिकवत् । ठाणा० : २३२।. | अच्छिरे-चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । अच्छा-अच्छापुरी, वरणजनपदे आर्यक्षेत्रम् । प्रज्ञा० ५५ । अच्छिरोडा-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । चतुरिः' सनखपदविशेषः। प्रज्ञा० ४५। आकाशस्फटिकवदति- न्द्रियविशेषः। प्रज्ञा. ४२। स्वच्छा। जं० प्र० २०। अच्छिवेयणा-अक्षिवेदना, नेत्रपीडा। भग० १९७ ॥ अच्छाडेइ-आच्छादयति। आव० ४३४। . अच्छिवेहए-चतुरिन्द्रियजीवभेदः । उत्त० ६९६ । अच्छारियभत्तं-लावकभक्तम् । आव. २०७। अच्छिवेहा-चतुरिन्द्रियविशेषः । प्रज्ञा० ४२ । अच्छारिया-लावकम् । आव २०७ । मूल्यप्रदानेन शालि अच्छिवेहो-अक्षिवेधः, चतुरिन्द्रियजन्तुविशेषः। जीवा० ३२॥ लवनाय कर्मकराः, अस्तारिका-क्षेत्रे क्षिप्पंते ते। व्यद्वि० अच्छुत्ता-उद्धृत्य । नि० चू० द्वि० १४ आ। १६९ आ। अच्छुरंति-आस्तृण्वन्ति । ओघ० ८३ । अच्छाविजइ-स्थाप्यते। आव० ६३३ । -प्रचुरलामे। नि० चू. द्वि० १४ आ । अच्छावित्तो-स्थापितः। आव० ३५२ । अच्छुढं--अक्षिप्तम् । ओघ० १६५। अच्छावेइ-स्थापयति । आव० ६३१ । अच्छि -(रोडए), चतुरिन्द्रियजीवभेदः । उत्त० ६९६ ।। अच्छे-अच्छः, सुनिर्मलः, जाम्बूनदरत्नबहुलत्वात् मेरुनाम । जं. प्र. ३७५ । ऋक्षः-अच्छभल्लः । प्रज्ञा० २५३ । अच्छि-अक्षी। आव० १९२ । बीजप्रदेशस्थानानि यस्याः अच्छेओ-अच्छेकः, अविकलः । आव० ५२७ । सा निदिता। ओघ० २१८ । अच्छेज-आसीत । भग० ९०। आच्छेद्य-षष्ठशबलदोषे। अच्छिउं-स्थातुम् । उत्त० १५३ । प्रश्न० १४४ । अच्छिक्को-अस्पृष्टः । व्य० प्र० १८६ आ। अच्छेज्जे-आच्छेद्य-बलाद् मृत्यादिसत्कमाच्छिद्य यत्स्वामी अच्छिचमढणं-चक्षुषोर्मीलनम् । बृ० द्वि० २०७ आ। साधवे ददाति । ठाणा० ४६० । अच्छिज्जं-आच्छेद्यम् । आचा० ३२९ । अच्छेज्जेइ--भोजनदोषः । भग० ४६६ । अच्छिदोकणियं-अक्षिछादनम्। आव० ५६१ । अच्छिणिउपूरंगे-संख्याविशेषः । भग० ८८८ । अच्छेण्णं-आच्छेद्यं, यदाच्छिद्य भृत्यादिभ्यः स्वामी ददाति । अच्छिण्णे-अच्छिन्नः, अव्यवहितः,नान्यैः शब्दान्तरैर्वातादि- प्रश्न० १५५ । कैर्वाऽप्रतिहतशक्तिकः । प्रज्ञा. २९९ । अच्छेरं-आश्चर्यम् । जीवा० २७७ । अच्छिह-अच्छिद्रम् , अविरलम् , निर्दूषणं वा। भग०/ अच्छेरगा-आश्चर्याणि, अद्भतानि । ठाणा० ५२३ । अच्छेरियं-आश्चर्यम् , आश्चर्यवस्तु। दश० ५५ । अच्छिद्दजालो-अच्छिद्रजालः, अमुल्यन्तरालसमूहरहितः। अच्छो-अच्छः, स्वच्छः। सूर्य० ७८ । ऋक्षः । जीवा० जीवा० २७२ । ३८ । नाखरविशेषः । प्रश्न० ७। । अच्छिद्दे-गोशालकदिशाचरः। भग० ६५९ । । अच्छोड-आच्छोटनम् । ओघ० १३३ । अच्छिद्रपाणि-प्रतिमापन्नो जिनकल्पिको वा। आचा० अछिन्नछेयनयाई-अच्छिन्नच्छेदनयिका-सूत्रविशेषः। सम. २७७ । १२८। अच्छिन्न-अच्छिन्नः, अपृथग्भूतः। ठाणा० ४७२। अजगर-अजगरः, शयुपर्यायः, उरःपरिसर्पविशेषः । प्रश्न० अच्छिपत्ताई-अक्षिपत्राणि, नेत्ररोमाणि । जं० प्र० ८१।। ७ । सम | १३५। .. जीवा० २३४ । अजजो-अजय्यः, जेतुमशक्यः । उत्त० १६९ । अच्छिफुल्लयं-अक्षिपुष्पिका। नि० चू० प्र० ७ अ। अजताभासविवजी-अयताभाषाविवर्जी, दुष्टवाक्परिअच्छिय-वृक्षविशेष फलम्। आचा० ३४९ । । हो। आव० ७७५ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy