SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्री आगमोद्धारक - स्तवः शाम शामं चिरसमयजां सद्दिदृक्षा पिपासां, व्याख्यानैः स्वैरपि च जनता अभ्यषिश्चन् प्रकामम् । सम्प्राप्ताः 'श्रीसुरतनगरं' यत्र चाभूतपूर्व, भव्यं भव्यैः कृतमतितमां स्वागतं भासमानम् ॥ ९७ ॥ १ अर्धक्रोशादपि चलसमारोह आसीद् दवीयान्, २ यस्मिन् केतुप्रवरलसितप्राग्रहस्ताञ्च केचित् । ३ (५७) सुप्रेष्ठास्संवरगुणमिताः बेण्डवाघीयसङ्घाः (!) वाद वादं शुभततधनानद्धवाद्यान् विरेजुः ॥ ९८ ॥ लक्षाधिक्या नगरजनता राजमार्गेऽभिसूरिं, शीर्षाण्युच्चैर्गुणरतिभरान्नम्रयन्ती बभूव । मार्गे मार्गे वसन- कुसुम-स्वर्ण - रुप्यादिपात्र, वालं द्वाराण्यति विरचितान्यार्थ सद्भक्तिभावैः ॥ ९९ ॥ गिन्नीमुक्ताप्रभृतिसमुहघैश्व रत्नगेहूंली, Jain Education International 2010_05 बह्वचजातश्शुचिगुणलसद् रागदार्थ्याद् यतीशे । ५ स्वर्णैः रौप्यैर्वरसुमभरैस्सत्यमुक्तासुलाजैः प्रोद्य विविधसुम है सत्कृर्त 'स्सूरतीयैः' ॥ १०० ॥ (७) (५) साम्बेलानांभयशरमितानां मुदापादिदीप्ति, सूरेर्नानासुगुणमहिमाख्यायकास्साधुवादाः । रीत्या चैवं प्रचुरनिरावणितुञ्चाप्यक्या, ग्रन्थाझेया प्रविशनकथा 'सागर स्वागता' - ख्यात् ॥ १०१ ॥ ू ू ६ वक्खारीयाकुलजसुजनैः क्षत्रियैः मीलपैवें, esta विंशतिमिसहस्त्राधिकं राव्ययित्वा । सूरेः पादार्पणमुदितया कारयित्वा सुभक्त्या, पायें पाये जिनमतसुधां सूरिवक्त्राजहर्षुः ॥ १०२ ॥ १ स्वागतयात्रा (सामैयुं ) २ झंडा - निशानघारिणः । ३ उत्तमाः । ४ श्रेष्ठकुसुमसमूहैः । ५ सत्यमुक्ताफलानां वर्धापनैरितिभावः । ६ व्यवहारे हि एतच्छब्दार्थः " साइन बॉड" इतिपदेन कथ्यते । ७ अन्यालयपतिरिति । १९ For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy