SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीआगमोद्धारक-स्तवः दीर्घायासैर्गणधरवरप्रोक्तजैनागमानां, __पाठं शुद्धं दृषदुदरंग शिल्पविद्याप्रवीणैः । कारं कारं किमु न कलितं सूरिभिः कर्म चित्रं, यस्माज्जातो ह्युपलनिकरोऽप्यागमज्ञः(भ्राट) परे के ? ॥ ९२ ॥ रम्योपाध्यायकपदमदुः 'श्रीक्षमासागरेम्यः, श्रीमच्चन्द्रेभ्य उचितपदं. चारू पन्न्यासकाढम् । वर्षे चाग्रे गणधरगृहं सिद्धचक्रापूर्व, संस्थाप्येवं जिनमतविभाभासकं सत्समाजम् ॥ ९३ ॥ (९)(९) ९) १). अङ्काकाङ्काजमितशरदि ह्यागमानां गृहस्य, सत्यां पूर्तावभिनवप्रतिष्ठाविधिं माघमासे । पञ्चम्यामञ्जनशुभशलाकोत्सवेनापि सत्रां, सन्मूर्तीनां श्रुतविधियुतं कारयामासुरत्र ॥ ९४ ॥ सम्पाद्यैवं 'कपडवणजश्रेष्ठिचीमन्नलाल डाह्याभाईत्यभिधपरमश्रावकप्रार्थनातः । निश्रायां सूरिवरसुगुरोश्वारु संयोजिताया पताश्चैव्या नवपदसमाराधनायाः सुसिद्धये ॥ ९५ ।। चातुर्मास भविकहितकृञ्चापि तत्रैव कृत्वा, श्रीसङ्घस्यानुनयसहितप्रार्थना मोहमय्याः' । धर्मोद्भासं विहृतिममलां कुर्वतां भक्तवृन्द स्स्थाने स्थाने मुदितमनसा स्वागतं सुष्टु चक्रे ॥ २६ ॥ १ श्रीसिद्धचक्रगणधरमंदिरमित्यर्थः । २ श्रीजैनधर्मप्रभावकसमाजाख्यसंस्थास्थापनसूचकोऽयं पदसमूहः । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy