SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ १ नानाप्रश्नोत्थितम तिगतभ्रान्तिशान्त्यै सुपर्षत्, श्री आगमोद्धारक - स्तवः सङ्घायासात् सितपटमतालम्बिनां सद्यतीनाम् । (९) (९) (१) 'आकाशाङ्काशिसहिते वत्सरे राजपुर्या, २ ० जाता यस्यां यतिपतिवरास्सम्यगामन्त्रिता वै ॥ ७७ ॥ शङ्कापङ्कं भविकमनसो क्षालितुं दत्तचित्ताः, गत्वा तत्र स्वकमतिभराच्छास्त्रपाठैश्च सर्वान्' । सन्तोष्यैता भविकविनयान्नीरदैस्साकमेवा सेक्तुं सांसारिकजनगणं सूरयो 'मेहसाणाम् ॥ ७८ ॥ ३ मध्ये वर्षे सुबहु विहितश्शासनोन्नायिकायै ५ रत्नः क्षेत्रे सुभविकनृणां धर्मपीयुष सेकः । यूरोपीय: श्रुतिपटपुटैर्ब्राउन:' सूरिशंसां, Jain Education International 2010_05 पीत्वाऽत्रेत मृतवचनैर्वीततृकः शशंस ॥ ७१ ॥ काले काले पुनरपि पुनः सूरयः पालितेभ्यः, शिक्षा-दीक्षा-वितरणमपि प्रायशो योग्यमेव । तस्मात् पादार्पणकरुणया पावयन्त्वेषमोऽस्मा नेवसङ्घादरभरभृतः संययुः' पालिताणाम् ॥ ८० ॥ चातुर्मास गतवति यथा भ्राजते शारदी श्रीः, पद्मव्याजैस्सरसि सरसा सन्ततं तद्वदेव । सज्ज्ञानश्रीरपि गुरुवराणां च सन्तन्यमाना, नानारूपैर्नवनवमहैर्धर्मकृत्यैश्च रेजे ॥ ८१ ॥ १ संमेलन मित्यर्थः । १२ राजनगरे - अहमदावादे । ३ चातुर्मासमध्ये इत्यथः । ४ शासनप्रभावक कार्यैरिति भावः । ५ अन्तःकरणरूपक्षेत्रे इति भावः । ६ आता नहि । १५ For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy