SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीआगमोद्धारक-स्तवः पूर्णे शैलाणनृपविषये' ह्यष्टमीरुद्रदर्शा ऽऽख्याताहःपर्युषणदिवसे मारीचारं न्यषैधीत् । प्राच्यं वृत्तं ह्यकबरविबोध्धुः स्मृति 'हीरसूरे' रानीयायाद्विविधनिगमान पावयन 'रत्नपुर्याम् ॥५६॥ २ प्रेमक्षप्त्या श्रुतवरतपस्सम्यगुद्वाह्य चान्यैः पुण्यैः कृत्यर्जलदसभये भ्राजयित्वा सुधर्मम् । 'माण्डूतीर्थ'प्रचलितविधौ बाधकं 'धारभूपं,' हस्तक्षेपोनिरसविधयेऽबोधयत्तत्र गत्वा ॥५७ ।। 'माण्डू-भोपावर'लसितसञ्चैत्ययोस्स्वोपदेशा ज्जीर्णोद्धारं प्रवरभविकैः कारयित्वा यतीन्द्रः । बोध पञ्चेडपुरपतये' 'सेमलीठक्कराय' प्रादात्ताभ्यां निजभुवि ततो मारयो वारिता वै ॥५८ ॥ वर्षाकाले जिनमतविभां वर्धयन् 'रत्नपुर्या,' शास्त्रैर्वादे यतिपविजयं त्रिस्तुतीयं व्यजेषीत् । सङ्घस्याभ्यर्थनमनिशम्योपधानं सुवाह, 'सम्मेतादिवजितुमभिबङ्ग' प्रतस्थे मुनीन्द्रः ॥५९ ॥ मध्ये मार्ग निजप्रतिभया धर्मभासं वितन्यन् , लोकं नानाविधमुपदिशान् ‘कालिकाता मयासीत् । चातुर्मासे युगगुणमिते तत्र चत्यादिधर्म्य ___ स्थानस्थित्यै बहुतरनिधिः कारितो देशनातः ॥ ६॥ १ अष्टम्यामेकादश्याममावास्यायां पर्युषणासु चेत्यर्थः । २ रतलामनगरे। ३ मांडवगढार्थपरकमिदं पदम्। ४ धारसंस्थानाधीशमिति भावः। ५ उत्कर्षण निरसनार्थमित्यर्थः । ६ हिंसाः । ७ श्रीयतीन्द्रविजयाहृमितिभावः । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy