SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीआगमोद्धारक-स्तवः (२८) १ लब्ध्यङ्कप्रावृषि वृषमहिम्नोऽर्जको नैककार्य दुमिक्षार्तीयनिधिकरणेऽप्रेरयद् दानशौण्डान् । 'कीकाभ्रातु भवनमुषितस्सूरिराड् ‘भायखल्ले,' । स्वागःक्षान्त्यै विहितविनयः प्रार्थितो लालनेन ॥५०॥ चातुर्मासे शरमुनिनवेन्दौ श्रुतप्रोक्तरीत्या, देवस्वोत्सर्पणविवदने वादगल्भान विजेतुः । सूरेस्सङ्घार्पितनिखिलसद्ग्रन्थरत्नानि सङ्घो जैनानन्दश्रुतवरगृहे'ऽस्थापयत्सूरतीयः' ॥५१॥ 'सिद्धाने वणनवलचन्द्रों हि यत्प्रेरणातो, यात्रासङ्घ विविधसुमहैः पादचारं निनाय । कृत्वा यात्रां सह सुभविकैस्सूरिवर्यश्चकार, 'पालीताणे' गुहमुखमितां वाचनां साधुसो ॥ ५२ ॥ 'पिण्ड-प्रज्ञापन-भगवतीनोपनियुक्तिका'ञ्च, व्याख्यायो राह्य शुभमुपधानवतं भाविकानाम् । विज्ञप्ति मालववसिमतां मानयित्वा च सूरि शिष्यैःसाकं किल 'रतिललामाख्यपुर्या' समेतः ॥ ५३॥ धर्मोन्नत्या 'ऋषभसहितां केशरीमल्लनाम्नी, संस्थां' तत्राखिलजिनमतोद्भासिकां स्थापयित्वा । 'व्याख्याप्रज्ञप्तिसमवयसूत्रादिप्रशापना'नां, चक्रे व्याख्यां कुलगिरिमितां वाचनां कत्तकामः ॥५४॥ 'शैलाणाख्य' पुरमथ यतीन्द्रो हि सङ्घाग्रहेण, चातुर्मासार्थमुपगमितो धर्ममुढान् प्रबोद्धम् । मत्वा धन्यं नृपतिरपि यच्छास्त्रवाचो निशम्या मायुद्घो दयितहृदयर स्वीयराज्ये चकार ॥ ५५ ॥ १ धर्मप्रभावनाया इत्यर्थः । २ उत्सपण(बोली)स्याशास्त्रीयताया देवव्यस्य च चर्चासूचकमेतत्पदम् । ३ श्रीजैनानन्दपुस्तकालये इत्यर्थः । ४ षष्ठीमित्यर्थः । ५ रतलामनगरे इत्यर्थः । ६ खिलशब्दो हि विनापरपयोऽतोऽत्र निर्विघ्नतया जिनमतस्योद्भासकारिणीमित्यों झेयः । ७ छन्दोभंगभिया विहितः श्रीसमवायाङ्गसूत्रार्थे ऐतादृशपदप्रयोगः. मर्षणीयः धीधनैः विद्वद्भिः । ८ सप्तमीम् । For Private & Personal Use Only www.jainelibrary.org Jain Education International 2010_05
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy