SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ દ श्रीआगमोद्धारक - स्तवः किन्तु प्रेम्णा परवशधियां १ बन्धूनां विघ्नरूपा २ सन्निर्बन्धाश्ञ्चरणमलनाच्छन्दतस्स्निग्धमातुः । मन्वानो वै परिणयविधि ३ चारकापत्तिरूपां 'माणका' ख्यां कुलजसुकन ४ पर्यणैषीद्विचेताः ॥ १८ ॥ मोहान्ध्यादये जगति विश्रमं ५ ग्रस्तरूपोऽपि दुःखायुक्त्तापाद्ये: ६ प्रकृतिमजहन् 'हेमवच्चन्द्र' शुद्धः । ज्येष्ठभ्रातुः सुमुनिभवनाच्चेरणाद् भूरि ७ वष्तुः, छिवा मोहं समयमिषतः प्राब्रज' द्धेमचन्द्रः ॥ १९ ॥ ८ किन्तून्मुह्यच्छ्वशुरजननिस्वीयकैर्थ्यान्ध्यवृत्ते न्यायागारे १० परिणयविधेः वाजतो ११ रावितं वै । धैर्यसारैस्सदुक्तैः, न्यायाध्यक्षं चकित ममसं १२ कृत्वाऽप्याप्तद द्विगुणचरणात्कर्मणा व्यावितोऽसौ ॥ २० ॥ १३ नन्द्यार्द्रादिप्रकृति जहनात्कर्मणोऽपूर्व शक्ते महाकान्तोऽपि १४ जनक सुचोद्यात् स्त्रियो भूषणार्थम् । १५ आम्म पुरि शुभविधेर्जग्मुषो जम्बुरासात्, दीक्षोत्कोऽगाज्जनकसहगो 'निम्बपुर्या' ' सुराष्ट्रे ' ॥ २१ ॥ 'झव्हेराब्धी 'न् कुमततिमिरोज्जासकान् दिव्यधाम्नः, ५ माघशुक्लपुत्र । Jain Education International 2010_05 ७ ४ ९ १ निश्रायेतिश्रुतिनिधिविधौ प्रव्रज्या' नन्दयुतजलधि' हेमचन्द्रो' बभूव, तुष्टो वप्ता निजसुतहितश्रेष्ट रीतिप्रसेधात् ॥ २२ ॥ १ विघ्नभूताद सदाग्रहादित्यर्थः । २ चारित्रस्यान्तरायभूतादित्यर्थः, अतद्धि' छंदतः 'पदविशेषणं ज्ञेयम् । ३ कारागार प्रसन रूपा - मित्यर्थः । ४ विमनस्क इत्यर्थः । ५ ग्रस्तसदृशोऽपीति भावः । ६ स्वजनसम्बन्धिवर्गजनितनानाकष्टरूपाग्नेरुतापादिभिरित्यर्थः । ७ पितुरित्यर्थः । ८ प्रकर्षेण मोहाधीना इत्यर्थः । ९ तत्पदस्यार्थो हि लोकभाषायां 'धांधल' इति पदेन व्यवह्रियते । १० लग्नविधान ( कायदो ) स्येत्यर्थः । ११ लोके हि 'फरियाद करी' इति कथ्यते । १२ अतत्पादस्यायं भावार्थ:हेमचन्द्रो हि कर्मणा विवशीभूतरसन् द्विगुणवरणात् द्विविधचरणात् ( अकं च बाह्यवेषरूपं द्वितीयं चान्तरभावस्फीतिरुपं ) च्यावितः इति । १३ ( कर्मविवशतया चरणपतितानां ) नंदिषेणार्द्रकुमारादीनां प्रकृतेः ( स्वभावस्य ) जहनं ( त्यागः - परिवर्तनमितियावत् ) यस्मादिति विग्रहः, इदं च 'कर्मण: ' इत्यस्य विशेषणम् । १४ पितुःशुभप्रेरणयेत्यर्थः । १५ अहमदाबादनगरे इत्यर्थः । For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy