SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ AN श्रीआगमोद्धारक-स्तवः किन्त्वज्ञानाहितमतिभराः 'मग्नलाल'स्थ स्वीयाः, ___दीक्षाच्यावां प्रचुरविधयाऽकार्जस्विचेष्टाम् । झञ्झावातैरचलप्रतिमं नैकविघ्नैश्च मत्वा, राजद्वारेऽसदभियुजनात् कार्यसिद्धि प्रचक्रुः ॥ १३ ॥ एवं दैवाद् विषमभवके चारके ३ बद्धरूपात्, भोगान् भव्यान् प्रबलविधिना भुञ्जमानादकामम् । लेभे पत्युः सुभग यमुना'देस्तथा पुत्ररत्नं, शुक्तिमुक्तां लभति हि यथा स्वातिजाद् वारिवर्षात् ॥ १४ ॥ ऊर्वीब्रह्मग्रहशशधराब्दे सदाषाढमासे, ४ दर्शाख्याहे ५ विदितमहसः धुर्यस्वप्नात्सुतस्य । ६ सच्चन्द्रार्कशभृगुसहिते कर्कलग्ने सुरम्ये, जातास्वाधुः मुदितपितरो 'हेमचन्द्रे'ति संक्षाम् ॥ १५ ॥ यो व बाल्ये धृतिमतियुतः ७ मार्गदीपस्य भङ्गे नाभिव्येजे पुलिससविधे छद्मतां सत्यनिष्ठः । धर्माभ्यासं व्यबहृतिकलां द्राग् समभ्यस्य चित्रं, वाचां पत्युः सुमतिलघुतां स्वीयवुद्धया हि व्येजे ॥ १६ ॥ जनाचारे स्वपितुरनिशं प्रेरणाल्लुब्धनिष्ठ स्तत्त्वज्ञानाद् विमलमनसा भोगवैगुण्यमानी । आत्मोन्नत्यै प्रगुणमतिकः मोहभूपं जिगीषुः सच्चारित्रग्रहणपरतां व्येज उद्वाहकाले ॥१७॥ ६ पूज्यवर्याणां जन्मकुण्डलिकेयम् । १ व्यवहारे ह्येतत्पदभावार्यः 'धमाल-तोफान'शब्देन व्यज्यते। २ लग्नविधान ( कायदो स्यासदालम्पनेनासदारोपहेतुकाधिकरण( दावो-केस )प्रयोगेनेत्यर्थः । ३ आगमोद्धारकरीणां जन्मकुंडली बद्धसदृशादिति भावः । ४ अमावास्यायामित्यर्थः । ५ वृषभस्वप्नादिति भावः । म १.श ७ म्युनिसिपालिटीफानस' इत्यर्थपरसोऽयंशब्द । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy