SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ [ उबाल्लियइ अल्पपरिचितसैद्धान्तिकशब्दकोषः उवेहा ] उपालम्भा उपालम्भ:-भंग्यैव विचित्रं भवनम् । दश. ४६।। मवलम्बमानः । आचा० ४३० । उत्प्रेक्षमाण:-अवगच्छन् । उवाल्लियइ-उपलीयते । आचा० ३६५ । आचा० २१२ पर्यालोचयन् । आचा. २२४ । उवासंतर-अवकाशान्तरं-आकाशविशेषः, अवकाशरूपान्त उहा-उपेक्षा-उप-सामीप्येनेक्षा. अवधीरणायां वर्तते । रालं वा । भग. ७७ । ओघ. 1१४ । उवासंतराति । ठाणा ८६ । उवेहे-उपेक्षेत-औदासीन्येन पश्येत् । उत्त० ९१ । उवासंतरे-द्वयोरन्तरमवकाशान्तरम् । भग० २७२ । ठाणा. उवढेतो-अवपतन् । आव० २०३ । उबट्टइ-उद्वर्तयति-म्रक्षिततैलापनयनं करोति । जं. प्र. ४३२ । उवासग-उपासक:-श्रावकः । आव० ६४६ । नि० चू० द्वि० ३९४ । उब्वट्टण-उद्वर्तनं-तत्प्रथमतया वामपार्श्वन सुप्तस्य दक्षिणपा. २५अ । सम० ११९ । साधू चे.ए वा पोसह उवासतो उवासगो भवति । नि० च द्वि० १२१आ । उपासते-सेवन्ते वन वर्तनम् । आव ० ५७४ । अपवर्तना । विशे० १००६ । उद्वर्तना--नारकतियगेकेन्द्रियेभ्यो निर्गमः । आव० ५३३ । यतीनित्युपासका:-श्रावकाः । उत्त० ६१३। उद्वर्तन-लोठनम् । पिण्ड. १६४ । पकापनयनलक्षणम् । उवासगदसा-उपासकानां-श्रम गोपासकानां सम्बन्धिनोऽ. दश० ११७। नुष्ठानस्य प्रतिपदिका दशा:-दशाध्ययनरूपा उपासकदशाः । उव्वट्टण?-उद्वर्तनार्थ-उद्वर्तननिमित्तम् । दश. २०६ । उपा० १ । दश. ४७ । उवट्टयं-उद्वर्त्तक-चूर्णपिण्डम् । जं० प्र० ३९४ । उवासणा-उपासना-नापितकर्म । आव० १२९ । उम्वट्टा-उवृत्ताः । प्रज्ञा० ३९७ ।। उवासमाणा-रात्रि जागरणात्तदुपासनां विदधानाः । ठाणा. उबट्टिताणि-उद्वतितानि । आव० ९८ । उज्वटिया-उदवर्तिता-च्याविता । पिण्ड १२३ । उवासय-उपासकः । दश० ४७ । उव्वट्टेति-एकसिं उव्वर्टेति । नि० चू० प्र० ११६मा । उवाहणं-उपानत् । आव. ३०५, ३४१ । उव्वट्टो-उवृत्तः । आव. १७३ । उवाही-उपाधीयते -- व्यपदिश्यते येनेत्युपाधिः -- विशेषणं स । उवणवेसो-उल्बणवेषः । ओघ १४६ । उपाधिः । आचा० १५६ । उध्वणो-उत्कंठितः । व्य० द्वि २०३आ । उविच्च-उपेत्य स्त्रप्रवृत्त्या । उत्त. ३९१ । उव्वतंतो-उद्वर्तयन् । आव० ३१३ । ओघ. ८४ । उविद्धो-अवबद्धः । आव० ३५१ । उब्वत्तणं-उद्वर्तनम्--मार्गपरावर्त्तनं । बृ० तृ० १२९आ । उविय परिकर्मि तम् । ज्ञाता० २३ । उत्ताणयस्स पासल्लियकरणं । नि० चू० प्र० २११अ । उद्वउवीलगो-आलोययं गृहंतं जो महुरादिवयणपओगेहि तहा | तते-यतो ब्रजस्ततो याति । ओघ. ४७ । भणइ जहा सम्म आलोएति सो उवीलगो । नि० चू० तृ. । उ-वत्तणा-परावत्तणागुंचणपसारणा कायवा। नि. चू. १२८आ। प्र. ६अ। उवीलणं-निश्चयम् । नि चु० प्र. १४२अ । अवपीडना, उम्वत्तमाणे-अपवर्तयन् । आचा० ३४३ । बन्धनविशेषः । ज्ञाता. २३२ । उम्वत्ता-जं पाडिहारियणिहेज तं । नि० चू०प्र० २२५आ। उवीलेमाणे-अवपीलयन्-बाधयन् । विपा० ३९ । उव्वत्तिया-तेणेव अगणिनिक्खित्तं ओयत्तेऊण एगपासेन देति । उवेक्खे जा-उपेक्षेत-अवधीरयेत् । उत्त. ११२ । । | दश० चू० ८० । उवेक्खेयवो-उपेक्षितव्यः । आव० ६४१ । उन्वत्तेहि-उद्वर्त्तय । आव. ३५८ ।। उवेच-उपेल्य, आकुट्टिकया । बृ. द्वि. १३९आ। उध्वरं-अतिप्रशस्यम् । व्य. द्वि. ४२१आ । उवेहमाण- पेक्षमाणः-अकुर्व । । आचा० ५५६ । परी. उवरए । बृ० द्वि० ६२अ । षहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणो माध्यस्थ्य- उव्वरग-अपवरकम् । आव० ६२२ । नि०चू०प्र० १७४ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy