SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ [ उवहिअसुद्धं आचार्यश्रीआनन्दसागरसूरिसङ्कलितः उवागच्छति] प्रकारं वा कर्म । सूत्र. ६८ । उपकरणम् । आव. ५६८ ।। आव० ४१४ । प्रज्ञा० २९१ । प्रश्न. ३९। उपदधातीति उपधिः । ओघउवागच्छति-पविसति । नि० चू० प्र० २३० :अ। २०७ । माया । प्रश्न. २८ । औधिकः । प्रश्न. १५६ । उवागच्छिजा-उपागच्छेयु:-अतिथयो भवेयुः।आचा०४०३॥ माया । सूत्र. १०३ । उपदधातीति उपधिः-उप-सामी- उवागमण-उपागमनं-स्थानम् । आचा० ३७५ । प्येन संयम धारयति पोषयति चेति पात्रादिरूपः । ओघ० १२।। उवात-अवपातः। सेवा। ठाणा० १२९,५१६ । ज्ञाता०४। आव० ६६१ । उपधीयते येनासावपधिः- वञ्चनीयसमीप- | उवातिणा-नयति । नि० चू.द्वि. २२ आ । गमनहेतुर्भावः । भग० ५७२ । उपधिः-उपकरणम् । पिण्ड० | उवातियं । नि० चू० द्वि. १४४ अ । १२ । कषायः । दश० ७६ । उवकरणं । नि० चू०प्र० ६४ आ। उवातिया-उपयाचितम् । नि० चू० प्र० ३५१ आ। उवहिअसुद्ध-उपधिना-मायया अशुद्धं-सावा उपध्यशुद्धं, उवाते-उपायः-उपेयं प्रति पुरुषव्यापारादिका साधनसामग्री अधर्मद्वारस्यैकोनत्रिंशत्तमं नाम । प्रश्न. २६ । स यत्र द्रव्यादावुपेये अस्तीत्यभिधीयते यथतेषु द्रव्यादिउवहिए-उपधिक:-मायित्वेन प्रच्छन्नचारी । ज्ञाता. ८१।। विशेषेषु साधनीयेष्वस्त्युपायः, उपादेयता वाऽस्य यत्राभिउपहित:-प्रक्षिप्तः-प्राप्तः। भग. १००। उपहितानि-गुरो- धीयते तदाहरणमुपायः । आहरणस्य द्वितीयो भेदः । ठाणा. राहाराद्यर्थ ढौकितानि । विशे० ४४० ।। २५३ । उवहिओ-अधिकज्ञानाद्यर्थकः सन् गुरुषु बहुमानपरः। व्य० उवातो-आणानिद्देसो । दश० चू० १३९ । प्र. २३६अ। उवादानं-उपादानं-आयः, हेतुः । विशे० ५४३ । उपहिय-उपहितः-क्षिप्तः । विशे० ९४३ । औपधिकः- उवादिणावेत्ता-उपादाय-गृहीत्वा, आक्रम्य । सूत्र० २३४ । मायाचारी । प्रश्न ३० । उवादीयमाणा-उपादीयन्ते-कर्मणा बध्यन्ते। आचा० ७८ । उवहिसंकिलेसे-प्रथमसड्क्लेशः । उपधीयते - उपष्टभ्यते | उवाय-खड्डा । दश. चू० ७४ । उपायः - उदाहरणस्य संयमः संयमशरीरं वा येन स उपधिः-वस्त्रादिस्तद्विषयः सङ्. द्वितीयो भेदः । ३५ । एकान्तमृदुभणनादिलक्षणः । दश० क्लेश:-असमाधिः । ठाणा० ४८९ । २४७ । उप-सामीप्येन (आयः) विवक्षितवस्तुनोऽविकललाभउवहिसंभोग-उपधेः संभोगः उपधिसंभोग: । व्य. द्वि० हेतुत्वाद्वस्तुनो लाभ एवोपायः-अभिलषितवस्त्ववाप्तये व्यापा११९ आ। रविशेषः । दश० ४० । उपार्जनहेतुः । उत्त० ६३१ । उवही-उवधिः-परवंचनाभिप्रायः। बृ० तृ. ४६ आ । नि० । उवायकारी-उपायकारी-सूत्रोपदेशप्रवर्तकः । सत्र. २३४ । चू. प्र. २८९ आ । उवायकिरिया-उपायक्रिया-यद्रव्यं येनोपायेन क्रियते सा । उवाइ-उलावकप्रधाना विद्याः । विशे० ९८२ । सूत्र. ३०४ । उवाइकम्म-उपातिक्रम्य-सम्यक परिहृत्य । आचा०३५६। उवायणं-अवपातयतो-भ्रंशतोऽकुर्वतः । व्य. प्र. २९अ । उवाइणावित्तए - उपानाययितुं, संप्रापयितुम् । बृ० तृ. उवायवं-अवपातवान्-वन्दनशीलः, निकटवर्ती वा । दश. ११४ आ । उपादापयितुं ग्राहयितुमित्यर्थः । ज्ञाता० १७७ ।। उवाइणावित्ता-उपादापय्य-प्रापय्य । भग० २९२ । उवारियालेणे- चमरचञ्चायलीचञ्चाभिधानराजधान्योर्मध्यउवाइणित्ता-उपनीय-अतिवाह्य । आचा, ३६५ । भागे तद्भवनयोर्मध्योन्नताऽवतरत्पापीठरूपे अवतारिकल. उवाइति-उपयाचते । आव. ४०४ । यने । सम० ३१ ।। उवाईय--उपादितं-उपभुक्तम् । आचा० १०८ । उवालंभ-उपालम्भनं उपालम्भो-भयन्तरेणानुशासनमेव स उवाईयलेसेण-उपादितं-उपभुक्तम् , तस्य शेषमुपभुक्तशेषम्।। यत्राभिधीयते सः । आहरणत देशे द्वितीयो भेदः। ठाणा. आचा० १०८ । २५३ । उपालम्भ:--इयमेवानौचित्यप्रवृत्तिप्रतिपादनगर्भा । उवाए-उपायः-अप्रतिहतलाभकारणम् । ज्ञाता० ३४ । । ठाणा. १५५ । सपिपासशिक्षारूप उपालम्भः । वृ० प्र० उवाओ-अवपातः । गत्तः । आचा० ३३८ । उपाय: ।। १५०आ । सानुनयोपदेशप्रदानम् । व्य० प्र० ११७ अ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy