SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ [ उदडढे ३४३ । उदप्रः - उच्चः । ज्ञाता० ज्ञाता० ७६ । उदड्ढे - रत्नप्रभायां अपक्रान्तमहानरकः । ठागा० ३६५। उदतण - उदय - उदयगामि, प्रवर्द्धमानं । ठाणा० ३४२ । उदन्त- तुदत्रम् भूमिस्फोटन शस्त्रविशेषः । आव ० ८२९ । - उदात्तः- उन्नतभाववान् । भग० १२५ । - उदधि - जलनिचय: । ठाणा० १७७ । उदधिधनं । जीवा० १९१ । उदपानं - कूपः । बृ० प्र० १८३ अ । उदप्पील - उदकोत्पीलः - तडागादिषु जलसमूहः । भग० १९९ । उम्मेया- उदकोद्भेदः - गिरितटादिभ्यो जलोद्भवः । भग० १९९ । 'उदय - उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्यता | आव ७७ । आयामः । भग० १८७ । पनाका भग० १८७ । "पेढालपुत्रः । पाश्र्वजिन शिष्यः । ठाणा० ४५७ । भाविया । नि० चू० ० २६४ आ । अल्पपरिचित सैद्धान्तिक शब्दकोषः उदायिनृपः ] ६६ । उदप्रः - तीव्रः । | उदरिं वा पित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी । आचा० २३५ । उदरी - जलोदरी । प्रश्न० १६१ । उदवाहा - उदकवाहाः - अपकृष्टान्यल्पान्युदक वहनानि । भग० १९९ । उदसि - उदस्त्रित् । नि० चू० प्र० ६ अ । उदहिकुमारा- उदधिकुमाराः वरुणस्याज्ञोपपातवचननिर्देशवर्त्तिनो देवाः । भग० १९९ । भुवनपतिदेवविशेषः । उदयट्ठी - उदयार्थी, लाभार्थी । सूत्र० ३९४ । उद्यण - उदयनः - वीणावत्सराजः । उत्त० १४२ । उदयणकुमारं - उदयन कुमार, मृगावतीपुत्रः । आव ० ६७ । उदयणमाया- उदयनमाता, भावप्रतिक्रमणदृष्टान्ते भृगावती आर्या आव० ४८५ । उदयनिप्पन्ने - औदयिकभावस्य द्वितीयभेदः । भग० ७२२ । उदय हो - उदकपथः, लोकानां जलानयनमार्गः । आव ० ६४० । उदयभासे - वेलन्धरनागराजस्यावासः । ठाणा० २२६ उदयवद्दलं- उदकवलं भाविरेणुसन्तापोपशान्तये । आव ० २३० १ उदयवर्त्तित्वं समुदयः, समुदायो वा । प्रश्न० ६३ । उदयास्नान्तरं - तापक्षेत्रम् । जं० प्र० ४४२ । प्रकाशक्षेत्रं, तापक्षेत्रम् । जं० प्र० ४५५ । , Jain Education International 2010_05 1 प्रज्ञा० ६९ । उद हिकुमारीओ - उदधिकुमार्यः -- वरुणस्याज्ञोपपातवचननिर्देशवर्त्तिन्यो देव्यः । भग० १९९ । उदहिनामाणं - उदधिनाम्नाम् आर्यसमुद्राणाम्। आचा० २६२/ उदही सरिसनामाणं - उदधिः समुद्रस्तेन सदृक् सदृशं नाम - अभिधानमेषामुदधि सहग्नामानि - सागरोपमाणि । उत्त उदाहयाए असिवं उदाइयाए अभिहुत । नि० चू० प्र० ९७ अ । उदान्तं - उदात्तत्वं- उच्चैर्वृत्तिता । द्वितीयो वचनातिशयः । सम० ६३ । उदायण - वीतभयराजा । भग० ६१८ । नि० चू० द्वि० १४५ अ । शतानीक राजपुत्रः । विपा० ६८ । भग० ५५६ । अन्तिमराजर्षिः । ठाणा० ४३० । उदायनः - विगतिद्वारे वीतभयनगराधिपतिः । आव ० ५३७। आव० २९८ । सौवीरराजवृषभो राजा । उत्स० ४४८ । प्रद्योतराज्ये गान्धः वैविद्याप्रधानः । आव ० ६७३ । विदर्भनगराधिपतिः । प्रश्न० ८९ । अन्तिमराजर्षिः । बृ० प्र० १६६ अ । उदायित कुमारो - उदायिकुमारः - पद्मावतीपुत्रः । आव ६८३ । उदरं । आचा० ३८ । उदरपोप्पयं - उदरामर्शनम् । आत्र० ६६ । उदरवलिमंसं - उदर वलिमांसं उदरोपरि या वलयाकारा उदायिनृपः - यः कृत्रिमसाधुभिर्मारितः । सूत्र० २५० । मांसरेखा तस्या मांसं । आव० ६७८ ! आव० ५२९ । सूत्र० ३६५ । आचा० ९ । ६४७ । उदाइ - उदायी - कूणिकरराज्ञो हस्ती । भग० ३१७ । नृपविशेषः । आव ० ६८७। भग० ६७३, ६७५ । उदाइज्जा । भग० १८३ । उदाइमारक - साधुवेषधारकः । नि० सू० प्र० २९३ आ । उदाइमारय - श्रमणवेषधारको विनयरत्नमुनिः । नि० चू० तृ० २३ आ । १८९ For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy