________________
[उदउल्लादि
भाचार्यश्रीमानन्दसागरसूरिसङ्कलितः
उदग्ग]
यम्रक्षितचतुर्थभेदः । पिण्ड० १४९ । उदकेनाः। अनु० । १०। सम० ३६ । ज्ञातायां द्वादशमध्ययनम् । आव० १६० । गलबिन्दुः। आचा० ३४६. ३७९। उदउल्लादि-उदकार्दादि । आव० ५२ । । उदगतीरं-उदगागारातो जत्थ णिजति उदगं तं उदगतीरं, उदए-पर्वगवनस्पतिविशेषः। प्रज्ञा० ३३। उदयः। ओघ. दूरपि गज्जति उदगं तम्हा ण होइ तं उदगतीरं, तो जत्तिय ११३। उदकः-अन्ययूथिकः । भग. ३२३ । पेढालपुत्रो
णदीपूरेण अकमति तं उदगतीरं, अहवा जहिं ठिएहिं निर्ग्रन्थः। सूत्र. ४०९ । षष्ठ आजीविकोपासकः । भग० जलं दीसति अहवा णदीए तडीए उदगतीरं, अहवा जहि ३६९ । जलरुहवनस्पतिविशेषः । प्रज्ञा० ३१, ३३ ।
ठितो जलट्ठिएण सिंचति सिंधुगंगादिणा तं जलतीरं, अहवा जम्बूद्वीपभरते आगामिसप्तमतीर्थकरः। सम० १५३ ।
जावतियं विविओ फुसंति अहवा जावतितं जलेण फुडं तं तृतीयतीर्थकृत्पूर्वभवनाम। सम० १५४ । उदयः-जीवगतो. उदगतार। नि. चू० तृ. १६ आ । ... . लेश्यादिपरिणामः, फलप्रदानाभिमुख्यलक्षणं कर्म। उत्त० उदगत्ताभा-गौतमगोत्रोत्तरभेदः । ठाणा० ३९० । ३५ । उदयः-विपाकवेदनानुभवरूपः । पिण्ड० ४१ । उदकः। उदगदोणी-उदगदोणी वा-अरहट्टस्स भवति जीए उवरिं प्रश्न २२ । निर्ग्रन्थविशेषः । सूत्र. ४०७॥
घडीओ पाणिय पाडेति । अहवा घरेगणए कदुमयी उदएचरा-उदकचराः-उदके चरन्तीति उदकचराः-पूतरक- अप्पोदएसु देसेसु कीरइ तत्थ मणुस्सा व्हावात। दश• चू० च्छेदनकलोणकत्रसा मत्स्यकच्छपादयः। आचा०२३८ ।
११०। जलभाजनं यत्र तप्तं लोहं शीतलीकरणाय क्षिप्यते। उदकं-जलरुहविशेषः । जीवा० २६ । जलरुहभेदः । आचा०
भग. ६९७ । उदकद्रोणि:-अरहट्टजलधारिका। दशक
२१८ आ। उदकगृहम्-उदकभवनम् । आचा० ३४१. २३८ । उदगपउरा-उदकप्रचुर:-देशविशेषः सिन्धुविषयवत । बु उदकप्रतिष्ठापनमात्रक-उपकरणधावनोदकप्रक्षेपस्थानम् ।
तृ० १३८ आ।
उदगपडणं-उदकपतनम् । आव. २७३। आचा० ३४१। उदकरजः-उद करेणुसमूहः । औप० ४७ । जीवा० १९१ ।
उदगबिंदु-उदकबिन्दुः । अनु० १६१ । उदका--बिन्दुसहितं । बृ० प्र० २८२ आ।
उदगमाविया-जा उदके छूढपुव्वा सा। नि० चू. प्र..
४६अ। उदग-उदकं । सूत्र० ३०७। अणंतवणप्फई । दश. चू०
उदगमासो- उदकभासः - शिवकभुजगेन्द्रस्यावासपर्वतः । १२। नि..चू०.द्वि. ७९ अ। उदकम-अनन्तवनस्पति
जीवा० ३११। विशेषः । दश. २२९ । नगरपरिखाजलम् । ज्ञाता० १० ।
उदगमच्छ-उदकमत्स्यः-इन्द्रधनु:खण्डम् । भग० १९६। जलाश्रयमात्रम् । भग. ९२। जनपदसत्यत्वे पयः, उद
- इन्द्रधनुषः खण्डम् । जीवा० २८३ । इन्द्रधनुःग्वण्डानि । कादिपर्यायः। दश. २०८ । पूत्युदकोपमानतः खल्वनपा
अनु० १२१। नमुपभोक्तव्यम् । साधोरुपमानम् । दश. १९ । शिरापा
उदगमाला- उदकमाला - समपानीयोपरिभूता माला । नीयम् । दश. १५३ ।
जीवा० ३२४ । उदकशिखा, वेलेत्यर्थः । ठाणा० ४८० । . उदगगम्मे-उदकगर्भः-कालान्तरेण जलप्रवर्षणहेतुः । भग० | उदगवलणी। नि० चू० प्र० २४ अ।
उदगवारगसमाणं-उदकवारकसमानं-लघुपानीयघटसमा. उदगजोणिया-उदकस्य योनयः-परिणामकारणभूता उद- नम्। जीवा. १२२ । कयोनयः त एवोदकयोनिका-उदकजननस्वभावा। ठाणा. उदगावतं-उदकावोंदकविन्दोमध्ये अवगाह्य तिष्ठदित्यर्थः । १४२ ।
! अनु. १६१। उदगणाप-षष्ठाझे द्वादशं ज्ञातम् । उत्त० ६१४ । उदकं- उदग्ग-उदग्रः-उन्नतपर्यवसानेन उत्तरोत्तर वृद्धिमान् । भग. नगरपरिखाजलं तदेव ज्ञातं-उदाहरणं उदकज्ञातम् । ज्ञाता: १२५ । उच्चं, समुच्छ्रितशिर इत्यर्थः, प्रधानः, बहिः । जीवा
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org