SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ [उदउल्लादि भाचार्यश्रीमानन्दसागरसूरिसङ्कलितः उदग्ग] यम्रक्षितचतुर्थभेदः । पिण्ड० १४९ । उदकेनाः। अनु० । १०। सम० ३६ । ज्ञातायां द्वादशमध्ययनम् । आव० १६० । गलबिन्दुः। आचा० ३४६. ३७९। उदउल्लादि-उदकार्दादि । आव० ५२ । । उदगतीरं-उदगागारातो जत्थ णिजति उदगं तं उदगतीरं, उदए-पर्वगवनस्पतिविशेषः। प्रज्ञा० ३३। उदयः। ओघ. दूरपि गज्जति उदगं तम्हा ण होइ तं उदगतीरं, तो जत्तिय ११३। उदकः-अन्ययूथिकः । भग. ३२३ । पेढालपुत्रो णदीपूरेण अकमति तं उदगतीरं, अहवा जहिं ठिएहिं निर्ग्रन्थः। सूत्र. ४०९ । षष्ठ आजीविकोपासकः । भग० जलं दीसति अहवा णदीए तडीए उदगतीरं, अहवा जहि ३६९ । जलरुहवनस्पतिविशेषः । प्रज्ञा० ३१, ३३ । ठितो जलट्ठिएण सिंचति सिंधुगंगादिणा तं जलतीरं, अहवा जम्बूद्वीपभरते आगामिसप्तमतीर्थकरः। सम० १५३ । जावतियं विविओ फुसंति अहवा जावतितं जलेण फुडं तं तृतीयतीर्थकृत्पूर्वभवनाम। सम० १५४ । उदयः-जीवगतो. उदगतार। नि. चू० तृ. १६ आ । ... . लेश्यादिपरिणामः, फलप्रदानाभिमुख्यलक्षणं कर्म। उत्त० उदगत्ताभा-गौतमगोत्रोत्तरभेदः । ठाणा० ३९० । ३५ । उदयः-विपाकवेदनानुभवरूपः । पिण्ड० ४१ । उदकः। उदगदोणी-उदगदोणी वा-अरहट्टस्स भवति जीए उवरिं प्रश्न २२ । निर्ग्रन्थविशेषः । सूत्र. ४०७॥ घडीओ पाणिय पाडेति । अहवा घरेगणए कदुमयी उदएचरा-उदकचराः-उदके चरन्तीति उदकचराः-पूतरक- अप्पोदएसु देसेसु कीरइ तत्थ मणुस्सा व्हावात। दश• चू० च्छेदनकलोणकत्रसा मत्स्यकच्छपादयः। आचा०२३८ । ११०। जलभाजनं यत्र तप्तं लोहं शीतलीकरणाय क्षिप्यते। उदकं-जलरुहविशेषः । जीवा० २६ । जलरुहभेदः । आचा० भग. ६९७ । उदकद्रोणि:-अरहट्टजलधारिका। दशक २१८ आ। उदकगृहम्-उदकभवनम् । आचा० ३४१. २३८ । उदगपउरा-उदकप्रचुर:-देशविशेषः सिन्धुविषयवत । बु उदकप्रतिष्ठापनमात्रक-उपकरणधावनोदकप्रक्षेपस्थानम् । तृ० १३८ आ। उदगपडणं-उदकपतनम् । आव. २७३। आचा० ३४१। उदकरजः-उद करेणुसमूहः । औप० ४७ । जीवा० १९१ । उदगबिंदु-उदकबिन्दुः । अनु० १६१ । उदका--बिन्दुसहितं । बृ० प्र० २८२ आ। उदगमाविया-जा उदके छूढपुव्वा सा। नि० चू. प्र.. ४६अ। उदग-उदकं । सूत्र० ३०७। अणंतवणप्फई । दश. चू० उदगमासो- उदकभासः - शिवकभुजगेन्द्रस्यावासपर्वतः । १२। नि..चू०.द्वि. ७९ अ। उदकम-अनन्तवनस्पति जीवा० ३११। विशेषः । दश. २२९ । नगरपरिखाजलम् । ज्ञाता० १० । उदगमच्छ-उदकमत्स्यः-इन्द्रधनु:खण्डम् । भग० १९६। जलाश्रयमात्रम् । भग. ९२। जनपदसत्यत्वे पयः, उद - इन्द्रधनुषः खण्डम् । जीवा० २८३ । इन्द्रधनुःग्वण्डानि । कादिपर्यायः। दश. २०८ । पूत्युदकोपमानतः खल्वनपा अनु० १२१। नमुपभोक्तव्यम् । साधोरुपमानम् । दश. १९ । शिरापा उदगमाला- उदकमाला - समपानीयोपरिभूता माला । नीयम् । दश. १५३ । जीवा० ३२४ । उदकशिखा, वेलेत्यर्थः । ठाणा० ४८० । . उदगगम्मे-उदकगर्भः-कालान्तरेण जलप्रवर्षणहेतुः । भग० | उदगवलणी। नि० चू० प्र० २४ अ। उदगवारगसमाणं-उदकवारकसमानं-लघुपानीयघटसमा. उदगजोणिया-उदकस्य योनयः-परिणामकारणभूता उद- नम्। जीवा. १२२ । कयोनयः त एवोदकयोनिका-उदकजननस्वभावा। ठाणा. उदगावतं-उदकावोंदकविन्दोमध्ये अवगाह्य तिष्ठदित्यर्थः । १४२ । ! अनु. १६१। उदगणाप-षष्ठाझे द्वादशं ज्ञातम् । उत्त० ६१४ । उदकं- उदग्ग-उदग्रः-उन्नतपर्यवसानेन उत्तरोत्तर वृद्धिमान् । भग. नगरपरिखाजलं तदेव ज्ञातं-उदाहरणं उदकज्ञातम् । ज्ञाता: १२५ । उच्चं, समुच्छ्रितशिर इत्यर्थः, प्रधानः, बहिः । जीवा Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy