SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ [ आहिजद . अल्पपरिचितसैद्धान्तिकशब्दकोषः . इंगालब्भूया ] आहिजइ-आधीयते, व्यवस्थाप्यते, आख्यायते वा। सूत्र० आहेति-आधाय, कृत्वा । उत्त० २४७। . ३३७ । सम्बध्यते। सूत्र० ३०६ । आख्यायते। सम• आहेवञ्च - आधिपत्यम् , अधिपतिकर्म । भग० १५४ । . अधिपतेः कर्म, रक्षा। जं० प्र० ६३ । जीवा० २१७, १६२ । आहितविशेषम्-आहितविशेषत्वं-वचनान्तरापेक्षया ढौकि- आहेवणं-आक्षेपम् , पुरक्षोभादिकरणम् । प्रश्न० ३८ । तविशेषता। एकत्रिंशत्तमवाणीगुणः। सम० ६३। आहोपुरुषिका-आत्मशक्त्याविष्करणम् । सूत्र. ३४५ । आहितुण्डिग-आहितुण्डिकः, गारुडिकः । दश० ३७। आहोहिओ-आधोऽवधिकः, परमावधेरधस्ताद् योऽवधिस्तेन आहितो-आख्यातः, कथितः । सूत्र. ११ यो व्यवहरति सः परिमितक्षेत्रविषयावधिकः । भग. आहित्थं । जीवा० १९४ । आहिये-आहितम् ढौकितम् । सूत्र. ७१ । आत्मनि व्य. आहोहिय-नियतक्षेत्रविषयावधयः । सम० ९६ । वस्थित, आ-समन्तात् हितं वा। सूत्र. ६८ । गृहीतम् । आहोही-यत्प्रकारोऽवधिरस्येति यथावधिः परमावधेर्वाऽधो. आव० ३७७॥ वय॑वधिर्यस्य सोऽधोऽवधिः । ठाणा० ६१ । आहियग्गी-बंभणो। दश० चू०, १३२ । आह्निका-पिशाचे चतुर्थभेदः । प्रज्ञा० ७० । आहियडमरं-आहितडमरम् , शत्रुकृतविड्वरोऽधिकविड्वरो | आह्रियते-निवर्त्यते। जीवा० १४ । वा। औप० १२ । आहिया-आख्याता । ठाणा० ३९७ । इंखिणिका-कर्णमूले घण्टिकां चालयन्ति । आव० १३० । आहियोग - आभियोगदेवेघूत्पन्ना आदेशवर्तिनः । भग. इंखिणी-विजाभिमंतिया घंटिया कण्णमूले चालिज्जति, १९८ । तत्थ देवता कढिंति कहेंतस्स पसिणापसिणं संभवति स भाहिब्वण-आहित्यम् , अहितत्वं-शत्रुभावम् । प्रश्न ०.३८ । एव इंखिणी भण्णति । नि० चू० द्वि० ८५ अ। निन्दा । सूत्र०६१ आही-आधिः, मनःपीडा। प्रश्न. २५। इंगना-इङ्गना, सञ्ज्ञा । नंदी १५ । । आहुइ-आहुतिः, अग्नौ घृतादिद्रव्य प्रक्षेपरूपा । दश० २४५ । इंगाल-अङ्गारः, दग्धेन्धनो विगतधूमज्वालः । आचा०४९ । आहुणिए-आधुनिकः । सूर्य. २९४ । अष्टाशीतौ ग्रहेषु चारित्रेन्धनमगारमिव यः करोति भोजनविषयरागाग्निः सोपंचमग्रहनाम । ठाणा० ७८ । जं० प्र० ५३४ । . पुजारः । भग० २९१ । अङ्गाराणामयमाजारः । दश० १६४। आहूणिज-आहवनीयं-सम्प्रदानभूतम् । औप० ५। ज्वालारहितोऽग्निः । दश० १५४, २२८ । महाग्रहविशेषः । आहुणिय-आधूय । आव० १२१ ।। भग० ५०५। निचलितेन्धनम् । भग० २१३ । विगतआहुस्स-आहोतुः, दातुः । औप० ५। धूमः । प्रज्ञा० २९। निर्धूमाग्निः । जीवा. १०७ । विगतआहूप-संहृतः । आचा० ४२१ । धूमवालो जाज्वल्यमानः खदिरादिः। जीवा० २८ । आहूतो-उत्पन्नः । आव० ३४३ । लग्नः, उत्पन्नः । उत्त. अङ्गारः । आव. ४२२, ३१३ । रागो। नि. चू० तृ. १४८ । ४९ अ। जालारहितो वहिः, अग्नेस्तृतीयभेदः । पिण्ड ० आहूय - आहृतम्-आह्वानमामन्त्रणं नित्यं मद्गृहे पोष १५२ । मात्रमन्नं ग्राह्य इत्यरुपम् , कर्मकराधाकारण वा साध्वर्थ इंगालए - अङ्गारकः, अटाशीतितममहाग्रहविशेषः। सूर्य स्थानान्तरादन्नाद्यानयनाय यत्र सः, स्पर्धा वा। भग० २९४ । महाग्रहविशेषः। जं. प्र. ५३४ । ठाणा० ७८ । . २९३ । भग० २९४ । | इंगालकहिणि-ईषद्वङ्कामा लोहमययष्टिः । भग० ६९७ । आहेडगो-मिगव्वं । नि० चू० द्वि० १३६ आ। इंगालकम्म - अङ्गारकर्म, अङ्गारकरणविक्रय किया । आहेणं - जमन्नगिहातो आणिज्जति तं अहवा जं वहुगिहातो आव० ८२९ । वरगिह णिजति तं । नि० चू० दि. २२ अ । यद्विवाहोत्तर- इंगालदाहओ-अङ्गगारदाहकः । आव० १५१ । काले वधू वेशे वरगृहे भोजनं क्रियते। आचा० ३३४।। इंगालब्भूया-अङ्गारराशिना भूता। भग. १६६ । (१५७) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy