SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ [ आतियाणे अल्पपरिचितसैद्धान्तिकशब्दकोषः आदाणीय ] आतियाणे-मुंजणवेलाए ठाति। नि० चू० तृ. ३८ आ। | आददति-विदधति । प्रश्न. १०७ । आतुरीभूः। नंदी १५४ । आदर्शकगृहं-भरतकेवलज्ञानस्थानम् । प्रज्ञा० २० । आतूलुगा-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । आदर्शसमानः-(अद्दागसमाण),आदर्शसमानो, यो हि साधुभिः आतो-आयः । उत्त०१४७ । आहोस्वित् । उत्त. ३२३ ।। प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत्प्रआतो(उ)ज-आतोद्यम् , वाद्यम् । प्रश्न० ८ । पटहादिः । तिपद्यते सन्निहितार्थानादर्शकवत् स आदर्शसमानः । ठाणा० ६३ । ठाणा. २४३ । आत्तएणं-आदत्तेन-गृहीतेन, आत्मीयेन वा । अनु० २२ । आदाण - आदानम् , आदीयते-स्वीक्रियतेऽष्टप्रकारं कर्म आत्ततर:-दृढतरः, अयमनयोरतिशयेनात्तो-गृहीतो यत्नेना- । येन तत्, कषायाः, परिग्रहः, सावद्यानुष्ठानं वा। भ्यवसित इत्यर्थः । आचा. २९४ ।। सूत्र. २६४ । ( बहिद्धादाणं)-बहिर्द्धा-मैथुनम् आदानं चआत्तप्रज्ञाहा-(अत्तपण्णहा ), आत्तां-सिद्धान्तादिश्रवणतो परिग्रहः, परिग्राह्य वा वस्तु धर्मोपकरणाद् बहिः । ठाणा. गृहीतामाप्तां वा-इहपरलोकयोः सद्बोधरूपतया हितां २०२। मोक्षार्थिनाऽऽदीयते-गृह्यत इति, संयमः । सूत्र. प्रज्ञाम्-आत्मनोऽन्येषां वा बुद्धिं कुतर्कव्याकुलीकरणतो हन्ति | २२९ । कारणम् । नि० चू० प्र० ११६ अ । प्रभवः, यः स । उत्त० ४३५। प्रसूतिः । नि. चू० प्र० ११६ अ । ग्रहणम् । आव०८२२ । आत्मछन्दाः - आत्मनैव उपधेरानयनाय छन्दोऽभिप्रायो | आदीयत इति, धनम् । आव० ६४६ । नि० चू० प्र. विद्यते येषां ते आत्मछन्दसः । व्य. द्वि० २१ आ। - ३१७ अ। आदानः, अंशः । सूर्य० २०९। आत्मरक्षा-शिरोरक्षस्थानीयाः । तत्त्वा० ४-४। भादाणणिक्खेवणासमिती-आदाननिक्षेपणासमितिः, जं आत्मरक्षी-विषयाभिलाष विगमान्निर्निदानः सन् आत्मानं वत्थपायसंथारगफलगपीढगकारणट्ठा गहनिक्खेवकरणं पडिरक्षत्यपायेभ्यः - कुगतिगमनादिभ्य इत्येवंशीलः। उत्त. लेहिय पमज्जिय सा । नि० चू० प्र० १७ अ। २२५। आदाणनिक्खिवणअणाभोगकिरिया-आदाननिक्षेपाआत्मवादी-अस्त्यात्मा खतो नित्य इति वादी। आव० नाभोगक्रिया, रजोहरणेनाप्रमाय॑ पात्रचीवरादीनामादानं निक्षेपं वा करोति सा। आव० ६१४ । आत्मसमीपे-आत्मोत्सङ्गे । ओघ० ११८ । आदाणभयं-आदानभयम् , धनस्य चौरादिभ्यो यद्भयम् । आत्मसंवेदनीय-आत्मना क्रियत इति । आव० ४०५। आव० ६४६ । धनहरणभयं । आव. ४७२ । आदानआत्मागम-अत्तागम, गुरूपदेशमन्तरेणात्मन एव आगमः। धनं-तदर्थं चौरादिभ्यो यद्भयम्। ठाणा० ३८९। द्रव्यअनु० २१९ । माश्रित्य भयम् । प्रश्न० १४३। . आत्माधिष्ठितयोगी- अत्ताहिट्ठिय जोगी, आत्माधिष्ठितेन- | आदाणभरियं सि-आद्रहणभृते । उपा० ३४ । लब्धेन भक्तादिना युज्यत इति, अत्तलद्धिओ। ओघ० | आदाणिजं-आदानीयम् , सूत्रकृताङ्गस्य पञ्चदशाध्ययनम् । सूत्र. २५२। आत्मार्थ-अत्तट्टे, अर्थ्यमानतया स्वर्गादिः, यद्वा आत्मैवार्थः। आदाणिय-आदानीयम् , आदीयते-गृह्यते उपादीयत इति, उत्त० २८४ । विशोधनम् । व्य० प्र० ११५ । पदमर्थो वा । सूत्र. ९।। आत्मार्थिकम्-अत्तट्ठिय, आत्मनोऽर्थः, आत्मार्थस्तस्मिन् आदाननिक्षेपणासमितिः-रजोहरणपात्रचीवरादीनां पीठभवम् । उत्त० ३६.। फलकादीनां चावश्यकार्थ निरीक्ष्य प्रमृज्य चादाननिक्षेपौ। आदंसग-आदर्शकः-दर्पणः । उत्त० ६५० । तत्त्वा० ९५। आदंसगहत्थिआ-आदर्शहस्ता। आव० १२२ । आदाणीय-आदानीयः, उपादेयः । सम० ८१ ठाणा० आदंसिआइ-खाद्यविशेषः । जं० प्र० ११८ । ३६९ । परमार्थतो भावादानीयं ज्ञानदर्शनचारित्ररूपं तत्। आदण्ण-खिन्नः । आव० ९४, ३५५ । आचा० १४०। (१२९) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy