SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ [ आणापाणू आचार्यश्रीआनन्दसागरसूरिसङ्कलितः आतियणो] आणापाणू-आनप्राणा - उश्वासनिःश्वासकालः संख्याताव- | आणुगामियत्ताए-आनुगामिकत्वाय, शुभानुबन्धायेत्यर्थः । लिकाप्रमाणाः । ठाणा० ८५। भग. ४५९ । भवपरम्परानुबन्धसुखाय । भग० ११५ । आणाफलं - आज्ञाफलम्-जनेन यथोदितवचनप्रतिपत्तिरूपा आणुपुवी-आनुपूर्वी, शिष्यप्रशिष्यपरम्परात्मिका। उत्त० फलं प्रयोजन अस्य । उत्त० ५८०। ८। कमेण मरणकालं पत्तस्स आणुपुव्वी। नि० चू० द्वि० आणाम-(अननम्-श्वसनम् )। भग० १०९ । ५३ अ। वृषभनासिकान्यस्तरज्जूसंस्थानीया. यया कर्मआणामियं-आनामितम् , ईषन्नामितम् । प्रश्न. ८२ । | पुद्गलसंहत्या विशिष्टं स्थानं प्राप्यतेऽसौ, यया वोर्वोत्तमा. आरोपितम् । जीवा० २७३। . ङ्गाधश्चरणादिरूपो नियमतः शरीरविशेषो भवति सा । आणाय-आज्ञाय, स्वरूपाभिव्याप्त्याऽवगम्य । उत्त. १०४ । आव० ८४। यथाऽऽसन्नम् । भग० २१। मूलादि परिपाटी। जीवा० १८७। आव. ८.३ । क्रमेण यथाss. आनायम् , जालम् । उत्त०४०७ । प्रश्न. २२। आणारुइ-आज्ञारुचिः, आज्ञा-सर्वज्ञवचनात्मिका तया रुचि सन्नम् । जं० प्र० ४६१ । शास्त्रीयोपक्रमाद्यभेदः । ठाणा० र्यस्य सः । उत्त० ५६३ । आज्ञा-सूत्रव्याख्यानं नियुक्त्या ४ । आव० ५६ । यदुदयादन्तरालगतौ जीवो याति तदादिश्रद्धानम् । औप० ४४ । नियुक्त्यादि तत्र तया वा रुचिः।। नुपूर्वीनाम । सम० ६७। उत्त० ६४१ । आनुपूर्वी-यथा सन्नम् । जीवा० २०। ठाणा० १९० । भग० ९२६ । आणुपुबिगढिया-आनुपूा-परिपाट्या प्रथिता-गुम्फिता माणाविजए - आज्ञाविचयम् , आज्ञागुणानुचिन्तनम् । । इति आनुपूर्वीग्रथिता। भग० २१४ । औप० ४४ । प्रवचनपर्यालोचनविषयमाज्ञालोचनविषयं धर्मध्यानम् । ठाणा. १९० । आणाविजय-आज्ञा-जिनप्रवचन | | आणुपुव्वो-आनुपूर्वः, क्रमेण नीचर्नीचैस्तरभावरूपः। जीवा. १९८। तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयम् । भग० ९२६ । आणू-उस्सासो। दश० चू० ५४ । आज्ञा वा विजीयते अधिगमद्वारेण परिचिता क्रियते यस्मि आतंतमे- आत्मतमः-आत्मानं तमयति-खेदयति इति निति । ठाणा. १९०। आ-अभिविधिना ज्ञायन्तेऽर्था आत्मतमः-आचार्यादिः । आत्मनि तमः-अज्ञानं क्रोधो वा यया साऽऽज्ञा-प्रवचन सा विचीयते-निर्णीयते पर्यालोच्यते यस्य स आत्मतमाः । ठाणा० २१४ । वा अस्मिस्तत् । ठाणा. १९०। आत-(आय)-अप्पा। नि० चू० प्र० ३२ अ। आणावियं-आनायितम् । आव. ४२२।। आतवेतावञ्चकरे - आत्मवैयावृत्यकरः, अलसो विसम्भोआणासाएमाणे-अनाशयमानः, आशाविषयमकुर्वाणोऽना- | गिको वा। ठाणा. २४१ । आत्मवैयावृत्त्यकरः-यस्मात् स स्वादयन् वाऽभुञ्जानोऽतर्कयन्नस्पृहयन्नप्रार्थयमानोऽनभिलषन्। तपसा पूर्वसंचितकर्ममलं शोधयन्नात्मन एवोपकारे वर्तते उत्त० ५८८ । ततः सः । व्य० प्र० १४८ आ । आणितिल्लयं-आनीतः । आव० ५५८ ।। आतसरीरसंवेगणी-आत्मशरीरसंवेगनी - यदेतदस्मदीयं आणिमलो-अनलगिरिगजस्य विष्टा। नि० चू०प्र०३४९ । शरीरमेतदशुचि अशुचिकारणजातमशुचिद्वारविनिर्गतमिति न आणुकंपिए-अनुकम्पितः, कृपावान् । भग० १६९।। प्रतिबन्धस्थानमित्यादिकथनरूपा । ठाणा० २१२ । आणुग-अनूपः-नद्यादिपानीयबहूलः । बृ० प्र० १७५ आ। आतानवितान-( आयाणवियाण ), तन्तुषु वेमादिक्रिया । आणुगामिए-देशान्तरगतमपि ज्ञानिनं यदनुगच्छति लोच. विशे० ८६९ । नवदिति तदेवानुगामिकम् । ठाणा० ३७०। धूमादिहेतुर- आतावणा-आतापना। प्रश्न. १०७ । नुगामि ततो जातमानुगामिकम्-अनुमान तद्रूपो व्यवसायः।। आतावते - आतापयति-आतापनां शीतातपादिसहनरूपा ठाणा० १५१। करोति इति आतापकः। ठाणा० २९९ । आणुगामियं-आनुगामिकम् । औप० ५८ । आनुगामुकः- आतियं-आचितम् , रचितम् । प्रश्न० ४७ । अनुगमनशीलः । आव. २८ । आतियणो-अदने-भक्षणे । व्य० प्र० १८. अ। . (१२८) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy