SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ [ अवरविदेहे आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अववंगं] भवरविदेहे-अपर विदेहः, मेरोर्जम्बूद्वीपगतः पश्चिमविदेहः। अवलंबणबाहा-अवलम्बनबाहा, उभयोरुभयोः पार्श्वयोजं. प्र० ३१०। महाविदेहापरभागः। ठाणा. ६८। रवलम्बनाश्रयभूता भित्तिः। जीवा० १९८ । निषधे कुटविशेषः । ठाणा०७२ । नीले कूटविशेषः । ठाणा अवलंबनीयम-लम्बयितव्यं रज्ज्वादिनिबद्ध हस्तादिना ७२। धरणीयम् । भग० ४७ । भवरवीयावो-अपरबीजापः । आव० ३८७ । अवलंबमाणे - अवलम्बयन् हस्तवस्त्राञ्चलादौ गृहीत्वा । भवरा-अपरा। आव० ६३० । ठाणा० ३५३ । अवराइअ-अपराजितः, पद्मबलदेवपूर्वभवनाम । आव० अवलंबमाने - अवलम्बमानः, पतन्तीं बाह्यादौ गृहीत्वा १६३ । धारयन् । ठाणा० ३२७ । अवराह-अपराजिता, शवविजये नगरी। जं० प्र० अवलगनं-सेवा। आचा. १३२ । भवराओ। ठाणा० ८०। अवलद्ध -- अपलब्धः न्यक्कारपूर्वकतया । ठाणा० ४६६ । भवराजिआ-अपराजिता, पूर्व दिग्चकवास्तव्या दिकुमारी। ईषल्लब्धः, अलब्धो वा। प्रश्न. १३८ । आव. १२२ । अवलद्धि-अपलब्धिः , अलाभोऽपरिपूर्णलाभो वा। भग. भवराजिया- अपराजिता, उत्तर दिग्भाव्यञ्जनपर्वतस्योत्त- १०१ । रस्यां पुष्करिणी। जीवा० ३६४ । अवलम्बए - अवलम्बेत-अवष्टम्भादिकां क्रियां कुर्यात् । अवराह-अपराधः, गुरुविनयलङ्घनरूपः । आव० ५४१ । आचा० २९३ । अवराहखामणा-अपराधक्षामणा, वन्दनके षष्ठं स्थानम्। अवलिंबाति । ठाणा० ८६ । आव. ५४८ । अवलितं-वस्त्रं शरीरं वा न वलितं कृतं तत् । ठागा० ३६१। अवडिओ-आलिङ्गितः। आव०२७४ । यथाऽऽत्मनो वस्त्रस्य च वलितमिति मोटनं न भवति । अवरुजय । आव० ६३८ । उत्त० ५४१ । अवरुत्तरा-अपरोत्तरा। आव० ६३० । अवलियं-अवलितम् । ओघ. १०९। .. अवरुद्धो-अवरुद्धः, अन्तर्भूतः । विशे० ११६७।। अवलुएण । आचा० ३७८ । अवरेय-अवरेकः, रिक्तता। उत्त० ३०५। . अवलेहणिया- वासासु कद्दम फेडणी। नि० चू० प्र० अवरेण-अपरेण-जन्मादिना सार्द्धम् । आचा० १६७। १२४ अ। अवरो-अववादो । नि० चू० तृ. १४६ अ। . अवलेखक-मायायाः लक्ष गम् । आचा० १७० । अवरोप्परमसंबद्ध-परस्परमसम्बद्धः । आव० ६३५ । अवलोकनम्-गवाक्षः । बृ० प्र० २०७ अ। अवण्णे - अवर्णः, अश्लाधा। असद्दोषोट्टनम् । ठाणा० अवलोवो- अपलोपः, वस्तुसद्भावप्रच्छादनम् । अधर्मद्वा२७५ । अयशः, सर्वदिगारमिन्यप्रसिद्धिः। ठाणा० ४१८।। रस्य त्रिंशत्तमं नाम । प्रश्न. २७ । अवन्न-अवर्ण: अप्रसिद्धमात्रम् । भग० ४८९ । अदलाधा। अवल्गन । आचा. १०६ । ओघ० १२१ । अयशः । ओघ० १२५ । अवल्ल-गोणी। आव० ६६५ । अवलंबण - अवलंबिजतित्ति अवलंबगं, सो पुण वेतिता। अवल्ल खेवा-सविलबाः क्षेपाः । नि० चू० द्वि० ७८ अ। मत्तावलंबो वा। नि० चू० प्र० ११९ अ। बाह्वादिमा- | | अवलुगं । ओघ. ३३ । निर्यामकाः (मर.)। त्रैकदेशग्रहणम् । बृ० तृ० २३० अ। अवतरतामुत्तरताम- _ अववं-अववम् , चतुरशीतिरववाङ्गशतसहस्रागि। जीवा. वलम्बनहेतुभूताः । जं० प्र० ४३ । अवलम्बनः, अवतर- ३४५ । "तामुत्तरतां चालम्बने हेतुभूतः। जीवा० १९८ ।अवलम्बनं अवगं-अववाङ्गम् , चतुरशीतिरडडशतसहस्राणि । जीवा. देशे ग्रहणम् । ठाणा० ३२७ । ३४५ । भग० ८८८ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy