SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ [ अवमंथित अवमंथित - अवाङ्मुखीकृतः । बृ० प्र० ८० आ । अवमः - लघुः पर्यायेण । ठाणा० २४२ । अवमण्णइ - अवमन्यते, अवज्ञाssस्पदं मन्यते । १६६ । भवमण्णह - उचित प्रतिपत्त्यकरणेन । भग० २१९ | अवमद - अवमद । जं० प्र० १०१। अवमदं - अपमर्दम्, उपमर्दनम् । प्रश्न० ३७ । अवमप्रतिजागरणम् - गुणविशेषः । आव० ५२४ | अवमा-हीना । आचा० ३३२ । अल्पपरिचित सैद्धान्तिकशब्दकोषः भवमाणो अपमान:, दैन्यम् । प्रश्न० १३८ । भयमानं हस्तादि ठाणा० १९८ । | अवमाणणं- अपमाननम् विनयभ्रंशः । प्रश्न० ९७। अन युत्थानादिकरणम् । भग० २२७ । मानहरणम् । प्रश्न० ४१ अपमानम्, अपूजनम् । औप० ४६ । । अवमारियं - अपस्मारः - अपगतः स्मारः स्मरणं यस्मात् सः अपस्मारः, तस्मिन् सति तद् रोगिणः सर्वविषया स्मृति: नश्यति । आचा० २३३ । अमोदरः - अवमं - ऊनमुदरं - जठरं यस्य सः । १४८ । अषम्मो - अवाम्यः । आव ० १०१ । अवयक्काओ - अवपाक्यास्तापिकाः । भग० ५४८ । भग० - ४९६ । अवयग्गं भग० ३५ । अवद्यम् पर्यन्तम् । ठाणा० ४४ । अवयणं - अवचनम् । आव ० ३४३ । भवयक्खंत अपेक्षमाणः पनयन । ओघ० १२७ । अवयक्खमाणस्स-अवकाङ्क्षतोऽपेक्षमाणस्य वा । भग० ठाणा • भक्त० ) । पृष्टतोऽभिमुखं निरू Jain Education International 2010_05 अन्तः, अन्तवाचको देशीवचनोऽयं शब्दः । अवयव - अवयवाः, प्रतिज्ञादयः । दशः ७५। अवयवःप्रमाणात लक्षण: । दश० ७७ अवयवाः तथाविधविचित्रपरिणामापेक्षया । ठाणा० ११ । अवरविदेहकूडे ] | अवयाणं - तैलविशेषः । बृ० द्वि० २२१ आ । भवयानी - अनुश्रोतोगामिनी । व्य० प्र० २५ आ । भवयारो - अवतारः, प्रस्तावः । व्य० द्वि० २५ आ । अवयासं - आलिङ्गनम् | ओघ० १६४ । 1 1 भवयासणं-वृक्षादीनामालिङ्गापनम् । बृ० प्र० २१५ अ । अवयासिं-आलिङ्गनम् । बृ० तृ० २६ आ । भवयासिजमाणे - अपत्रास्यमानः, अप्रयास्यमानो वा । औप० १०२ । अवयासित्ता - अवकाश्य । आव० ३५७ | अवयासेउं निवारयितुं, निरोद्धुम् । आव० ४३८ । अवरं- अपरं, पश्चात्कालभावी । आचा० १६७ । अवरज्झियाउ - अपराद्धवान् । आव ८३५ । अवरकंका- अपरकङ्का, ज्ञातायां षोडशाध्ययनम् आव ० ६५३ ष्ठा षोडशं ज्ञातम् । उत्त० ६१४ । सम० ३६ | अवर गजभो - अपरगर्जभः । आव० ३८७ । अवरज्झइ - अपराध्यति, अपराधमाप्नोति । दश० १९६ । अवरहसंखडी दिया गहियं रायो भुतं, राईभोयणस्स बितियभङ्गो । नि० चू० द्वि० १५ अ । अवरओ-अवरतः, जघन्यतः । विशे० ५३० । अवयविद्रव्यता- तथाविधैकपरिणामिता । ठाणा० ११ । अवयवी - अवयवानां तथारूपः सङ्घातपरिणामविशेषः । जीवा० ६ । अवरक्त अपरात्रः, अपकृष्टा रात्रिः, पश्चिमस्तद्भागः । भग० १२७ । रतीए पच्छिमजामो । दश० चू० १६४ | अवरदक्खिणा- अपर दक्षिणा । आव० ६३० । अवरदारिता अपरद्वारिकानि, अपरस्यां दिशि गम्यन्ते येषु । ठाणा ० ४१४ । अवरद्धं - अपराद्धम्, दनुम् । उत्त० १४३ | अवरद्धिगा-लता फोडिआ, तस्यां लूतास्फोटिकायामुत्थितायां दाहोपशमार्थमचेतनेन पृथिवीकायेन परिषेकः क्रियते । ओघ १३० | सर्पदंशस्तस्मिन् परिषेकादि क्रियते । ओघ १३० । · अवरभू - अवरभूः, अधोभूः । सूर्य० ४६ । अवरायं-- अपररात्रं- रात्रेः पाश्चात्यः यामः । २१० । (९५) अवरविदेहकूडे - अपरविदेहकूटम्, निषधे अष्टमकूटः । जं० प्र० ३०८ | अपरविदेहाधिपकुटम् । जं० प्र० ३७७ । आचा● For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy