SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ [ अल्लिए अल्पपरिचितसैद्धान्तिकशब्दकोषः अवउडगं] अल्लिए-आश्रयेत् । (गणि.) अवंगो-अपाङ्गः, नयनोपान्तम् । जीवा० २०६ । अल्लितो-अर्पितः । आव० ४३४ । अवंझ-अवन्ध्यं, एकादशपूर्वनाम। ठाणा. १९९१ अल्लियंतुं-उपसप्र्तुम् । आव० ६५ । अवझपुव्व-अवध्यपूर्व-यत्र सम्यग्ज्ञानादयोऽवध्याः-सफला अल्लियंतो-आश्रयन् । आव० ४०० । वर्ण्यन्ते तत् , एकादशपूर्वनाम । सम. २६ । अलिया-आश्रयति । आव० ६९५ । अवंतिवद्धण-अवन्तीवर्धनः, अज्ञातोदाहरणे प्रद्योतात्मजअल्लियउ-अलगीत् । आव० १११। पालकसुतः । आव० ६९९ । अल्लियस्सह-आश्रयत। उत्त० ३९६ । अवंतिसुकुमार-प्राणिनः आहारविमोचने दृष्टांतः । आचा. अल्लियह- आलीयेताम्- आश्रयताम् । उत्त० ३९४ ।। ओघ० १५९ । अवंतिसुकुमालो-अवन्तिसुकुमालः, योगसङ्ग्रहेऽनिश्रितोअल्लियावं-प्रवेशम् । आव० ३४१ । पधानदृष्टान्ते उजयिन्यां सुभद्रापुत्रः । आव० ६७० । वंशअल्लियावणबंधे-अल्लियावणं-द्रव्यस्य द्रव्यान्तरेण श्लेषादिना- . कुडंगेऽनशनी (मर०)। शृगालीभक्षितः (भक्त.)। ऽऽलीनस्य यत्करणं तद्रूपो यो बन्धः स । भग० ३९५ ।' अवंतिसेण - अवन्तीषणः, अज्ञातोदाहरणे धारिणीपुत्रः । अल्लियावो-प्रवेशः, आश्रयणम् । उत्त० १४५। आव. ६९९। अल्लिविओ-अर्पितः । आव० ४२१ । • अवंती - देशविशेषः । बृ० तृ. २१८ अ । उत्त. अल्लियेई-अर्पयति, ददाति । आव० ५६० । अल्लीण-आलीनम् , सुश्लिष्टम् । जं.प्र. ५२९ । आलीनः- .. अवंतीजणवप - अवन्तीजनपदः, देशविशेषः । आव० अवताजणवप - अ मस्तकभित्तो किश्चिटमो न तु टप्परौ। जं० प्र० ११३। २८९ । उत्त० ४९ । नि० चू. प्र. ६४ । मनोवाकायगुप्तावाधितौ वा. यद्वा अली नौ-पृथगवस्थानेन | अवंतीजणवय-देशविशेषः । व्य. प्र. १४९ आ। परस्परमश्लिष्टौ। उत्त० ४९९ । गुरुजनमाश्रितः। अनु. अवतीसुकुमार-नामविशेषः, उदाहरणविशेषः । बृ० द्वि. शासनेऽपि न गुरुषु द्वेषमापद्यन्ते, अथवा आ-समन्ता- , २२४ अ। सर्वासु क्रियासु लीना-गुप्ता नोल्वणचेष्टाकारिणः । जं० प्र. अवंतीसुकुमालो-वंशकुडंगेऽनशनी (मर०)। शृगालोभ११७। जीवा० २७८ । गुरुमाश्रितः । औप० ८८ । इष- क्षितः (भक्त.) हीनः । आव० १९७ । आलीनः । आव० ६३ । आश्रितः अवंतीसुत-शृगालीभक्षितो मुनिः । (सं.) (आउ०) । आ-समन्तात् लीना आलीना। व्य. द्वि. अवंतीसोमालो। नि० चू० प्र० १३७ आ । - ४४० आ। अव-अपृथक्त्वम् । आव. २७८ । अधः । प्रशा०५२६ । अल्लेसेहि-अश्लेषैः । आव० ६३ । । उत्त०५५७ । मर्यादया एतावत्क्षेत्रं पश्यन् । विशे० ५४ । अब-(अवाङ), अधम्तात् । आचा०६३ । अवइद्धो- अपविद्धः, तोमरादिना सम्यग्वि अवंगाओ-अपाङ्गाः, नयनप्रान्तम् । जं. प्र. ५२ । ४९ । अवंगुअ-अप्रावृतम् । नि० चू० प्र० २०४ अ। अवनगो-अवकीर्णकः । आव. ७१८ । अवगुदुवारे - अप्रावृत्तद्वार:-कपाटादिभिरस्थगितगृहद्वारः ।। अवउजिअ-अधोऽवनम्य । आचा० ३४४ । औप. १००। अवउज्झत्ति-परित्यज्यते। आव. ७६५। अवंगुय-अपात्रतम् , न स्थगयति । बृ० द्वि. २५ आ, अवउज्झियथोवमाहारो- उज्झितस्तोकाहारः, उज्झित१६४ अ. धर्मा स्तोकः-स्वल्प आहारो यस्य सः । आव० ५६८ । द्वाटिते। बृ. द्वि०२५० आ।' अवउडगं - अवकोटनम् , प्रीवायाः पश्चाभागनयनम् । अवंगयदवारो-अप्रावृतद्वारः, अप्रावृतं द्वारं येन मः, उद्- विपा० ५३ । अवकोटकः, कुकाटिकाया अधोनयनम् । घाटितद्वारः । मूत्र. ३३५ । विपा० ४७ । (९१) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy