SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ [ अलल्ल अलल्ल - अलल्ला, व्यक्ता भाषा । दश० २३५ । अलवो - अलपः, मौनत्रतिको निष्ठितयोगः, गुडिकादियुक्तो आचार्यश्री आनन्दसागरसूरि सङ्कलितः वा । सूत्र० ३९३ / अलसंडविलयवासी - अलसण्डविषयवासिनः, म्लेच्छविशेषाः । जं० प्र० २२० । भलस - अलसः, अन्येन सह प्रभूतं पर्यटितुमसमर्थ: । ओघ० १५० | गण्डूलकः । प्रश्न० २४ । अलसगे - हस्तपादादिस्तम्भः श्वयथुर्वा । आवा० ३६२ । बरसा - अलसाः, प्रयत्नरहिताः । ष० २२२ । द्वीन्द्रि यजीवमेदः । उत्त० ६९५ । अलाउ-अलाबु, अलाबुतुम्बयोर्लम्बत्ववृत्तत्व कृतभेदः । जं० -प्र० २४४ | अलातं-उल्मुकस् । ओघ० १७ । अलाउय - अलाबुकं । आचा० ४०० । भलाते - अलातम्, उल्मुकम् । जीवा० २९, १०७ । प्रज्ञा ० २९ । ओघ १७ । ठाणा० ३३६ । दश० १६९ । अलातद्रव्यम् वक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं वा वस्तु । ठाणा ० ४८२ । अलाबुकं । ओघ० १४५ । अल्लिउं ] द्वारस्य प्रथमं नाम । प्रश्न० २६ | सद्भूतार्थनिह्नवरूपम् | प्रश्न १२१ । अनृतं अभूतोद्भावनं भूतनिह्वश्च, सूत्रदोषविशेषः । आव ० ३७४ । विशे० ४६४ । शुभफलापेक्षया निष्फलः । प्रश्न० २७ । अलियवयणे - अलीकवचनम् । ठाणा० ३७० । अलिया-अलिका, पक्षिविशेषः । अनुत्त० ४ । अलियाण - अलीकाशः, अलीका आज्ञा-आगमो यस्य सः । ९७५ । अलाहि - अलम् । आव ० ११६, ७०२ । भग० ४७० । ओघ० १५९ । भलिंजरम् - कूप्यम् । दश० २६० । अलिंद - कुण्डकम् | ओघ० १६६ । अलिंदद्विओ-अलिन्दकस्थितः । उत्त० ३५५ । अलिंदाति । नि० चू० प्र० १६२ अ । अलिंदेण- अलिन्देन - कुण्डकेन । ओघ० १६७ । अलिंदो - दोषविशेषः । बृ० द्वि० ६२ अ । नट इव । व्य Jain Education International 2010_05 प्रश्न० ४० । अलिसिंदा चवलगारा । नि० चू० प्र० १४४ आ । भलुद्धो - अलुब्धः । आव० ८५९ । अलेप-क्षणेन सर्पिषा-घृतेन वसया च निर्वृत्तो लेपोsलेपो ज्ञातव्यः । बृ० प्र० ८२ आ । अलेभडो - अस्थिरः, अनाहारः । आव ० २१२ । अलोप- अलोक:- केवलाकाशरूपः । औप० ७९ । अलोला- इंदियविसयणिग्गहकारी, एसणं ण पेक्रेति । नि० चू० प्र० ३३२ आ । भलाभ - अलाभ:, याचितभिक्षाद्यलाभः, पञ्चदशः परीषहः । आव० ६५७ | अभिलषितविषयाप्राप्तिः । उत्त० ८३ । अलायं-अलातम्, उल्मुकम् । उत्त० ८३ । दश० २२८, १५४ ॥ अलायचक्रं - अलातचक्रं, कालभेदेन दिक्षु भ्रमत् । विशे० अल्पझञ्झ - अविद्यमानवाक्कलहः । उत्त० ५८९ । अल्पपरिकर्माणि यानि क्वचिन्मना तूर्णितानि । ओ० अलोलुओ - अपडिबद्धो । दश० चू० १४० । अलोहे - अलोभः, योगसम्प्रहेऽष्टमो योगः । आव७ ६६४ । स्वल्पलोभः । जं० प्र० १४८ | अलौकिकत्वम्- असाधारणम् । दश० १६७ । अल्पगृह भिक्षादः । आचा० ३३६ । १३२ । अल्पलेपा - चतुर्थी पिण्डेषणा । आचा० ३५७ ॥ अल्पार्थ के - ठाणा० ३३० । अल्लइ - वृक्षविशेषः । भग० ८०३ । अल्लकुसुमं - अग्रकीकुसुमम्, लोके प्रतीतम् । प्रज्ञा० ३६१। जं० प्र० ३४ | अल्लगं - आर्द्रकम् कन्दविशेषः । आव० ८२८ । आर्द्र आर्द्रकं च । आव ० ८२८ । प्र७ १६४ अ । अलचम्मे । नि० चू० ० १९० अ । अलिए - अलीकम् भूतनिद्ववरूपं, असत्यं वा । भग० २३२ । अल्लपल्लो - अली, वृश्चिकपुच्छाकृतिः । विपा० ७१ । अलिसय- अलित्रम् । आचा० ३३ । मलिय- अलीकं, मृषावादः । प्रश्न० ९५ । मिध्या, अधर्म- अलिडं-अभिद्रोतुम्, आश्रयितुं वा आव० ४३७ । अल्लय - आर्द्र (सं० ) (९०) For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy