SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ [अरहमोहणिजं आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अरहमित्तो] भरइमोहणिज-अरतिमोहनीयम्-यदुदयवशात् पुनर्बाद्या- हारयतीति, अरसो वाऽऽहारो यस्यासावरसाहारः। ठाणा. भ्यन्तरेषु वस्तुषु अप्रीतिं करोति तत् । प्रज्ञा० ४६९ । । २९८ । अरइयं-अरतितो जे ण पञ्चति । नि. चू० प्र० १८९ अ। अरसाहि-प्रहरणविशेषैः । उत्त० ४६० । भरई - अरतिः, इष्टाप्राप्तिविनाशोत्थो मानसो विकारः। अरसिया-अर्शासि । उत्त० १२१ । आचा. १६८। वातादिजनितश्चित्तोद्वेगः। उत्त. ३३८ । अद्यमानरसैः । भग० ४८४ । अरप-अरजाः, प्रहविशेषः । जे० प्र० ५३५। ठाणा० ७९ । अरसो-अरसः, हिग्वादिभिरसंस्कृतः । औप० ४० । अरक्खुरी-आरक्षुरीम् , संवेगोदाहरणे मित्रप्रभस्य प्रत्यन्त- अरहंत-अर्हन्तः, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामनगरम् । आव० ७१०। हन्तीति । दश० ६२। अरगंतरं-अरकान्तरम् । आव० ३४४ । अरहंतघरं-अर्हद्गृहम् । आव० २९५ । अरगाउत्तासिया-आरकोत्तासिता, अरकैरायुक्ता-अभिवि- अरहंता -अर्हन् , अमरवरविनिर्मिताशोकादिमहाप्रातिहार्यधिनाऽन्विता अरकायुक्ता, 'सिय'त्ति स्यात-भवेत् , अथवा रूपां पूजामहतीति । भग० ३। अरहोऽन्तः-अविद्यमान रहःऽऽरकाउत्तासिता-आस्फालिता यस्यां सा। भग० १५४ । एकान्तदेशोऽन्तो-मध्य गिरिगुहादीनां सर्ववेदितया येषां ते। अरघट्टघटीनिवहादिः। उत्त० ५९९ । भग०३। अरथान्तः--अविद्यमानो रथः-स्यन्दनः सकल परिग्रहोपलक्षणभूतः अन्तः-विनाशो जरायपलक्षणभूतो अरजा-अरजपू: । जं० प्र० ३५७ । येषां ते। भग. ३ । अरहन्तः-क्वचिदप्यासक्तिमगच्छन्तः । अरणी-काष्ठविशेषः । प्रज्ञा० २९ । भग. ३ । अरहयन्-प्रकृष्ट रागादिहेतुभूतमनोज्ञेतरविषयअरपणं-अरण्यम् , काननम् । दश. १४७ । सम्पर्कऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजन्। भग०३। अरण्णवडिसगं-विमानविशेषः । सम० ३९ । अर्हाः-अर्हन्तः। आव० ४०६ । प्रज्ञा० ५५। अशोकाअरण्णानी-अरण्यम् । उत्त० ३८१ । ! द्यष्टमहाप्रातिहार्यादिपूजामहतीति तीर्थकरः । आव० ४८ । अरति- अरतिः, मोहनीयोदय जश्चित्तविकार उद्वेगलक्षणः । अर्हता । ठाणा० ३३२ । ठाणा० २६ । अरहंतुवएसो-अर्हदुपदेशः, आगमः । आव० ४५१ । अरते - अरजा, ब्रह्मलोके विमानप्रथमप्रस्तटनाम । ठाणा० अरह-अर्हन् , अष्टविधमहाप्रातिहार्यरूपपूजायोगात ठाणा. ४६५। अर्हः-पूजाहः । भग० ६७। मरय-अरजांसि स्वाभाविकरजोरहितत्वात् । सम० १४०। अरहह-अरघटिक । ( आउ०)। अरयं-अरतं, रतस्याभावरूपः, अरजोरजमोऽभावरूपः । अरहट्टो-अरघट्टः । ओघ० १५८ ।। अरसं-शृङ्गारादिरसाभावम्। उत्त. ४४८। । अरहण्णए-मुनिविशेषः । (मर०)। अरविंद-अरविन्द, प्रत्येकवनस्पतिविशेषः । प्रज्ञा० ३७। अरहणओ-अर्हन्नकः, ईर्यासमिती यस्य देवतया पादजलरुहविशेषः । प्रज्ञा० ३३ । छिन्नः । आव० ६१६ । भरसं-अरसम् , हिश्वादिभिरसंस्कृतम् , प्रश्न. १०६ । भरहण्णग - तगरायामुष्णाभिहतः ( मर०)। अहतकः, प्रश्न० ६३ । अविद्यमानाहायरसम् । हिङ्ग्वादिभिरसंस्कृत- सद्व्यवहारकाचायः । व्य० प्र० २५६ आ। मिति । प्रश्न. १६३ । असंपत्तरसम् । दश० चू० ८३। अरहदत्ता - अर्हद्दत्ता, अप्रतिहतराजकुमारमहा चन्द्रभार्या । असम्प्राप्तरसम् , हिरवादिभिरसंस्कृतम् । दश. १८०।। विपा० ९५। भरसजीवी - अरसेन जीवितुं शीलमाजन्मापि यस्य स । अरहनओ-अहन्नकः । आव• ३८८ । उत्त० ९० । ठाणा० २९६ । अरहन्नग-अरहन्नकः, मुनिविशेषः। बृ. द्वि० ४९ अ। अरसमेहं-अरसमेघः, अमनोजमेघः । भग० ३०६। । अरहमित्तो-अहमित्रः, आत्मदोषोपसंहारविषये द्वारवत्यां भरसाहारे - अरसाहारः, अरसं-हिङ्ग्वादिभिरसंस्कृतमा-! श्रेष्टिविशेषः । आव. १४ । अर्हन्मित्रः । आव० ३८८ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy