SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ [ अयंबुले अल्पपरिचितसैद्धान्तिकशब्दकोषः अरहकम्मं ] अयंबुले-आजीवकोपासकविशेषः । भग० ३७० । । स्वाभाविकप्रायोगिकचलनहेत्वभावात् । सम० ५। अय-अयः, लोहः। प्रज्ञा ० २७। पृथिवीभेदः । आचा० २९। अयवीही अजवीश्री, शुक्रमहाग्रहस्य सप्तमी वीथी। ठाणाः । अयआकरो-लोहाकरः, यत्र लोहं ध्मायते । ठाणा० ४१९।। ४६८ । अयकक्करभोई - अजकर्करभोजी, अज:-छागस्तस्य कर्कर- अयशःकीर्तिनाम-( अजसोकित्तिणाम ), यदुदयवशात् यच्चनकवद्भक्ष्यमाणं कर्करायते तच्चेह प्रस्तावान्मेदोदन्नुरम- मध्यस्थस्यापि जनस्याप्रशस्यो भवति तद् । प्रज्ञा० ४७५ । तिपकं वा मांस तोजी वा । उत्त० २७४। । अयशोभयम्-अश्लाघाभयम् । आव० ६४६ । अयकरए-अजकरकः, ग्रहविशेषः । ठाणा० ७८ । जं० प्र० अयसि-अतसी, धान्यविशेषः। दश० १९३ । भग. ८०२, ८०३ । भङ्गी, धान्यविशेषः । भग० २७४ । अतसीअयको,सि-लोहप्रतापनार्थे कुशूले। भग. ६९७ । । पुष्पम् । उत्त० ४६० । कुसुंभिआ। ओघ. १४६ । अयकोसंठितो-अयःकोष्ठसंस्थितः, अयःकोष्टः, लोहमयः । अयसिकुसुम-अतसीकुसुमम् , । प्रज्ञा० ३६० । कोष्टस्तद्वत्संस्थिताः । जीवा० १०५। अयसिवणं-अतसीवनम् । आव० १८६ । अयसिवणे-(अतसीवनम् )। भग० ३६ । अयगरा-अजगराः, उरःपरिसर्पभेदविशेषाः । प्रज्ञा० ४५ । अयगरो-अजगरः, उरःपरिसर्पविशेषः। जीवा० ३९। अयसी-औषधिविशेषः । प्रज्ञा० ३३ । धान्यविशेषः । उत्तु.. अय अयगोलो-बालो गिद्धम्मो वा। नि० च० प्र०६२।। ६५३ । अयणं-अयनं, त्रय ऋसकः। जीवा०३४४। सर्य ११ अया-द्विखुरविशेषः । प्रज्ञा. ४५ । अतनं-सातत्यभवनप्रवृत्तं । विशे. १३४३। अयागरं-अयआकरः, यस्मिन् निरन्तरं महामूषास्वयोदल प्रक्षिप्याऽय उत्पादयते सः। जीवा. १२३ । लोहाकरःअयणाति-अयनानि-ऋतुत्रयमानानि। ठाणा० ८६।। यत्र लोई ध्मायते । भग. १९९।। अयणे-(अयनं), त्रय ऋतवः। भग. ८८८ । अयि-अयि !, कोमलामन्त्रेण प्रयुज्यमानः शब्दः । दश. अयतं-(अजयं), अयननया। ओघ. २१९ । अयथार्थम्-पलाशाभिधानवत । आव० ५१ ।। अयोगी-न सन्ति योगा यस्य स, न योगीति वा योअयमाणे-आददानः, प्रवर्त्तमानः । सूर्य, १२ । आयान-- ऽसावयोगी, शैलेशीकरणव्यवस्थितः । ठाणा० ५० । . आगच्छन् । सम० ९४ । अयोग्यः-( अजोग्गो), अनलः, अपच्चलः । नि० चू० द्वि० अयमाणे ( अयमीणे )-अददान: । जं० प्र० ४४२ । २५ आ। अयराइ-अतराणि, सागरापमाण। विश, १२७१। । अयोध्या-दशरथराजधानी । प्रश्न. ८७ । भरतसगरादिअयरामरं - अजरामरम् , अविद्यमानी जगमगे यम्मिन चक्रवतिनां नगरी। प्रज्ञा० ३००। कोशला। जं. प्र. तत। आव० ८। अयल-अचलं स्वाभाविकप्रायागिकचलनक्रियाव्यपाहात । अयोमहा-अयोमुखः, एकादशमान्तरद्वीपः । प्रज्ञा० ५०। जीवा० २५६। अचलः-स्वाभाविक प्रायोगिकचलन हेत्व- अव्यापारोपेक्षा:-मतकस्वजनादिभिस्तं सक्रियमाणमपेक्षभावात निश्चलः । भग, । माणास्तत्रोदासीनाः । ठाणा० ३५३। अयलपुरं-अचलपुरं, नगरविशेषः । उत्त.. ९९। पिंड. अव्याहतपौर्वापर्यम-वाण्यतिशयविशेषः । सम० ६३ । १४४। अरंजर - अरजरम् , उदकुम्भो, अलञ्जरम् । ठाणा० २८३, अयलभाया-अचलभ्राता, नवमगणधरः । आव. २४०।। २२८ । अयले-अचलः, प्रथमबलदेवः। आव० १५९, १७४ | सम० । अरइ-अरतिः, मोहनीयोदयाञ्चित्तोद्वेगः । भग० ८०। ८८ । अन्तकृशानां प्रथमवर्गस्य षष्टाध्ययमम् । अन्त.१। अरइकम्म- अरतिकर्म, यदुदयेन तेष्वेवारतिरुत्पद्यते तत् । अयलो-अचलः, उज्जयिन्यां वणिग्दारकः। उत्त० २.१८।-टाणा, ४६९ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy