SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ [ अत्थनिकुरं अल्पपरिचितसैद्धान्तिकशब्दकोषः अस्थि ] अत्थनिकर-अर्थनिकुर, चतुरशीतिरर्थनिकुराहशतसहस्त्राणि। | अत्थसिद्धे- अर्थसिद्धः, शास्त्रीयदशमदिवसनाम। सूर्य जीवा० ३४५। १४७, ज० प्र० ४९० । अत्थनिकुरंगं -- अर्थनिकुराङ्गम् , चतुरशीतिर्नलिनशतसह- अत्थस्स-अस्तो मेरुयतस्तेनान्तरितो रविरस्तं गत इति स्वाणि । जीवा० ३४५। व्यपदिश्यते तस्य पर्वतराजस्य गिरिप्रधानस्य । सम०६५। अत्थपजाया-अर्थपर्यायाः, ये तु तेषामेव वाचकशब्दाना अत्था-अर्थाः, द्रव्यागि। उत्त० ३८४ । अर्थ्याः, प्रार्थनीया मभिधेयार्थस्यात्मभूता भेदाः, यथा कनकस्य कटककेयूरादयः, वा । उत्त० ३८४ । अर्यन्त - गम्यन्त इत्याः । ते सर्वेऽप्यर्थपर्याया भप्यन्ते । विशे० २२८। ये तु तदे. ओघ० ५। शव्दादयः । ठाणा० २५३, आचा० २०१। कदेशमभिदधति तेऽथैकदेशप्रतिपादका: पर्याया अर्थपर्याया फलानि, वस्तुनि। ठाणा० ३३ । अर्थ्यन्ते-अभिलष्यन्ते उच्यन्ते। विशे० २२७ । क्रियाणिभिरर्यन्ते वा अधिगम्यन्ते । ठाणा० ३३५ । नियु क्तिभाष्यसंग्रहणिवृत्तिचूर्णिपन्जिकादिरूपाः । सम० १११। अत्थपयं-अर्थपदम् , युक्तिहेतुर्वा । सत्र. १५३। . अत्थाणं-देशविशेषः । भग• ६८० । अत्थपलिमंथो-अर्थपरिमन्थः । विशे० ६२८ । अथपिवासिय - अप्राप्तार्थविषयसंजाततृष्णाः । भग० अत्थाणमंडविया-आस्थानमण्डपिका। आव. ८९ । ६७१ । अस्थाणि-आस्थानिका। उत्त० ११५ । अत्थपुहुत्त-अर्थपृथक्त्व-श्रुताभिधेयोऽर्थः तस्मात् सूत्रं पृथक् , | अत्थाणिमंडवो-आस्थानमण्डपः। नि० चू० प्र० २७४ आ। अर्थेन वा पृथु अर्थपृथु तद्भावः अर्थपृथुत्वं । आव०६१। अत्थाणियं-आस्थानम् । उत्त० १४६ अर्थात् पृथक्त्वं कथञ्चिद्धंदो यस्य, विस्तीर्णमर्थपृथु । विशे० अत्थाणियमंडविया - आस्थानमण्डपिका । बृ० प्र० ४९२ । २७ आ । अस्थाणी-आस्थानी। आव० ६७२ । आस्थानिका । आव० अत्थ मणमुहुत्तं - अस्तमनमुहूर्त्तम् , अस्तोपलक्षितं मुहू. तम् । जं. प्र. ४५९ । अत्थमंत-अर्थवताम् , प्रयोजन वताम् । भक्षणाद्यहणाम् । अत्थाणीवरगओ-आस्थानीवरगतः । आव. २१६ । जं० प्र. २४३ । अत्थादाणं-अष्टाङ्गनिमित्तं प्रयोगः । बृ० तृ० ८६ अ। अत्थामा- अस्थामानः, सामान्यतः शक्तिविकलाः । जं. अत्थमंतमेत्त - अस्तमयति मित्र-सूर्ये, सायम् । जं. प्र० प्र. २३९। अस्थामा, सामान्यतः शक्तिविकलः। भग० . अत्थरणं-आस्तरणम् , आस्तरगं करोति । ओघ. ४१ ।। अस्थायणयं-आस्थानिका । आव० ३४२ । अत्थरय - आच्छादनम् । ६० प्र. ५५ । आस्तरके ग, अस्थायाणं-अर्थादानं-द्रव्योपादान कारणमष्टांगनिमित्त तहअस्तर जसा वा । भगः ५४२ । दत्-प्रयुञ्जानः । ठाणा. १६४ । अत्थलोला-अर्थ लोला:-अर्थलोला:-लम्पा:-चौरादयः । अत्थावत्ती-सामर्थ्यगम्या। बृ० द्वि. १२१ आ। उत्त० ५९. । अत्थावत्तीदोसो-अर्थापत्तिदोषः, यत्रार्थादनिष्टापत्तिः, सूत्रअत्थविगप्पणा-अर्थविकल्पना। आव. ४८४ । दोषविशेषः । आव० ३७४ । अत्थविणिच्छय -अर्थविनिश्चयः--अपायरक्षकं कल्याणावह अस्थाहं-अस्ताघम् , अविद्यमानस्ताघम् , अगाधम् । भग वा अर्थापितथभावम् । दश, २३५। ८२। अस्ताधः-निरस्ताधस्तलम् । भग. ८२। अप्रअत्थसंजुत्तं-सबभावजुत्तं । दश० चू० ८९ । माणम् । आव. ३७४ । अत्थसंपयाणं-सांवत्सरिकार्थदानम्। आचा. ४२२ । अन्थि-येन येन यदा यदा प्रयोजनं तत्तत्तदा तदाऽस्तिअत्थसत्थं-अर्थशास्त्रम् । आव० ४२२ । अर्थोपायप्रतिपा- भवति जायते इति सुखमानन्दहेतुत्वादिति । ठाणा० ४८८ । दनं शास्त्रम् । प्रश्न. ९७। नीतिशास्त्रादि। जं. प्र. २१९।। अस्ति, विद्यन्ते, सन्तीत्यर्थः, अथवाऽस्ति अयं पक्षो यदुत। (५५) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy