SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ [ अत्तव आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अत्थनिउरे ] अत्तव-आत्मवान् , सचेतनः । दश० २३६ । ४४८ । व्याख्यानं । 'ठाणा. ५२ । सूत्रस्य व्याख्यानं । अत्तसंपग्गहिए-आत्मसम्प्रगृहीतः, आत्मैव सम्यक् प्रक- ठाणा० १७० । विशे० ५९२ । र्षेण गृहीतो येन। दश० २५६ ।। अत्थंगओ-अत्थे पव्वए गतो, अचक्खुविसयपंथे वा गतो। अत्तसमाहिप-आत्मसमाहितः, आत्मना समाहितः ज्ञान- दश० चू. १२३ । दर्शनचारित्रोपयोगेन सदोपयुक्त इत्यर्थः। आत्मा वा समा- अत्यंतमयम्मि-अस्तमयति । उत्त० ४३५ । हितोऽस्येत्यात्मसमाहितः । सदा शभव्यापारवानित्यर्थः।। अत्यंत-अर्थान्तरम, प्रथम्भतम । अ आचा. १९१। अत्यंतरभावे-अर्थान्तरभावः-भेदः । आव. ४७६ । अत्तसरिसो-आत्मसदृशः, कुलानुरूपः। उत्त० ४०।। अत्थ- अर्थः, शब्दादिविषयभावेन परितद्रव्यसमूहः । अत्तहिय - आत्महितः, मोक्षः। दश० १५० । मोक्खो। विशे० १६२। दश. चू० ६८। अत्थ-(अत्थपुरिसे) अर्थपुरुषः, अजिनपरः। आव० २७७ । अत्ता-आत्मा। आव. २९८ । मोक्षः, संयमो वा। सूत्र. अर्थः, निरुपमसुखरूपमोक्षः। दश० १८९। अर्थनम् , ९० । आत्ताः-गृहीताः, स्वीकृताः। ठाणा० ६३ । आ- असम्प्राप्तकामभेदः, तदभिवायमात्रम्। दश. १९४ । अभिविधिना त्रायन्ते-दुःखात् संरक्षन्ति सुखं चोत्पादयन्तीति अस्तः, अस्तपर्वतः अदर्शनं वा । दश. २३२ । आदेशः । आत्राः आप्ता वा-एकान्तहिताः। भग० ६५६ । आर्ताः- बृ० प्र. २२ आ। क्षुत्तडभ्यां पीडिताः, आप्ताः- रागद्वेषरहिताः, आत्ता:- अत्थअवगमो--अर्थावगमः, अर्थपरिच्छेदः । दश० १२५ । गीतार्थाः। बृ० द्वि० १४३ अ।। अत्थई-गुच्छविशेषः । प्रज्ञा० ३२ । अत्ताणओ-अत्राणः । आव. २११ । अत्थकंखिया-प्राप्तेऽप्यर्थेऽविच्छिन्नेच्छाः । भग ६७१। . अत्ताणा-यष्टिद्वितीयाः पान्थाः, कार्पटिकाः, संयता वा। अस्थकरो-अर्थकरः, विद्याद्यर्थकर "शीलः, भाव करविशेष । बृ० द्वि० ८२ आ। आव० ४९९ । अत्ताणो- अत्राणः, अनर्थप्रतिघातवर्जितः। प्रश्न १९।। अत्थकहा- अर्थकथा, विद्या शिल्पमुपायोऽनिर्वदः मन्नयथ त्राणरहितः, अनर्थप्रतिघातकाभावात् । प्रश्न ११ । गवा. दक्षत्वं साम दण्डो भेद उपप्रदानम्। दश. १.७ । दिहारिणो। नि० चू० द्वि० ११ अ। अत्थके-अकाण्ड:-अनवसरः । दश ९३। अत्ताहिट्टिय-आत्माधिष्ठितः। ओघ० १५०। अत्थगवेसणया-अर्थगवेष गया, अर्थगवेष गनिमित्तम् । सूर्य, अत्ति(ति)मुत्तय-अतिमुक्तकः, पुष्पप्रधान वनस्पतिविशेषः । २९२ । जं० प्र० ४६। अस्थग्धं अस्ताघः । ओघ०३२ । अस्ताघम् । आव. ४१९ । अत्तुक्कोसे-आत्मोत्कर्षः । सम० ७१ । आत्मगुणाभिमानः। अत्थजुत्ती-अर्थयुक्तिः, हेयेतररूपा अर्थयोजना। दश० १६२ । ठाणा० २७५ । अत्थजुत्तो-अर्थयुक्तः, अर्थतारः, अपुनरुक्तो, महावृत्तः । अत्तय-आत्रेय ऋषिनाम। आव. ३७२। जीवा० २५५। अत्तो - आप्तः, मोक्षमार्गः, प्रक्षीणदोषः, सर्वज्ञः । सूत्र. अत्थदूसणं-अर्थदूषगव्यसनम् । अर्थोत्पत्तिहेतवो ये सामा. १९५। रागादिरहितः। दश० १२८ । युपायचतुष्टयप्रभृतयः प्रकारास्तेषां दृषणम् । व्य० प्र० अत्तोवणीए - आत्मैवोपनीतः - तथा निवेदितो-नियोजितो १५७ अ। यस्मिन् । ठाणा० २५९ । अत्थधम्मगई-अर्थश्च धर्मश्चार्थधर्मों यदि वाऽर्च्यते-हितार्थिअत्यं-अत्रम् , नाराचादि क्षेप्या तुधम् । प्रश्न० ११६ । अर्थः, भिरभिलष्यते, गतिः-गत्यर्थानां ज्ञानार्थत या हिताहितविषयः । आव० २८३ । अर्थः--ज्ञेयत्वात् सर्वमेव वस्तु, लक्षगा स्वरूपपरिच्छित्तिः । उत्त० ४७२ । अधेियः । उत्त० ३६८ । अभिधेयः, जीवादितत्त्वरूपो वा। अत्थनिउरंगे-संख्याविशेषः । सूर्य० ९१ । उ. ३८५। अर्यत इत्यर्थः-स्वर्गापवर्गादिः । उत्त० अथनिउरे-संख्याविशेषः । सूर्य ९१ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy