SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ [अण्णउस्थिया आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अण्हायगो] - अण्णउत्थिया - तच्चणियादि बंभणा खत्तिया गारत्था । | अण्णाएसि-अज्ञातैषी, अज्ञातो जातिश्रुतादिभिः एषतिनि० चू० द्वि०। उञ्छति पिण्डादीति । उत्त० १२४ । अण्णओमुहो-अन्यतोमुखः । आव० ६४०। अण्णाणं-अज्ञानम् , चतुर्थः कुडङ्गः। आव० ८५६ । अण्णओहुत्तं-अन्यतोभूतम् । आव० २०५।। एकविंशतितमः परीपहः, कर्मविपाक जादज्ञानाजोद्विजेत । अण्णगच्छेल्लय-अन्यगच्छीयः। आव. ३२३ । आव० ६५७ । अण्णगिलायं-अन्नग्लानः-पर्युषितमन्नं मया भोकव्यमि- | अण्णाणदोसे-अज्ञानदोषः । औप० ४४ । त्येवं प्रतिपन्नाभिग्रहः। बृ. प्र. ३१२ । अण्णाणिय-अज्ञानिकः, कुत्सितं ज्ञानमस्यास्तीति। आव. अण्णगिलायए-अन्नग्लायकः । औप. ३९। बृ. प्र. ११२ आ। अण्णाणियवाई - सप्तषष्ठिभेदा अज्ञानवादिनः । सम० अण्णतिथियपवत्ताणुजोगे-अन्यतीर्थिकेभ्यः-कपिलादि- । १११ । भ्यः सकाशाद्यः प्रवृत्त:-स्वकीयाचारवस्तुतत्त्वानामनुयोगो अण्णाणो-अज्ञानः, कुदृष्टिमोहितः। आव० ३४६ । विचारः तत्पुरस्करणार्थः शास्त्रसंदर्भ इत्यर्थः सोऽन्यतीर्थि अण्णातचजा-अज्ञातचर्या । आव० ८२२ । कप्रवृत्तानुयोगः । सम० ४९ । अण्णातपिंडे-अज्ञातपिण्डः, अन्तप्रान्तः, अज्ञातेभ्यो वाअण्णतिथिया- रक्तपटादयः । नि० चू० प्र०.७६ अ। पूर्वापरासंस्तुतेभ्यो वा पिण्डोऽज्ञातोञ्छवृत्त्या लब्धः । अन्यतीर्थिका - चरकपरिव्राजकशाक्याजीवकवृद्धश्रावकप्रभृ सूत्र. १६४ । तयः । नि० चू० प्र० १४७ आ। अण्णायं-अज्ञातोम्छं । बृ• द्वि० १८६ आ। अण्णत्थ-अन्यत्र, परिवर्जनार्थे । आव० ८५० । अण्णाय अज्ञातम् . अनुमानतः अज्ञातम् । भग० १९७, अण्णत्थे-अन्वर्थ-अनुगतः संबद्धः परमैश्वर्यादिकोऽर्थो यत्र २००। सः। विशे० २२। अण्णायया-अज्ञानता, तपसोऽप्रकाशनम् । प्रश्न. १४६ । अण्णदत्तहरे-अन्यदत्तहरः-अन्येभ्यो दत्त-राजादिना विती गं - अज्ञातता, तपस्यज्ञातता, योगसङ्ग्रहे सप्तमो योगः । हरति अपान्तराल एवाच्छिनत्ति । उत्त० २७४ । अन्याद- आव० ६६४। तहर:-ग्रामनगरादिषु चायकृत् । उत्त० २७४ । अण्णावदेसो-अदंसियभावो । नि० चू० प्र० ७२ आ। अण्णमण्णघडत्ता-अन्योऽन्यघटता, अन्योऽन्यं घटा- अण्णियपत्तो-अर्णिकापुत्रः। नि० चू० प्र० १९४ आ। समुदायरचना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता, जालिका। अण्णिया अर्णिका; दक्षिणमथुरायां वणिक्पुत्री। आव० भग० २१५। ६८८ । अण्णवं-अर्णवः-अर्गो-जलं विद्यते यत्रासावर्णवः । उत्त. अणियापत्ते-अर्णिकापुत्रः। बृ० तृ. २३५ आ। २४१। अण्णोयसा-ईषदवनता। व्य० द्वि० १२४ आ। अण्णसंभोइय-अन्यसाम्भोगिकः । आव० ८४७ । अण्हयंति-क्षरति (तं.) अण्णहम्मिणी-परतीीर्थेका अगारस्था अविरतिका। वृ० अण्डय-आस्तवः, अ-अभिविधिना स्त्रोते-श्रवति कर्म तृ. ४७ आ। यस्मात् स आश्रवः प्राणातिपातादिः। प्रश्न. २। अण्णाइट्ठसरीरं-अन्याविष्टशरीरम् व्यन्तराधिष्ठितशरीरम् । अण्डयकर-आश्रवकरं । औप. ४२ । आव. ६३३ । अण्हयकरिं-कर्माश्रवकरी। आचा. ३८८ । अण्णाइट्ठो-अन्याविष्टः, परायत्तः, यक्षाविष्टो वा। उत्त० | अण्हयकरे-कर्माश्रवकारी। आचा० ४२५ । ११३। आविष्टः । अन्त २० । अण्हाणं-अस्नानम्। आव. १५४ । अण्णाइतो-अपरादः । नि० चू० तृ० १०१ अ। । अण्हायगो-अस्नायकः । आव० ८३१ । (५०) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy