SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ [ अणुसिट्टी अल्पपरिचितसैद्धान्तिकशब्दकोषः अण्णउत्थिए ] अणुसिट्ठी-अनुशासनमनुशास्ति:--सद्गुणोत्कीर्तनेनोपबृहणं सा | अणेव्वाणी - जाहे ताणि सुरादीणि ण लब्भंति ताहे तेमिं विधेयेति यत्रोपदिश्यते सा। ठाणा. २५३ । अनुशिधिः- अभावे परमं दुक्खं समुप्पज्जतित्ति, मोक्खऽभावो वा। उपदेशप्रदानम् । व्य० प्र० ११७ अ। शिक्षाम् । उत्त० दश० चू० ८८। ३२३। धर्मकथाम् । ओघ ७३। अणेसणा-अनेषणा-भिक्षादोषविशेषः । आव० ५७५ । अणुसूयगा - अनुसूचका:-नगराभ्यंतरे चारमुपलभन्ते, अणेसणिज-अनेषणीयम्-आधाकर्मादिदोषदुष्टम् । आचा० सर्वभनुसूचकेभ्यः कथयति। व्य. प्र. १७० आ। अणुसूयत्तं-अपरशरीराश्रितता, परनिश्रा। सूत्र. ३५७ । अणोकंता-अनुपक्रान्ता-अनिराकृता। औप० ३४ । अनुस्यूतत्व-परनिथ्रया कृम्यादित्वम्। सूत्र. ३५७।। अणोग्यसिअ-अनिर्मार्जनम् । जं० प्र० ५७ । । अणुसोयचारी- अनुश्रोतश्चारि-प्रतिश्रयादारभ्य भिक्षा- अणोजा-अनवद्या, स्वामिदुहिता । आव० ३१२ । चारी। ठाणा ० ३४२ । नद्यादिप्रवाहगामी । ठाणा० २७२ । अणोतप्पया-अलज्जनीयता। बृ० प्र० ३०९ आ। अणुस्सासिय-अनुच्छ्वसत् । दश० १९। अणोदरया-अपारा (सं०) अणुस्सियत्त-अनुत्सिक्तत्वम्-अनुद्धतत्वम् । उत्त० ५९१ । अणोमदंसी-अवम-हीनं मिथ्यादर्शनाविरत्यादि तद्विपर्यअणुस्सुयं-अनुश्रुतम्-अवधारितम् । उत्त० २४७ । स्तमनवमं तदृदृष्टुं शीलमस्येत्यनवमदर्शी, सम्यग्दर्शनज्ञानअणुस्सुयत्तं-अनुत्सुकत्वम्-विषयसुख प्रति निःस्पृहत्वम् । चारित्रवान् । आचा० १६४। उत्त० ५८६ । अणोमाणं-अपमानं अनादरकृतं न भवति । ओघ० १०३ । अणूया-अनूपः, सजलप्रदेशः । विशे० ७२७ । अणोरपारं-अनर्वापारम्-विस्तीर्णस्वरूपम् । प्रश्न. ६२ । अणेगचित्त-अनेकचित्तः, अनेकानि चित्तानि कृषिवाणि अनाद्यपर्यबसितम् । आव० ६.१। अग्भिागपरभागज्यावलगनादीनि यस्यागौ, बलुरवधारण, संसारमुखाभि- वर्जितमनाद्यनन्तम् । सूत्र. ४०३। अनर्वापारमिव लायनेकचित्त एव भवति । आचा. १६३ । अनकसंख्यानि महत्त्वादनर्वापारम् । प्रश्न० ५१। देशीवचनं, प्रचुचञ्चलतया चित्तानि-मनांसि यासां सा । उत्त० २९७ । राथे, आराद्भागपरभागरहिते। आव० ३४५ । (भक्त०) अणेगगुणा-अनेकगुणाः-अनेकप्रकाराः। बृ० प्र० ७५ अ । अणोल्हविज्जंतो-अविध्यापितः । आव० ३८४ । अणेगतालाचराणुचरियं-- नानाविधप्रेक्षाचारिसेविताम् । अणोवणिहिआ- अनौपनिधिकी -वक्ष्यमाणपूर्वानुपूर्व्यादिभग० ५४४ । . क्रमेणाविरचनं प्रयोजनं यस्या इति । अनु० ५२ । अणेगदबो-अनेकद्रव्यः । विशे० ४२४ । ... अणोवमा-अनुपमा । प्रज्ञा० ३६४ । । अणेगपत्ती-अनेकपत्नी। आव० ९५। अणोवमाइ-खाद्यविशेषः। जं. प्र. ११८ । अणेगरूवधुणा-बहनि वस्त्राणि एकीकृत्य धुनाति । ओघ० अणोहटुं-अजाजियं, कोंटलाति उवकारेण विरहियं । नि. ११०। चू० प्र० १८३ अ। अणेगरूवधुणे - अनेकरूपा चामो सङ्ख्यात्रयातिक्रमणतो अणोहंतरा-संसारतरणासमर्थाः । आचा० १२३ । युगपदनेकवस्त्रग्रहणतो वा धृनना च प्रकम्पनात्मिका अने- अणोहट्टिए-अनपघट्टकः, यो बलाद्धस्तादौ गृहीत्वा प्रवर्तकरूपधूनना। उत्त० ५४२ । मानं निवारयति सोऽपघट्टकस्तदभावात् । विपा० ५२ । अगेगवासानउयं-अनेकवर्षनयुतं, अनेकवर्षाणा-असङ्ख्येय- अणोहिय - अविद्यमानजलौधिकामतिगहनत्वेनाविद्यमानोहां वत्सराणां नयुनं-सङ्ख्या वशेषम् । उत्त. २५७ । वा। भग. ६७२। अणेगावाती-परस्परविलक्षणा एव भावाः इति वादिनः। अण्णउत्थिए - अन्ययूथिकाः अन्ययूथं-विवक्षितसंघादपरः ठाणा. ४२५ संघस्तदस्ति येषां तेऽन्ययूथिकाः तीर्थान्तरीयाः। भग. अणेलिम-अनीददा-अनन्यमदशम् । आचा० ४२९ । ९८ । अन्यनीर्थिकाः । जीवा० १४३ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy