SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ मेय-मैत्रीबल] शब्दरत्नमहोदधिः। १७३३ मेय त्रि. (मा-मि वा यत्) भापवा योग्य 4 | अत इत्वम्/मेषस्य विषाणं श्रृङ्गमिव फलं यस्याः યોગ્ય, ય, જે જાણી શકાય, ઓળખ કરવા યોગ્ય. ___ङीष्/मेषश्रृङ्ग+गौर. ङीष्) में 100 वनस्पति, मेरक (पं.) तनामनो विनो शत्रो सस.२. २०. adl. मेरु पुं. (मि+उणा. रु) ते नामनी में पर्वत. (अभ. | मेषश्रृङ्गः न. (मेषश्रृङ्गमिवाकारेऽस्त्यस्य अच्) मे માનવામાં આવે છે કે બધા ગ્રહો એ પર્વતની __प्रा२र्नु स्थाव२ २. આસપાસ ભમ્યા કરે છે. વળી, એ પર્વત સોનું અને | मेषा नी. (मिष् कर्मणि घञ्+टाप्) 10. Suययी. २त्नीथा मरेको .) -विभज्य मेरुर्न यदर्थिसात्कृतः मेषाक्षिकुसुम पुं. (मेषाक्षीव कुसुमं यस्य) दुउियानो -नैष० १।१६। -स्वात्मन्येव समाप्तहेममहिमा मेरुर्न छो3. मे रोचते-भर्तृ० ३।१५। ४५माम सौथी. भोट. मेषाण्ड पुं. (मेषस्याण्ड इवाण्डोऽस्य) इन्द्र. વચ્ચેનો મણકો, ગળામાં પહેરવાના હારની વચ્ચેનો मेषालु पुं. (मेषाणामालुरिव प्रियः) .5 dk, 3. મણિ, હાથના વેઢાની માળામાં અમુક વેઢો. मेषिका, मेषी स्त्री. (मेषी+स्वार्थे कन्+टाप् ह्रस्वः। मेरुक पुं. (मेरुरिव पीतवर्णत्वात् इवार्थे कन्) मे. __मिष्+अच्+ गौरा. ङीष्) घे21, ५४२ (मेषी) तथा हातनी धूप, यक्ष५५. ___ मसी, CAN वृक्ष. मेरुसावर्ण (पुं.) यौ६ मनु, पै.४. भगियारमो. मनु. मेसूरण (न.) नावधि शभु, स्थान. मेल, मेलक पुं. (मिल्+घञ्/(मिल्+घञ्+स्वार्थे क) | मेह पुं. (मिह+घञ्) भूत्र, प्रभेश, मेघ, धेटी, म.४२). भेजो मेगावट, संग, मनुष्यनो भाव, समा, संद५. | मेहनी स्त्री. (मेहं हन्ति, हन्+टक्+डीप्) ४१६२. मेलकलवण न. (मिलति, मिल्+ण्वुल, मेलकं लवणम्) | मेहत् त्रि. (मिह+शतृ) पेशन. २तुं, भूतरतुं.. એક જાતનું મીઠું. मेहन न. (मिह्यतेऽनेन मिह + करणे ल्युट) शिन, मेलन न., मेला स्री. (मिल् + ल्युट/मिल्+णिच्+ पुरुषल. (मिह्यते, मिह-कर्मणि ल्युट) पेश, भूत्र अ+टाप्) भजी ४, भेगा मनुष्य, वगैरेनो भाव, . (न. मिह+भावे ल्युट्) भूत२. 4. पे.२५ो. गान, जाड, भेंश, Aust, wil, tuो. सुरभो.. | मेहना स्त्री. (मेह्यते क्षार्य्यते शुक्रमस्याम्, मिह + मेलानन्दा स्त्री., मेलान्धु, मेलाम्बु पुं. (मेलया मस्याः । णिच+अधिकरणे युच्+टाप्) स्त्री, स्त्रीनी. योनि.. आनन्दो यस्याः/मेलानां अन्धुः कूपिका/मिलामिश्रितं । मेहिन् त्रि, (मिह+णिनि) पेश ४२८२, भूतरन॥२, अम्बु यस्मिन्) डीनो परियो. प्रमेह रोगवाणी. मेलापाख्या (स्त्री.) में 4.1२. अष्टि . मैत्र न. (मित्रो देवतास्य मित्र+अण, मैत्रं पायुस्तस्येदं मेव (भ्वा. आ. स. सेट-मेवते) सेवj, ४२वी, - या अण्) अनुराधा नक्षत्र, ग. (मित्रत आगतं, यारी ४२वी.. मित्र+अण) भित्रथी. भावे, मित्रथी भेगवे-प्राप्त. मेष पुं. (मिष्+अच्) ४२, , दुवाउयानो छौ3, थयेटी (त्रि. मित्रस्येदं, मित्र+अण्) मित्र, मित्र જ્યોતિષ પ્રસિદ્ધ મેષ રાશિ. संधी, सूर्यन, सूर्यसंधी (पुं. मित्रमेव स्वार्थे अण) मेषक पुं. (मिषति, मिष्+अच्-संज्ञायां कन्) में मित्र, प्रा. तर्नु us. मैत्रभ न. (मैत्रं च तत् भं च) अनुराधा नक्षत्र.. मेषकम्बल पुं. (मेषेण तल्लोम्ना निर्मितः कम्बल:) | मैत्रावरुण, मैत्रावरुणि पुं. (मित्रश्च वरुणश्च देवताद्वन्द्वे ઘેંટાના વાળની કાંબલ. आनङ मित्रावरुणयोरपत्यं अण/मित्रावरुणयोरपत्यं. मेषनेत्र, मेषलोचन त्रि. (मेषस्य लोचनमिव नेत्रं यस्य/ | इ) अगस्त्य ऋषि, वामी, वशिष्ठ, शना मेषस्य नेत्रमिव लोचनं यस्य) ४२.वी. inवाणु. પ્રતિનિધિ ઋત્વિજોમાંના એક. (मेषस्य लोचनमिव पुष्पं यस्य) वाउियानो छो.3. | मैत्री स्त्री. (मित्रस्य भावः अण्+ङीप) मित्रता, होस्तहारी, मेषवल्ली, मेषविषाणिका, मेषविषाणी, मेषश्रृङ्गी होती- 'प्रत्यूषेषु स्फुटितकलामोदमैत्रीकषायः' . स्त्री. (मेषस्य श्रृङ्गाकारफलयुता वल्ली/मेषस्य विषाणं , मेघदूते ३१। श्रृङ्गमिव प्रतिकृतिरस्याः, विषाण+प्रतिकृतौ कन् टापि | मैत्रीबल पुं. (मित्री-मित्रता बलमस्य) मुद्धव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy