SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ १७३२ शब्दरत्नमहोदधिः। [मेदिनीद्रव-मेप मेदिनीद्रव पुं. (मेदिन्याः द्रवः) धूम, २४. मेध्य त्रि. (मेध+ ण्यत् मेधाय हितं यत् वा) पवित्र, मेदुर त्रि. (मिद्+घुरच्) अत्यन्त स्निग्ध-भरपूर, व्याप्त. शुद्ध, यश भाटे 6पयोगी- याज्ञ० १९९४ | यश - मेधैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैः' -गीतगो १। | संधी -मेध्येनाश्वेनेजे-रघु० १३१५। (पुं.) उरी, - मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरम्-गीतगो०७। नु, 13, ४, पिष्टपशु (aliनो बनावट ५४२२.) मेदुरा स्त्री. (मेदुर+स्त्रियां टाप्) डोदी वनस्पति.. | (स्त्री.) 32८is छोउन नाम. मेदरित त्रि. (मेदर+इतच) ई. सावे, घ४ १३. | मेध्या स्त्री. (मेधायै हिता. मेधा+यत्+टाप्) वार्नु मेदोग्रन्थि पुं. (मेदसः ग्रन्थिः) शरीरमा य२०ीनी उ, शंपुष्प वनस्पति, शती. 4%8, रोयना, 10x32, ___i8-२सोसी. __भंडूडी. वनस्पति, भारsizs.. मेदोद्भवा स्त्री. (मेदादुद्भवति, उद्+भू+अच्+टाप) मेहर मेनका स्त्री. (मन्यते, मन्+वुन् अकारस्य एत्वं+टाप्) વનસ્પતિ, શલ્યપર્શી વનસ્પતિ. સ્વર્ગની એક વેશ્યા, હિમાલયની પત્ની, વૈરોચનેન્દ્રની मेदोवृद्धि स्त्री. (मेदसो वृद्धिः) २२जीना. धो... પ્રથમ અગ્રામહિષી. मेद्य त्रि. (मेद्+ यत्) ५२जीवाणु, डु, सघन.. मेनकातनय, मेनकात्मज, मेनकापुत्र, मेनकासुत, मेध (भ्वा. उभ. सेट मेधति-ते) सम४, माघ ५मको, मेनकासूनु, मेनाज, मेनातनय, मेनात्मज, मेनापुत्र, भारी , भार. स. । संगथ, मा.अ.। | मेनासूनु पुं. (मेनकायाः तनयः/मेनकाया आत्मजः। मेध पुं. (मेध्यते बध्यते पश्वादिरत्र, मेध्+घञ्) यश, | मेनकायाः पुत्रः/मेनकायाः सुतः/मेनकायाः सूनुः। म -नरमेध यम सि.३५. सपातुं पशु. मेनायाः जायते, जन्+ ड/मेनायाः तनयः/मेनायाः आत्मजः/मेनायाः पुत्रः/मेनाया सूनुः) भैना पर्वत. मेधस् (पुं. (मेघ+ असुन्) स्वायंभुव मनुनो में पुत्र.. मेनकातनया, मेनकात्मजा, मेनकापुत्री, मेनकासुता, मेधा स्री. (मेध्+अङ्+टाप्) बुद्धि, घl२५uी . बुद्धि मेनाजा, मेनात्मजा स्त्री. (मेनकायाः तनया/मेनकायाः ___-धी धारणावती मेधा-अमर० । आत्मजा/मेनकायाः पुत्री/मेनकायाः सुता/ मेधाजित् पुं. (मेधया जयति, जि+क्विप् तुक् च) | मेना+जन्+ड+टाप्/मेनायाः आत्मजा) पावती, दु. त्यायन मुनि. मेनकाधव, मेनकापति, मेनकाप्राणेश, मेनाधव, मेधातिथि (पु) में नमन. 'मनुस्मृति'नो विद्वान्, मेनापति पुं. (मेनकायाः धवः/मेनकायाः पतिः/ भाष्य १२. मेनकायाः प्राणेशः/मेनायाः धवः/मेनायाः पतिः) मेधारुद्र (पुं.) मा.वि. वि.६.२१, ४. '२घुवंश' यहि હિમાલય. અનેક કાવ્યગ્રંથો રચ્યા છે. मेना स्त्री. (मि+न+टाप्) पितृमोनी. मानसी. उन्यामेधावत् त्रि. (मेधा+मतुप, वात्वम्) बुद्धिमान, विद्वान्. उिभासयनी पत्नी- मेनां मुनीनामपि माननीयां (उपयेभे) मेधाविन, मेधिर त्रि. (मेधा+अस्त्यर्थे विन्/मेधा अस्त्यर्थे -कुमा० १।१८। मे नहीन नाम.. __इरच्) षि, विधासंपन, बुद्धिमान, बुद्धिशाली.. मेनाद . (मे इति नादो यस्य) भो२५६l, Maust, (पुं. मेधा+ अस्त्यर्थे विनि) शुर, पोपट, प्रवान्.. रो. मेधाविनी स्त्री. (मेधाविन्+स्त्रियां ङीप्) बुद्धिशालिनी मेनादी स्त्री. (मेनाद+स्त्रियां जाति. ङीष्) Mus, स्त्री, पोपट पक्षिी , ब्रह्मानी. पत्नी. री, भोर पक्षिय.. मेधि स्त्री. (मेध्यते खले स्थाप्यते, मेध्+इनि) पशुने. मेधिका, मेन्धी स्त्री. (मां शोभामिन्धयति प्रकाशयति, બાંધવાનો થાંભલો. इन्ध+णिच्+ण्वुल्+टाप् अत इत्वम्/मा लक्ष्मीः इध्यते मेधिष्ठ, मेधीयस् त्रि. (अतिशये मेधावान् इष्ठन् यया, इन्ध+घञ्+ गौरी. ङीष्) भैहान, जाउ (महीना __ मतोलुंक्/अतिशयेन मेधावान्, मेधा+ईयस्) मतिशय. | પાંદડાંમાંથી લાલ રંગ નીકળે છે, જેનાથી હાથबुद्धिमान. પગનાં તળિયા, આંગળીઓ, નખ, હથેલીઓ રંગવામાં मेधीयसी स्त्री. (मेधीयस्+स्त्रियां ङीप्) भतिशय सावे. छ.) બુદ્ધિવાળી સ્ત્રી. | मेप (भ्वा. आ. सक. सेट-मेपते) ४, म.न. २. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy