SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ १७०६ शब्दरत्नमहोदधिः। [मार्जारकण्ठ-मालतीतीरज मार्जारकण्ठ पुं. (मार्जारः कण्ठे यस्य) भोर. मार्दव न. (मृदोर्भावः, मृदु+अण्) भगत- अभितप्तमार्जारकर्णिका, मार्जारकर्णी स्त्री. (मार्जारस्य की ___मयोऽपि मार्दवं भजते कैव कथा शरीरिषु-रघु०८।४३। इव कर्णौ यस्याः डीप् कन् टाप्/मर्जारस्य कर्णी मngj, न.२म॥२. (पुं. मार्दवं मृदुत्वमस्यास्ति, इव की ङीप्) हु हेवीनी. मे. मूर्ति.. मार्दव+अच्) 5 तनो व[सं.४२.. मार्जारकी, मार्जालकी स्त्री. (मार्जारक+स्त्रियां ङीप्/ मार्दिक न. (मृद्विका+अण्) द्राक्षन ३. मध. (त्रि.) मार्जालक+स्त्रियां डीप) भोर पक्षिएा. द्राक्ष बनावे, द्रा संबन्धी, द्राक्ष .. मार्जारगन्धा, मार्जारगन्धिका स्री. (मार्जारस्येव गन्धो मार्मिक (त्रि.) 6i0. तहष्टि मना२, सौंदर्य वगैरे यस्याः/मार्जारगन्ध+कन् + टाप् अत इत्वम्) तत्पना पूरा परिथित, मश- मार्मिकः को मरन्दानामुद्गपर्णी वनस्पति-पसी भा. मन्तरेण मधुव्रतम्- भामि० १११७ । मार्जारी, मार्जाली स्त्री. (मार्जार+ङीष्/मार्जाल+स्त्रियां मार्ष पुं. (मृष्यति क्षमते जनान्, मृष्+क ततः स्वार्थे अण्) di६५%y us, श्रेष्ठ-नय भाषामां' मो __ङीप) लिया, उस्तूरी, 1421, न्तु. मार्जारीय, मार्जालीय (मार्जारस्यायं मार्जार+छ। मारिष श६. माटि स्त्री. (मृज्+क्तिन्) शोध. स. ४२j, शरी२ने __ मृज्+आलीय) शूद, नि032, शरी२ साई ४२ त. ખુશબોથી ચોળવું, નિર્મળ કરવું. मार्जारीया, मार्जालीया स्त्री. (मृ+ आरीयक्+स्त्रियां माल पुं. (मल्-संज्ञायां+कर्तरि घञ्) . तन २७, टाप्/मार्जालीय+स्त्रियां टाप्) All, शूद्र तिनी એક દેશ (બંગાળના પશ્ચિમ અગર દક્ષિણ स्त्री.. પશ્ચિમમાં સ્થિત એ નામનો જિલ્લો) કપટ. मार्जित त्रि. (मा+क्त) साई ४३८, ३५, मांस, (न. माति मानहेतुर्भवति, मा+उणा. रण पृषो. रस्य નિર્મળ કરેલ, અલંકૃત કરેલું. लः) क्षेत्र, नित. ४३८ भूमि- (मालमुन्नतभूतलम्मार्जिता स्त्री. (माय॑ते घृष्यते पाणिना, मृज्+णिच्+क्त+ शैलप्रायमुन्नतस्थलम्) क्षेत्रमारुह्य मालम्-मेघ० १६ । टाप) ६-८७२-मध-धी-भरी वगेरेथी मनावेस. वन, २तास. (पुं. मां लक्ष्मी लाति, ला+क) वि. શ્રીખંડ, કપૂર વગેરેથી વાસિત કરેલ એક ભક્ષ્ય. मालक न. (मलते धारयति शोभाम्, मल्+ण्वुल्) । मार्तण्ड पुं. (मृते अण्डे भवः अण् शक०) सूर्य- अयं तनुं दूस-स्थसमय, भ. (पुं. मलते धारयति मार्तण्डः किं स खलु तुरगैः सप्तभिरितः-काव्य० वीर्यं रोगनाशने, मल्+ण्वुल) दबार्नु माउ, १०। 4033lk ॐाउ, मुंउ-४२, पारनी संध्या. નાળિયેરનું એક જાતનું પાત્ર. मार्तण्डवल्लभा स्त्री. (मार्तण्डस्य वल्लभा) साहित्य मालका स्त्री. (मल्+ण्वुल+स्त्रियां टाप्) पुष्प वगैरेनी ભક્તા વનસ્પતિ, સૂર્યની પત્ની. भाग-51२. मार्तण्डी स्री. (मार्तण्ड+स्त्रियां ङीष्) yel, २.. मालकोश पुं. (मालस्य हरेः कोश इव) ते नमन मार्तिक न. (मृत्तिकाया विकारः, मृत्तिका+ठक्) भाटीनु राम शरा4j, उयु. (त्रि. मृत्तिकाया निर्मितं, मालति, मालती स्त्री. (मां लक्ष्मी शोभा वा लतति वेष्टते, लत्+ अच्+ङीप्) -यदी- तन्मन्ये मृत्तिका+अण) भानु जनावेj, माटी संबंधी, भाटीk क्वचिदङ्गभृङ्गतरुणेनास्वादिता मालती -गणरत्न० । गुरुमध्ये हरिणाक्षी मार्तिकशकलैनिहन्तुकामं माम् -जालकर्मालतीनाम् मेघ० १८ । भासतान, दूस- शिरसि भामि० २।४१। बकुलमालां मालतीभिः समेताम्-ऋतुसं० २।२४ । मार्दङ्ग न. (मृत् अङ्गमस्य, मृदङ्ग+स्वार्थे अण्) २२, જુવાન સ્ત્રી, કાકમાચી વનસ્પતિ, એક નદી, ચાંદની न॥२. (पुं. मृदङ्गवादनं शिल्पमस्य, मृदङ्ग+अण) રાત્રિ, પહાડ મૂળ વનસ્પતિ. નરઘાં વગાડનાર. मालतीतीरज, मालतीतीरभव पुं. (मालत्या नदीभेदस्य मार्दङ्गिक त्रि. (मृदङ्गस्तद्वादनं शिल्पमस्य ठक्) न२i. तीरे जायते जन्+ड/मालत्या तीरे भवति, भू+अच्) વગાડનાર, મૃદંગ વગાડનાર, ઢોલ વગાડનાર. ] टेमा२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy