SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ मारुता-मार्जारकरण शब्दरत्नमहोदधिः। १७०५ मारुता (स्री.) वनस्पति. स्पृ-पुरीमधुरी. | मार्गधेनु, मार्गधेनुक पुं. (मार्गस्य धेनुः परिमाणम्। मारुतात्मज, मारुति पुं. (मारुतस्य आत्मजः। __ मार्गधेनु+स्वार्थे क) यार ओस, मेड यो४, 64.२ मारुतस्याऽपत्यं पुमान्, मरुत् +इञ्) अनुभान्, પ્રમાણે અર્થ. ભીમસેન. | मार्गशिर, मार्गशीर्ष पुं. (मृगशिरया युक्ता पौर्णमासी मारुतापह पुं. (मारुतमपहन्ति, हन्+ड) १२७५. वृक्ष.. अण् सा यत्र मासे पुनरण/मार्गशीर्षी पौर्णमासी अत्र (त्रि. मारुतमपहन्ति, अप+हन्+ड) वायुनो नाश मासे अण्) भागश२ महिनी. २ना२. मार्गशिरा, मार्गशीर्षी स्री. (मृगशिरया युक्ता पौर्णमासी मारुताशन पुं. (मारुतोऽशनमस्य, अश्+ल्यु) सर्प, अण्+ ङीप्/मृगशीर्षेण युक्ता पौर्णमासी अण्+ डीप) ना માગશર મહિનાની પૂનમ. मार्कटपिपीलिका स्त्री. (मार्कटी चासौ पिपीलिका च) मार्गिक पुं. (मृगान् हन्ति, मृग+ठक्) २५ने. भा२नार, એક જાતની નાની કાળી કીડી. शिरी (त्रि. मार्गो गम्यत्वेनास्त्यस्य ठन्) यात्री, मार्कण्ड, मार्कण्डेय पुं. (मृकण्डोरपत्यं, मृकण्डु+ अण/ भुसा३२, 42भा. ___ मृकण्डु+ ढक्) ते. नामना मे. मुनि-षि. मार्गित त्रि. (मार्ग-अन्वेषणे+क्त) पामेल, शोधेस, मोजेदा. मार्कण्डिका स्री. (मार्कण्ड+संज्ञायां कन्+टाप् अत मार्ग्य त्रि. (मृज्यते. मृज्+ण्यत् वृद्धिश्च) शोधवा-जोगवा इत्वम्) में तन वनस्पति. યોગ્ય, સાફ કરવા લાયક. मार्कण्डेय, मार्कण्डेयपुराण (न. मार्कण्डेयेन प्रोक्तं, माणु (चुरा. उभ. सेट-मार्जयति-ते) Hixj, साई २ मार्कण्डेय+ अण्/मार्कण्डेयाख्यं पुराणम्) भा४५34. स., सवा ४२वो अक. । मार्ज पुं., मार्जक त्रि. (माजयति पापमलं प्रक्षाल्य ઋષિએ બનાવેલું એક મહાપુરાણ. मार्कव पुं. (मारयति क्विप्, मारि केशक्लेशे कूयते, उद्धरति जनान् यद्वा माज यति वरुामलं, मा+णिच्+अच्/मृज्+णिच्+ ण्वुल्) निव, कू+अच्) भांगरो. मार्ग (चुरा. उभ. सक. सेट्-मार्गयति) सं२७८२ ४२वी, | वि, alol, साई 5२२. (पुं. मृज्+घञ्) शरी२ વગેરે સાફ કરવું. | मार्जन न. (माय॑ते मा+भावे ल्युट्) Hixj, साई मार्गति) शोधg, lng. ४२, सूछीन निभग २. (पुं. माय॑तेऽनेन, मार्ग, मार्गक पुं. माय॑ते संस्क्रियते पादेन मृग्यते- | मार्ज+ल्युट) स३६ सोधरनु उ. गमनायान्विष्यते, मृग मार्ग वा+घञ्/मार्ग+स्वार्थे । मार्जना स्त्री. (मार्ज मार्जना स्त्री. (मा+भावे युच्+टाप्) wixj, साई क) २स्तो, भा[- अग्निशरणमार्गमादेशय-श० ५।। ७२j, भु२४-ढोर वाहिनी श६- मायूरी मदति - विचारमार्गप्रहितेन चेतसा-कुमा० ५।४२। -वायोरिमं मार्जना मनांसि-मालवि० ११८ । परिवहस्य वदन्ति मार्गम्-श० ७७। (त्रि. मृगस्येदं मार्जना स्त्री. (माय॑तेऽनया, मा+ल्युट+स्त्रियां डीप्) मृग+अण) भृग संबन्धी, भृगानु.(पुं. मृगो साव२५. मृगशिरास्तयुक्ता पौर्णमास्यत्र मृग+अण्) मा।२ मार्जनीय त्रि. (माय॑ते, मृज्+कर्मणि अनीयर्) साई भास, वि. કરવા લાયક, માંજવા લાયક. मार्गण न. (मार्यते अन्विष्यते, मार्ग+ भावे ल्युट) मार्जार, मार्जाल पुं. (मृज्+आरन् वृद्धिश्च/रस्य ल:) शोध, तास, भागवू, भाग, स्नेह, प्रय लिखा- कपाले मार्जारः पय इति करांल्लेढि शशिनः(त्रि. मार्गयति धनार्थं, मागं+ल्यु) मीण भागनार, | काव्य० १० । वनस्पति. रातो यि, MI, ४न्तु. यायना ७२नार, शोधना२. (पुं. मार्गयति लक्ष्यं दातारं | मार्जारक, मार्जालक पुं. (मार्जार+संज्ञायां कन्/रस्य वा, मार्ग+ल्यु) मा भीमारी. ल:) भो२ ५क्षी. मार्गणक त्रि. (मार्ग+स्वार्थे कन्) भाएयाय, शोध मार्जारकरण न. (मार्जारस्येव करणम्) मे. ५.२र्नु ३२२. | મૈથુન અથવા રતિબંધ. (भ्वा पर. सक. सेट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy