SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ स्थागर-स्थाल शब्दरत्नमहोदधिः। २१५३ स्थागर पुं. (स्थग्+ अरन्) सो५.२री.. म. (त्रि. स्थानमर्हति, स्थान+छ) २३वा साय स्थाणु पुं. (स्था+नु पृषो. णत्वम्) शिव- सः स्थाणुः । स्थ, वसा योग्य, स.६२१, समान. स्थिर भक्तियोगसुलभो निःश्रेयसाऽस्तु वः- स्थाने अव्य. (स्था+ने) योग्यता, यी, सत्य, सादृश्य, विक्रम० १।१ । २ नु, हूहू -किं स्थाणुरयमुत योग्य ४२j. -स्थाने वृता भूपतिभिः परोक्षैः-रघु० ७।१३। पुरुषः । ८. मे तनु, थियार (त्रि.) वृद्ध, घ२९. -स्थाने भवानेकनराधिपः सनकिञ्चनत्वं मखजं स्थाणु त्रि. (स्था+णुः) स्थि२, पृथ्वी- अव्ययं च व्ययं | व्यनक्ति -रघु० ५।१६ । चैव यदिमं स्थाणुजङ्गमम्- विष्णुपु. १।५।५८। । स्थापक त्रि. (स्था+णिच्+पुक्+ण्वुल्) स्थापनार, स्थाण्डिल पुं. (स्थण्डिले शयिताऽण) प्रतने भाटे स्थउिस भूना२, नी 3२२, स्थिति स्था५.. ઉપર શયન કરનાર, स्थापत्य न. (स्थपतेः भावः ष्यञ्) सुथारर्नु म., स्थातव्य त्रि. (स्था+कर्मणि तव्यच) स्थिति ७२वाय, सुथार५९j, रीगरी, सुथारनी धम. (पुं. स्थपतिरेव, રહેવા યોગ્ય, ઊભું રહેવા લાયક. स्वार्थे ष्यञ्) अंत:पुरनो २३ यु.डी-४२ २३. स्थातृ त्रि. (स्था+तृच्) स्थिति ४२४२, मुं. २उना२. | स्थापन न., स्थापना स्त्री. (स्था+णिच+पक+ल्यट स्थाण्वाश्रम पुं. (स्थाणोः आश्रमः) लिमासयमा २४स स्था+णिच्+पुक्+युच्+ टाप) स्था५g, भू, मारोप શિવનો આશ્રમ. કરવો, પુંસવન નામે ગર્ભ સંસ્કાર, સમાધિ, ચિત્તની स्थाण्वीश्वर पुं. (स्थाणोः ईश्वरः) ते. नामे में शिवलिंग यता, व्यवस्था. स्थान न. (स्था+भावे ल्युट) स्थिति, स्थान, 8ti, स्थापनी त्रि. (स्था+णिच्+ पुक्+युच्+ ङीष्) वनस्पति स्थग. -अक्षमालामदत्वाऽस्मात् स्थानात् पदमपि न 18t. गन्तव्यम् -का० । सादृश्य, समानता, सशश, | स्थापनीय, स्थापयितव्य त्रि. (स्था+णिच्+ अनीयर्%8u, २86101, वसति, ग्रंथसकि, पत्र, वास, सभी५, तव्यच्) भूउवा योग्य, स्था५वा योग्य. पासे, व्य॥४२९i 53. स्थान-प्रसंग, म, nि.शण, स्थामन् न. (स्था+मनिन्) १७, सामथ्य. પુરુષોનું વૃદ્ધિ હાનિ રહિત સામ્યપણે રહેવું, વ્યાકરણમાં स्थायिन् त्रि. स्थायिभाव पुं. (स्था+णिनि) स्थिति કહેલ કંઠ-તાલ વગેરે સ્થાન, મૃત્યુ પછી જીવનું ४२४२, मुं. ४२८२, स्थि२. -शरीरं क्षण-विध्वंसि ગતિસ્થાન, પવિત્રસ્થળ, વેદિકા, શહેરમાં ખુલ્લી જગ્યા, कल्पान्तस्थायिनो गुणाः-सुभा० । -कतिपयदिवस स्थायिनी यौवनश्री:-भर्तृ० २१८२। (पु.) २નાટકમાં નટ જેનો ભાવ ભજવે છે તે, અંતર, અવાજ, શાસ્ત્રમાં કહેલ રતિ વગેરે રસાનુકુળ સ્થાયીભાવ.. - सूया, पात्र -अमात्यस्थाने नियोजितः । -गुणाः स्थायिस्थायिकसञ्चारिप्रभेदैः स्याद् रतिः पुनःपूजास्थानं गुणिषु न च लिङ्गं न च वयः- उत्तर. ४।११। हेमचन्द्रः । -सञ्चारिणः प्रधानानि देवादिविषया रतिः । स्थानक न. (स्थान+स्वार्थे, क स्थाने कं जलमत्र वा) उद्बुद्धमात्रः स्थायी च भाव इत्यभिधीयते ।। -न स्थान, या, उन स्यारी . भावहीनोऽस्ति रसो न भावो रसवर्जितः । परस्परकृता स्थानच्युत, स्थानभ्रष्ट त्रि. (स्थानात् च्युतः/स्थानात् सिद्धिरनयोः रसभावयोः-सा० द० ३. परि० ।। - भ्रष्टः) स्थानथी अष्ट, ५६७- स्थानभ्रष्टा न पूज्यन्ते रसतामेति रत्यादिः स्थायिभावः सचेतसाम्दन्ता केशा नखा नराः-गारुडे ११५।७३।। साहित्यदर्पणे। स्थानाध्यक्ष, स्थानिक त्रि. (स्थानस्य अध्यक्षः/स्थाने स्थायुक त्रि. (स्था+उकञ्) स्थिति ४२ना२, २नार, __ अधिकृतः ठक्) स्थाननी. २क्षा ४२४२. स्थि२. (पुं. स्था+उकञ्) 1. म. ५२ १५३५ स्थानिन् त्रि. (स्थानमस्यास्ति इनि) स्थानवाणु, રાખવા માટે નીમેલો પુરુષ. વ્યાકરણમાં કહેલ આદેશસ્થાની. स्थाल न. (स्थलति तिष्ठत्यन्नाद्यत्र, आधारे घञ्) याजी, स्थानाङ्ग (न.) हैन मत प्रमाण मागियार ही थाम -स्थालैः सह चतुःषष्टिदण्डा वै विंशतिर्नखाः त्री .. -याज्ञव० ३।८५ । मन वगैरे २४वार्नु पात्र, मस्थि स्थानीय न. (स्थानस्येदं स्थान+छ) स्थाननु, स्थान- विशेष -स्थालानि दन्तमूलप्रदेशस्थानान्यस्थीनिसंधी, शि. (न. स्था+कर्मणि अनीयर) न॥२, | मिताक्षरा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy