SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ २१५२ शब्दरत्नमहोदधिः। [स्थगु-स्था स्थगु न. (स्थग्+उन्) घिया५९ul 01, . . | स्थलपद्मिनी स्त्री. (स्थलपद्मानां समूहः तेषां सन्निकृष्टो लब्धार्थी प्रतीता च लेपयिष्यामि ते स्थगुम्-रामा० देशो वा इनि+ङीप्) स्थ॥ उभजनो समूह, स्थलअयोध्या० ९. सर्गे । કમળનો વેલો. स्थण्डिल न. (स्थल+ इलच् नुक् लस्य डः) यौटुं, स्थलमञ्जरी स्त्री. (स्थलस्य मञ्जरीव) अघाडी वनस्पति. ચોક, સપાટ કરેલ પ્રદેશ, યજ્ઞ માટે શુદ્ધ કરેલ સ્થાન, स्थलशृङ्गाट पुं. (स्थलजातः शृङ्गाटः शाक०) प. હોમ માટે કુંડના પ્રતિનિધિ તરીકે રેતી વગેરેથી स्थली स्त्री. (स्थल+अच्+ङीप्) सूही. मीन, त्रिम કરવામાં આવતું મંડળ, માટી વગેરેનો ચોતરો, માટીની भीन, वनभूमि- सैषा स्थली यत्र विचिन्वता त्वां 0240-वी. . निषेदुषी स्थण्डिल एव केवले. भ्रष्टं मया नूपुरमेकमुक्म्-सा० द० । - ‘राकाचन्द्रे कुमा० ५।१२। वर्ग३. राजमाने निशायाम्, वीरुच्छन्ना चन्द्रकान्तस्थलीव - स्थण्डिलशय, स्थण्डिलेशय त्रि., स्थण्डिशायिन् पुं. रामायणचम्प्वौ । -विललाप विकीर्णं मूर्धजा (स्थण्डिले शेते शी+अच्) व्रतने भाटे यौटम 3 समदुःखामिव कुर्वती स्थलीम्-कुमा० ४।४ । योमा ५.५.२७॥ विना भान ५२ सूना२. -वाचंयमान् स्थण्डिलयिनं च-भट्टि० ३।४१।। स्थलीदेवता स्त्री. (स्थल्याः देवता) स्थपनो हेव, याम्य स्थपति पुं. (स्था+क तस्य पतिः) यु.डी, अंत:पुरन हवता. રક્ષક નાજર વગેરે છડીધર, સુથાર, કારીગર, કુબેર, स्थलेरूहा स्त्री. (स्थले रोहति, रुह+क+टाप् अलु० અધીશ, સ્વામી, શેઠ, બૃહસ્પતિસવ નામે યજ્ઞ કરનાર, स०) मे तनी. घीवार, हावृक्ष.. __(त्रि.) अत्यन्त उत्तम, घj४ श्रेष्ठ. स्थलेशय पुं. (स्थले शेते, शी+अच्-अलुक् समा.) स्थपुट त्रि. (स्थं पुटं यत्र) यु-नीयु, स्थण वगैरे. मूंड-ॐ२-४२५३ कमे३. (त्रि. स्थले शेते, शी+अच्) (पुं.) विषमस्थानमा संयार ४२नार ®4. સ્થળ ઉપર સૂનાર, જમીન ઉપર પડી રહેનાર. स्थल (भ्वा. प. स. सेट-स्थलति) स्थान. २, स्थिति | स्थवि पुं. (स्था+क्विबनेत्वम्) १९८४२, ४म, स्व. 5२वी, स्थिर हो. स्थविर न. (स्था+किरच् स्थवादेशः) शिला®t. स्थल न. (स्थल+अच्) सशून्य. मत्रिमा भूप्रदेश, | (त्रि.)मयण, स्थिर, वृद्ध (पुं. स्था+किरच -स्थवादेशः) स्थान, कृत्रिम-त्रि.म. ४२६ प्रदेश -भो दुरात्मन् ब्रह्मा. समुद्र ! दीयतां टिट्टिभाण्डानि नो चेत् स्थलतां त्वां स्थविरा स्त्री. (स्थविर+स्त्रियां टाप) महाश्रावण नयामि पञ्च० १। -उवाच वाग्मी दशनप्रभाभिः वनस्पति, वृद्ध स्त्री- स्थविरे ! का त्वमयमर्भकः संवर्धितोरः स्थलतारहारः-रघु० ५।५२। त्रिम कस्य नयनानन्दकरः-दश० । ભૂવિભાગ. स्थविष्ठ, स्थवीयस त्रि. (अतिशयेन स्थलः इष्ठन स्थलकन्द पुं. (स्थलजः कन्दः) मे तन 3.६ - ललोपे गुणः/अतिशयेन स्थूल: ईयसुन्) मतिशय અગ્રામ્યકન્દ. वृद्ध, घj ४ स्थूस, अत्यन्त हृष्टपृष्ट. स्थलकमल, स्थलपद्म न. (स्थलजातं कमलम्/स्थलजातं स्था (भ्वा. पर. तिष्ठति, 2. स्थणे सामने५६ ५५१पद्मं शाक०) भीन. ७५२ थना भण. - तिष्ठते) मा २७j - चलत्यकेन पादेन तिष्ठत्येकेन स्थलकमलगञ्जनं मम हृदयरञ्जनं जनितरतिरङ्गपरभागम्-गीत० १०।७। -कूलानि सामर्षतयेव तेनुः बुद्धिमान्-सुभा० । २0.5uj, स्थि२ थj -तिष्ठत्येव सरोजलक्ष्मी स्थलपद्महासैः-भट्टि० २।३।। क्षणमधिपतियोतिषां व्योममध्ये-विक्रम० २१। -मेरी स्थिते दोग्धरि दोहदक्षे- कुमा० १।२। शरत ४२वी, - स्थलकुमुद पुं. (स्थले कुमुदमस्त्यस्य सादृश्येन अच्) કરવીર વૃક્ષ, કરેણનું ઝાડ. यदि ते तु न तिष्ठेयुरुपायैः प्रथमैत्रिभिः-मनु० ७।१०८ । स्थलचर त्रि. (स्थले चरति, चर्+अच्) ४भीन. 6५२ अधि+स्था-अधितिष्ठति । स्थि२ जना, मधि२ ચાલનાર. भेगको -अर्धासनं गोत्रभिदोऽधितस्थौ-रघु०६।७३ । स्थलज त्रि. (स्थले जायते, जन्+ड) स्थल-भूमि ५२ अनु+स्था-अनुतिष्ठति = भेग, ध्यान हे.. . ઉત્પન્ન થનાર. अनुतिष्ठस्वात्मनो नियोगम्-मालवि० १। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy