SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ सौहित्य-स्कम्भ शब्दरत्नमहोदधिः। २१४७ सौहित्य न. (सुहितस्य भावः ष्यञ्) तृप्ति. स्कन्धतरु पुं. (स्कन्धप्रधानः तरुः) नामियरन आउ. स्कन्द् (चु. उभ. स. सेट् स्कन्दयति-ते) मेहु ७२j. स्कन्धदेश (पु.) ul, viL- इदमुपाहितसूक्ष्मग्रन्थिना मेऽत्र ४२. j, ये. ४, stej, sil al.song, स्कन्धदेशे-शकु० १।१८। -त्रिपुरारिः स्कन्धदेशे कण्ठे ५७.८५७- एकः शयीत सर्वत्र न रेतः स्कन्दयेत । कामाङ्गनाशनःमाहेश्वरकवचम् ।। क्वचित्-मनु० २।१८०। ना , अव+स्कन्द्- स्कन्धफल पुं. (स्कन्धे फलमस्य) नामियरन, 33, अवस्कन्दयति -३२ घालतो, या ४२वी, दुमत | 64k ॐा. ४२वी, २४.. -पुरीमवस्कन्द लुनीहि नन्दनम्-शिशु० | स्कन्धबन्धना स्त्री. (स्कन्धे बन्धनमिवास्याः) 'भधारा' १५१। आ+स्कन्द्- आस्कन्दयति मासपास , स्त्री. श६ शुमो-सोयो, मेथी. घस. -आस्कन्दल्लक्ष्मणं वाणैरत्यक्रामच्च तं द्रुतम्- | स्कन्धमल्लक पुं. (स्कन्धेन मल्ल इव कन्) ७५क्षा. भट्टि० १७ १८२। परि+स्कन्द परिस्कन्दयति-ते . गतो. मोजावं. -मेघनादः परिस्कन्दन्तमाश्वरिम् । स्कन्धरुह पुं. (स्कन्धात् रोहति, रुह+क) 4उनु उ. अबध्नादपरिस्कन्दं ब्रह्मपाशेन विस्फुरन्-भट्टि० ९।७५। स्कन्धवाह, स्कन्धवाहक, स्कन्धिक पुं. (स्कन्धेन (भ्वा. आ. सेट-स्कन्दते) ५६g, अ. । उद्धार ४२वी, वाहर्यात, वह +णिच्+अच्/स्कन्धेन वाहयति, य, 613, २७, सक. । (भ्वा. प. स. वह+णिच्+ण्वुल्/स्कन्धस्तेन वहनमस्त्यस्य ठन्) अनिट-स्कन्दति) ४, सोसा, सू. ખાંધ ઉપર ગાડું વગેરે વહન કરનાર બળદ વગેરે. स्कन्द पुं. (स्कन्द्+ अच्) ति.स्वामी.. सेनानीनामहं - स्कन्धवाहस्तु शङ्कुश्च शृङ्गी गौरक्षधूर्तिल:स्कन्दः-भग० १०।२४। शरी२, २८%, ५।२६-५२८, हारावली। તે નામે એક બાલગ્રહ. स्कन्धवाह्य, स्कन्धोपनेय त्रि. (स्कन्धेन वाह्यः । स्कन्दकुमार पुं. (स्कन्दश्चासौ कुमारश्च) ति:२वामी.. स्कन्धेनोपनेयः) Hip. २.34 लाय.50५७ वगैरे. स्कन्दन न. (स्कन्द्+भावे करणे च ल्युट) दूत, स्कन्धशाखा स्त्री. (स्कन्धात प्रभति शाखा) उनी ३य. -चतविधं यदेतद्धि रूधिरस्य निवारणम । सन्धानं स्कन्दनं चैव पाचनं दहनं तथा-सुश्रुते ११४ । મુખ્ય ડાળી, જે વૃક્ષના થડમાંથી નીકળી હોય. ५२, २, 2५३, ४, सोसा, सुडा, सूडj. स्कन्धशृङ्ग पुं. (स्कन्धपर्यन्तं शृङ्गमस्य) ५.. स्कन्दांशक पुं. (स्कन्दस्य अंश इव अंशो यत्र कन्) स्कन्धशृङ्गी स्त्री. (स्कन्धशृङ्ग+स्त्रियां जाति. डीए) मेंस.. स्कन्धाग्नि पुं. (स्कन्धजातोऽग्निः) उन 23नो मन. पा२६, पा. स्कन्ध पुं. (स्कन्द्यते आरुह्यतेऽसौ मुखेन शाखया वा स्कन्धावार पुं. (स्कन्ध+आ+वृ+घञ्) युद्ध माटे स%8°४ स्कन्द् +घञ् पृषो. साधुः) Hiu, जमी- तं स्कन्धेन मेव सैन्यानो मे स्थणे. ५डाव-छाए0- ते तु आधत्ते तथा सर्वाः प्रतिक्रिया:भाग० ४।२९।३३। द्दष्टवा परं तच्च स्कन्धावारं च पाण्डवाः-महा० आउन थ3- तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः- | १।१८५।६। सैन्य, १२४२, २०४धानी.. शकं० १३४ । २. यद्ध छाया शरीर, सभडते | स्कन्धिन् पुं. (स्कन्ध+अस्त्यर्थे इनि) जीमी वाणु નામે એક છન્દ, બૌદ્ધોએ માનેલ વિજ્ઞાન વગેરે પાંચ 33. 4- सर्वकार्यशरीरेषु मुक्ताङ्गस्कन्धपञ्चकम् स्कन्न त्रि. (स्कन्द्+क्त) 24वेस, प२८, ८५.३८, अरेस, शिशु० २।२८ । मा०८, २स्तो, अन्य वगैरेनी. परिछेह- गणेश, सुडायद.. (न. स्कन्द्+ भावे क्त) ॐ२j, भा, व्यूह, यो. भस., शिक्ष3. २, ८५.४, uj. स्कन्धचाप पुं. (स्कन्धे चाप इव) मा२ वगैरे 64.500. स्कम्भ (क्रया. उभ. स. सेट-स्कभ्नाति) (स्वा. उभ. ખાંધ ઉપર રહેનારી વાંસની કામઠી-જેમાં સીકું બાંધેલું स. सेट- स्कभ्नोति) :, 24254j, साथी. હોય છે તે ખાંધે રહેનારી વાંસની લાકડી. घात ४२वी. (भ्वा. आ. स. सेट- स्कम्भते) थंभावj, स्कन्धज पुं. (स्कन्धाज्जायते, जन्+ड) मोटी माथी , 12514j, त्५न थj. वि+ स्कम्भ થનાર ડાળી વગેરે. विस्कभ्नाति= था ७२वी, अवरोध ४२वी, ६uaj. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy