SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ संबंधी २१४६ शब्दरत्नमहोदधिः। [सौर-सौहार्य सौर पुं. (सूरस्य सूर्य्यस्यामिति, सूर+अण्) सूर्यन | सोल्विक पुं. (सुल्वं ताम्रपात्रादिनिर्माणं शिल्पमस्य सुल्व+ પુત્ર શનિશ્ચર, ઉંબરાનું ઝાડ, સૂર્યનો ઉપાસક, યમદેવ, | ठक) सा... सूर्यपुत्र. ४५८, सुश्री. वान२. (त्रि. सूरो देवता यस्य | सीव त्रि. (स्वस्येदं स्वर्वा इदं स्व+अण्) पोतार्नु, सूरस्येदं वा अण) सूर्य नो. वि. खोय. ते विष्य પોતા સંબન્ધી, આત્માનું, આત્મા સંબન્ધી, સ્વર્ગનું, वो३, सूर्यनु, सूर्य. संधी. (त्रि. सूरेण निर्वृत्तः । स्वा संबन्धा. अण्) सूर्यति साध्य. हिवस-भास. वगैरे. सौवग्रामिक त्रि. (स्वग्रामे भवः ठक्) पोताना ममi. सौरज पुं. (सौर+जन्+ ड) मे. तनु, आउ-तुंबई થનાર પદાર્થ વગેરે. वृक्ष. सौवर्चल न. (सुवर्चलदेशे भवं अण) uj भाईसौरथ पुं. (सुरथ+अण्) योद्ध, शूरवी२. संया -सौवचल लघुक्षारं कटूष्णं गुल्मशूलनुत् सौरभ न. (सुरभेर्भावः अण्) सारी राय, सुगन्ध, राजनिघण्टः । मुशमी, १२, पोल. वनस्पति. सौवर्ण त्रि. (सुवर्णस्येदं, सुवर्ण+अण्) सोनानु, सोन सौरभेय पुं. (सुरभेरपत्यं पुमान्, सुरभि+ ढक्) ५५६. सौरभेयी स्त्री. (सुरभि+ढक्+डीप) गाय- 'निवर्त्य सौवर्णभेदिनी स्त्री. (सौवर्णमिव, भिनत्ति, भिद्+णिनि+ राजा दयिता दयालुस्तां सौरभेयीं सुरभिर्यशोभिः डीप) प्रियं वृक्ष२. पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोवीम्' सौवस्तिक पुं. (स्वस्तिकरणे कुशलः ठक् न वृद्धि -रघो० २। ____ वात् पूर्व सौत्) २, पुरोहित... सौरभ्य न. (सुरभि+ ण्यत्) मुशली, मा३, सुगन्ध. सौविद, सोविदल्ल, सौंविदल्लक पुं. (सुष्ठु वेत्ति, (पुं. सुरभि+ण्यत्) मुझेर- 'सौरभ्यं भुवनत्रयेऽपि | सु+विद्+क/सुष्ठु विदन्तं विज्ञमपि लाति वशवतिनं विदितं संभूतिरम्भोनिधेः' - भामिनीविलासे ११३८। । | करोति, सुविदत्+ला+क, ततः स्वार्थे अण्/सौविदल्ल सौरसेय पुं. (सुरसाया अपत्यं ढक्) suति स्वाम.... +स्वार्थे कन्) मन्तःपुरन. २१-४२ वगैरे. सौराष्ट्र पुं. (सुष्ठु राष्ट्रमस्यास्ति प्रज्ञा० तद्भवं वा सौवीर न. (सुवीरे भवं, सुवीर+अण्) पौर, सुवीर अण) सो२6-ठियावार प्रांत, कुन्दु२४ वृक्ष. (त्रि. દેશમાં થનારું એક જાતનું અંજન, સુરમો, બોરડીનું सुराश्ट्रे भवः, अण) सो२०१शमा थना२, lठयावाडी. इ. (पुं. सुवीर+अण्) पोरनु, उ-मो२४1. सौवीरसार पुं. (सौवीरस्य सारः) तनुं ४न(न. तद्देशे भवं अण) सुं.. सौराष्ट्रक न. (सौराष्ट्र संज्ञा. कन्) 2.5 तनी धातु सुरमो. सौवीराजन न. (सौवीरनामकं अञ्जनम्) 6५२नो पंथलोड. सौराष्ट्रा स्त्री. (सौराष्ट्र+स्त्रियां टाप) तुवर. अर्थ, मे.. तनी ४io. सौष्ठव न. (सुष्ठु भद्रं तस्य भावः अण्) मतिशय५, सौराष्ट्रिक न. (सुराष्ट्र देशे भवं ठक्) मे. रतन सा॥५, सुंदरता. - सर्वाङ्गसौष्ठवाभिव्यक्तये विरल२. -सौराष्ट्रिकः शृङ्किकश्च कालकूटस्तथैव च - नेपथ्ययोः पात्रयोः प्रवेशोऽस्तु-मालवि० १। -'प्राप्य भावप्र० पूर्वभागे १. खण्डे । चाप्यत्तमं जन्म लब्ध्वा चेन्द्रियसौष्ठवम । न सौराष्ट्रिका (स्त्री.) HAk, 3. वेत्त्यात्महितं यस्तु स भवेदात्मघातकः ।।' सौराष्ट्री स्त्री. (सुराष्ट्र+अण्+ ङीप्) ।.5 तना सौहार्द, सौहद न. (सुहदो भाव, सुहृद् + अण्) स्नेह, ખુશબોદાર માટી. मित्रता, प्रीति -विश्राण्य सौहार्दनिधिः सुहद्भ्यःसौरि पुं. (सुरस्यापत्यं, सूर+इञ्) शनिव२, यम, ४९l, रघु० १४।९५। -सौहार्द हृद्यानि विचेष्टितानिसुश्रीव., वानर, अ.स.न.वृक्ष, साहित्यमता वनस्पति. मा०१।१४। सौरिक पुं. (सौरि+स्वार्थे क) शनैश्चराड, -प्रातिभाव्यं | सौहार्य, सौहद, सौहृद्य न. (सुहृद्+ष्यञ्, अण् वा, वृथादानमाक्षिकं सौरिकश्च यत्-मनु० ८।१५९। स्व०. यत् वा) मित्रता, स्नेह-यत् सौहदादपि जनाः सौरिरत्न न. (सौरिप्रियं रत्नम्) दीसम.. शिथिलीभवन्ति -मृच्छ० १।१३। -सखीजनस्ते किमु सौल्किकेय (पुं.) 4७२. रूढसौहृदः-विक्रम० १।१०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy