SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ १६८६ शब्दरत्नमहोदधिः। [महाप्रहारवल्ली-महाभोगा महाप्रहारवल्ली स्त्री. (महती चासौ प्रहारवल्ली च) | महाभट पुं. (महांश्चासौ भटश्च) भोटो योद्ध- तदोजसा मांस-डिएवनस्पति. दैत्यमहाभटार्पितं चकासदन्तः ख उदीर्ण दीधितिःमहाप्राण पुं. (महान्तो दीर्घकालस्थायिनः प्राणा यस्य) | भाग० ३, स्क० १९. अ० । में तनो 31, व्या४२९१ प्रसिद्ध श्या२न | महाभद्रा स्त्री. (महत् भद्रं मङ्गलं यस्याः) in नही मा प्रयत्ननो मेह- वर्गानां प्रथमतृतीयपञ्चमाः _-शीतोदं पश्चिमे मेरोर्महाभद्रं तथोत्तरे- मार्कण्डेये । प्रथमततीययमौ य र ल वाशाल्पप्राणाः अन्ये महाप्राणा महाभरीवचा (स्त्री.) मे वनस्पति. इत्यर्थः । अर्थात ख घ छ झ ठ ठ थ ध फ भ | महाभाग त्रि. (महान् भागो यस्य) भोट माग्यवाj, श ष स ह रूपाः महाप्राणाः-सिद्धान्त० । सा२. नसीसवाणु, सहायारसंपन्न, भाग्य - (त्रि. महान् प्राणो यस्य) घumवाणु- एवं सुरगणान् । महाभागः कामं नरपतिरभिन्नस्थितिरसौ-शकुं० ५।२०। क्रुद्धो भीषयन् वपुषा रिपून् । व्यनदत् सुमहाप्राणो येन लोका विचेतसः-भाग० ६।११।६।। महाभारत पं. न. (महच्च तत भारतं च यद्वा महान्तं महाफल पुं. (महत् पूजादौ प्रशस्तं बृहद् वा फलमस्य) भारं तनोति, महाभार+तन+ड) व्यासे १८ ५वानो બીલીનું ઝાડ, કોઠનું ઝાડ, તાડનું ઝાડ, નારિયેળનું नावेतो ते. नामानो. तिडास.न्य- ‘महत्वाद् आउ, त४म, भोट पासुन . (न.) भडाण भारतत्वाच्च महाभारतमुच्यते' -महा० आदिप० ते अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम्-मनु० ३।१२८ । मा२ पानi नाम मा प्रभाएछ- आदिसभाविपिनानि विराटप्रोद्यमभीष्मगुरूणि च कर्णः । शल्यसौप्तिकपर्व महाफला स्त्री. (महत् फलं आरोग्यादिकं यस्याः) इन्द्र तथा स्त्रीशान्त्यनुशास्तितुरङ्गमेधाः ।। आश्रममौषलयाવારુણીનું ઝાડ. महाबल पुं. (महदुत्कृष्टं बलं ऐश्वर्यं यस्य) वायु, ते. निकनाकाः पर्वणि पर्वणि नामविशेषाः-भारतटीकायाम् । महाभीत त्रि. (महच्च तत् भीतं च) घमय पामेल. नामे मे सुद्ध. (त्रि. महदतिशयं बलं सामर्थ्य महाभीता स्त्री. (महतो चासो भोता च) 48स यस्य) घा जवान, राव२. (न. महदतिशयं લજ્જાન્તી વનસ્પતિ. बलं सामर्थ्य यस्मात्) सी.सु.- नागं महाबलं चीनं महाभीम पुं. (महांश्चासौ भीमश्च) ते नमनी मे. पिष्टं योगेष्टसीसकम् -वैद्यकरत्नमालायाम् ।। २0%t. महाबला स्त्री. (महत् बलमस्याः) वनस्पति माना महाभीष्म त्रि. (महानतिशयो भीष्मः) अत्यन्त. भयं.४२. -सवी सता- महाबला पीतपुष्पा सहदेवी च या (पु.) भीमनो पिता. स्मृता -भावप्र० । महाभूत न. (महच्च तत् भूतं च) पृथ्वी-४-४महाबलिन् त्रि. (महाबल+अस्त्यर्थे इन्) ५५. malj, वायु-20 मे. पाय- तं वेधा विदधे नूनं महाभूत२०५२. समाधिना-रघु० १।२६। (पुं. महांश्चासौ भूतश्च) महाबाहु पुं. (महांश्चासौ बाहुश्च/त्रि. महान् बाहुर्यस्य) ५२मेश्वर. -'तस्यैतस्य महाभूतस्य निःश्वसितमेतत् મોટો હાથ, મોટો બાહુ, મોટા બાહુ-હાથવાળો. यदृग्वेदः'-श्रुतिः । महाबीज पुं. (महद् बीजमस्य) ५, ५४२६. महाभूतघट (पुं.) सो महान पै.डी. से. महान. (न. महच्च तत् बीजं च) मोटुंबी४. महाभृङ्गः पुं. (महांश्चासौ भृङ्गश्च) stuो मांग. महाबुद्धि पुं. (महती बुद्धिरस्य) वि. (त्रि. महती महाभोग त्रि. (महान् भोगो विशालताऽस्य) मतिशय बुद्धिय॑स्य) अत्यन्त बुद्धिजी. વિશાળતાવાળું. महाबोधि पुं. (बुध्यते सर्वं जानाति, बुध+ इन्, महांश्चासौ महाभोगा, महामाया, महामायिनी, महामायी स्त्री. ___ बोधिश्च) सुद्धवि. (महान् आभोगः परिपूर्णताऽस्याः यद्वा महान् भोगः महाब्राह्मण पुं. (महान् प्रशस्तोऽतिशयनिन्दितो वा सुखरूपमस्याः/महती माया विश्वनिर्माणशक्तिर्यस्याः। ब्राह्मणः) भोटो !- विटः-महाब्राह्मण ! मर्षय महामायिन्+स्त्रियां ङीप्/महती माया यस्याः स्त्रियां - मृच्छ० १. अङ्के । निन्ध प्रा . - डीप) दुहवी. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy